Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Kaṭhāraṇyaka

Aitareyabrāhmaṇa
AB, 6, 7, 8.0 dṛᄆhāni dṛṃhitāni ca sthirāṇi na parāṇuda iti //
Atharvaprāyaścittāni
AVPr, 6, 1, 10.3 divaṃ stabdhvāntarikṣaṃ ca pṛthivyāṃ ca dṛḍhā bhaveti //
Atharvaveda (Paippalāda)
AVP, 1, 38, 4.1 dṛṃha mūlam āgraṃ yacha vi madhyaṃ yamayauṣadhe /
AVP, 1, 67, 2.2 dṛṃha jātāñ janayājātān ye jātās tān u varṣīyasas kṛdhi //
AVP, 1, 75, 1.1 vi bādhasva dṛṃhasva vīḍayasvādhaspadaṃ śatravas te bhavantu /
AVP, 1, 110, 4.2 puraḥ kṛṇudhvam āyasīr adhṛṣṭā mā vaḥ susroc camaso dṛṃhatā tam //
AVP, 4, 3, 2.1 yebhiḥ śilpaiḥ paprathānām adṛṃho yebhir divam abhyapiṃśaḥ pravidvān /
AVP, 5, 29, 2.1 yajñe varco maruto yad adṛṃhan vāyuḥ paśūn asṛjat saṃ bhagena /
AVP, 12, 14, 2.1 yaḥ pṛthivīṃ vyathamānām adṛṃhad yaḥ parvatān prakupitāṁ aramṇāt /
Atharvaveda (Śaunaka)
AVŚ, 6, 69, 3.2 tan mayi prajāpatir divi dyām iva dṛṃhatu //
AVŚ, 6, 136, 2.1 dṛṃha pratnān janayājātān jātān u varṣīyasas kṛdhi //
AVŚ, 6, 137, 3.1 dṛṃha mūlam āgraṃ yaccha vi madhyaṃ yāmayauṣadhe /
AVŚ, 9, 3, 10.1 amutrainam ā gachatād dṛḍhā naddhā pariṣkṛtā /
AVŚ, 11, 5, 11.2 tayoḥ śrayante raśmayo 'dhi dṛḍhās tān ā tiṣṭhati tapasā brahmacārī //
AVŚ, 11, 7, 4.1 dṛḍho dṛṃha sthiro nyo brahma viśvasṛjo daśa /
AVŚ, 12, 2, 9.1 kravyādam agnim iṣito harāmi janān dṛṃhantaṃ vajreṇa mṛtyum /
AVŚ, 12, 3, 24.2 varuṇas tvā dṛṃhāddharuṇe pratīcyā uttarāt tvā somaḥ saṃdadātai //
AVŚ, 13, 1, 6.2 tatra śiśriye 'ja ekapādo 'dṛṃhad dyāvāpṛthivī balena //
AVŚ, 13, 1, 7.1 rohito dyāvāpṛthivī adṛṃhat tena sva stabhitaṃ tena nākaḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 7.1 teṣu sāṃnāyyatapanīm adhiśrayati dyaur asi pṛthivy asi viśvadhāyā asi parameṇa dhāmnā dṛṃhasva mā hvār iti //
BaudhŚS, 1, 4, 19.1 ano 'bhimantrayate tvaṃ devānām asi sasnitamaṃ papritamaṃ juṣṭatamaṃ vahnitamaṃ devahūtamam ahrutam asi havirdhānam dṛṃhasva mā hvār iti //
BaudhŚS, 1, 5, 7.0 atha pūrvārdhaṃ pātryā abhimṛśati dhūr asi dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāmas tvaṃ devānām asi sasnitamaṃ papritamaṃ juṣṭatamaṃ vahnitamaṃ devahūtamam ahrutam asi havirdhānam dṛṃhasva mā hvār iti //
BaudhŚS, 1, 5, 21.0 atha gṛhān anvīkṣate dṛṃhantāṃ duryā dyāvāpṛthivyor iti //
BaudhŚS, 1, 8, 7.0 taṃ dakṣiṇeṣāṃ kapālānāṃ madhyamenābhyupadadhāti dhruvam asi pṛthivīṃ dṛṃhāyur dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 7.0 taṃ dakṣiṇeṣāṃ kapālānāṃ madhyamenābhyupadadhāti dhruvam asi pṛthivīṃ dṛṃhāyur dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 7.0 taṃ dakṣiṇeṣāṃ kapālānāṃ madhyamenābhyupadadhāti dhruvam asi pṛthivīṃ dṛṃhāyur dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 9.0 atha pūrvārdhyam upadadhāti dhartram asi antarikṣaṃ dṛṃha prāṇaṃ dṛṃhāpānaṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 9.0 atha pūrvārdhyam upadadhāti dhartram asi antarikṣaṃ dṛṃha prāṇaṃ dṛṃhāpānaṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 9.0 atha pūrvārdhyam upadadhāti dhartram asi antarikṣaṃ dṛṃha prāṇaṃ dṛṃhāpānaṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 10.0 athāparārdhyam upadadhāti dharuṇam asi divaṃ dṛṃha cakṣur dṛṃha śrotraṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 10.0 athāparārdhyam upadadhāti dharuṇam asi divaṃ dṛṃha cakṣur dṛṃha śrotraṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 10.0 athāparārdhyam upadadhāti dharuṇam asi divaṃ dṛṃha cakṣur dṛṃha śrotraṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 11.0 atha dakṣiṇārdhyam upadadhāti dharmāsi diśo dṛṃha yoniṃ dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 11.0 atha dakṣiṇārdhyam upadadhāti dharmāsi diśo dṛṃha yoniṃ dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 11.0 atha dakṣiṇārdhyam upadadhāti dharmāsi diśo dṛṃha yoniṃ dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 4, 3, 15.0 viśvāyur asi pṛthivīṃ dṛṃheti madhyamam //
BaudhŚS, 4, 3, 16.0 dhruvakṣid asi antarikṣaṃ dṛṃheti dakṣiṇam //
BaudhŚS, 4, 3, 17.0 acyutakṣid asi divaṃ dṛṃhety uttaram //
BaudhŚS, 4, 4, 30.0 ucchrayati ud divaṃ stabhāna antarikṣaṃ pṛṇa pṛthivīm upareṇa dṛṃha iti //
BaudhŚS, 4, 4, 34.0 maitrāvaruṇadaṇḍena saṃhanti brahma dṛṃha kṣatraṃ dṛṃha prajāṃ dṛṃha rāyaspoṣaṃ dṛṃha iti //
BaudhŚS, 4, 4, 34.0 maitrāvaruṇadaṇḍena saṃhanti brahma dṛṃha kṣatraṃ dṛṃha prajāṃ dṛṃha rāyaspoṣaṃ dṛṃha iti //
BaudhŚS, 4, 4, 34.0 maitrāvaruṇadaṇḍena saṃhanti brahma dṛṃha kṣatraṃ dṛṃha prajāṃ dṛṃha rāyaspoṣaṃ dṛṃha iti //
BaudhŚS, 4, 4, 34.0 maitrāvaruṇadaṇḍena saṃhanti brahma dṛṃha kṣatraṃ dṛṃha prajāṃ dṛṃha rāyaspoṣaṃ dṛṃha iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 14, 2.1 śrapayitvā karṣann ivodag udvāsayati dṛṃha gā dṛṃha gopatiṃ mā vo yajñapatī riṣad iti //
BhārŚS, 1, 14, 2.1 śrapayitvā karṣann ivodag udvāsayati dṛṃha gā dṛṃha gopatiṃ mā vo yajñapatī riṣad iti //
BhārŚS, 1, 20, 4.1 dṛṃhantāṃ duryā dyāvāpṛthivyor iti pratyavarohati //
BhārŚS, 1, 24, 3.1 ā devayajaṃ vahety anyataram avasthāpya tasmin kapālam upadadhāti dhruvam asi pṛthivīṃ dṛṃheti //
BhārŚS, 7, 8, 14.0 maitrāvaruṇadaṇḍena paridṛṃhati brahma dṛṃha kṣatraṃ dṛṃheti //
BhārŚS, 7, 8, 14.0 maitrāvaruṇadaṇḍena paridṛṃhati brahma dṛṃha kṣatraṃ dṛṃheti //
Gopathabrāhmaṇa
GB, 2, 5, 13, 13.1 indreṇa rocanā divo dṛḍhāni dṛṃhitāni ca /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 55, 5.4 mām iha dṛṃheteti //
JUB, 1, 55, 6.3 tam etad atrādṛṃhan /
JUB, 1, 55, 8.4 mām iha dṛṃheteti //
JUB, 1, 55, 9.3 tam etad atrādṛṃhan /
JUB, 1, 55, 11.4 mām iha dṛṃheteti //
JUB, 1, 55, 12.3 tam etad atrādṛṃhan /
Jaiminīyabrāhmaṇa
JB, 1, 39, 8.0 athodvāsayati divaṃ dṛṃhāntarikṣaṃ dṛṃha pṛthivīṃ dṛṃha prajāṃ paśūñ juhvato me dṛṃheti //
JB, 1, 39, 8.0 athodvāsayati divaṃ dṛṃhāntarikṣaṃ dṛṃha pṛthivīṃ dṛṃha prajāṃ paśūñ juhvato me dṛṃheti //
JB, 1, 39, 8.0 athodvāsayati divaṃ dṛṃhāntarikṣaṃ dṛṃha pṛthivīṃ dṛṃha prajāṃ paśūñ juhvato me dṛṃheti //
JB, 1, 39, 8.0 athodvāsayati divaṃ dṛṃhāntarikṣaṃ dṛṃha pṛthivīṃ dṛṃha prajāṃ paśūñ juhvato me dṛṃheti //
JB, 1, 72, 18.0 ud divaṃ stabhānāntarikṣaṃ pṛṇa pṛthivīm upareṇa dṛṃha dyutānas tvā māruto minotu mitrāvaruṇayor dhruveṇa dharmaṇā ghṛtena dyāvāpṛthivī āprīṇāthāṃ supippalā oṣadhīḥ kṛdhi svāhety audumbarīm abhijuhoti //
JB, 1, 80, 7.0 taṃ dṛṃhati devī tvā dhiṣaṇe nipātāṃ dhruve sadasi sīdeṣa ūrje sīdeti //
JB, 1, 80, 10.0 ebhir evainaṃ tal lokair dṛṃhatīṣa ūrje sīdeti //
Jaiminīyaśrautasūtra
JaimŚS, 2, 6.0 tat pratigṛhṇāti mayi varco atho bhagam atho yajñasya yat payaḥ parameṣṭhī prajāpatir divi dyām iva dṛṃhatv iti //
JaimŚS, 6, 6.0 pṛthivīm upareṇa dṛṃheti //
JaimŚS, 6, 12.0 athaināṃ dīkṣitadaṇḍena dṛṃhati //
JaimŚS, 6, 13.0 brahma dṛṃha kṣatraṃ dṛṃha prajāṃ dṛṃha rayiṃ dṛṃha rāyaspoṣaṃ dṛṃha sajātān yajamānāya dṛṃheti //
JaimŚS, 6, 13.0 brahma dṛṃha kṣatraṃ dṛṃha prajāṃ dṛṃha rayiṃ dṛṃha rāyaspoṣaṃ dṛṃha sajātān yajamānāya dṛṃheti //
JaimŚS, 6, 13.0 brahma dṛṃha kṣatraṃ dṛṃha prajāṃ dṛṃha rayiṃ dṛṃha rāyaspoṣaṃ dṛṃha sajātān yajamānāya dṛṃheti //
JaimŚS, 6, 13.0 brahma dṛṃha kṣatraṃ dṛṃha prajāṃ dṛṃha rayiṃ dṛṃha rāyaspoṣaṃ dṛṃha sajātān yajamānāya dṛṃheti //
JaimŚS, 6, 13.0 brahma dṛṃha kṣatraṃ dṛṃha prajāṃ dṛṃha rayiṃ dṛṃha rāyaspoṣaṃ dṛṃha sajātān yajamānāya dṛṃheti //
JaimŚS, 6, 13.0 brahma dṛṃha kṣatraṃ dṛṃha prajāṃ dṛṃha rayiṃ dṛṃha rāyaspoṣaṃ dṛṃha sajātān yajamānāya dṛṃheti //
JaimŚS, 9, 7.0 taṃ dṛṃhati devī tvā dhiṣaṇe nipātāṃ dhruve sadasi sīdeṣa ūrje sīdeti //
Kauśikasūtra
KauśS, 13, 6, 2.9 dṛṃhatāṃ devī saha devatābhir dhruvā dṛḍhācyutā me astu bhūmiḥ /
Kātyāyanaśrautasūtra
KātyŚS, 6, 3, 11.0 brahma dṛṃheti maitrāvaruṇadaṇḍena samantaṃ triḥ paryṛṣati //
Kāṭhakasaṃhitā
KS, 8, 2, 16.0 tāṃ devāś śarkarābhir adṛṃhan //
KS, 8, 2, 19.0 imām eva dṛṃhati //
KS, 19, 7, 24.0 uttiṣṭha bṛhatī bhavordhvā tiṣṭha dhruvā tvam iti dṛṃhaty evainam //
KS, 19, 10, 21.0 mā su bhitthā mā su riṣa iti dṛṃhaty evainām //
KS, 20, 1, 23.0 tābhir diśo 'dṛṃhan //
KS, 20, 11, 1.0 indrāgnī avyathamānām iṣṭakāṃ dṛṃhataṃ yuvam ity ojo vai vīryam indrāgnī //
KS, 20, 11, 12.0 tābhir diśo 'dṛṃhan //
KS, 21, 3, 52.0 atho sīda dhruvā tvam iti dṛṃhaty evainām //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 5, 1.3 dṛṃhasva /
MS, 1, 1, 5, 1.13 dṛṃhantāṃ duryāḥ /
MS, 1, 1, 8, 1.4 pṛthivīṃ dṛṃha /
MS, 1, 1, 8, 1.9 antarikṣaṃ dṛṃha /
MS, 1, 1, 8, 1.11 divaṃ dṛṃha /
MS, 1, 1, 8, 1.13 viśvā viśvāni dṛṃha /
MS, 1, 2, 8, 1.34 pṛthivīṃ dṛṃha /
MS, 1, 2, 8, 1.36 antarikṣaṃ dṛṃha /
MS, 1, 2, 8, 1.38 divaṃ dṛṃha /
MS, 1, 2, 11, 3.2 brahma dṛṃha /
MS, 1, 2, 11, 3.3 kṣatraṃ dṛṃha /
MS, 1, 2, 11, 3.4 rāyaspoṣaṃ dṛṃha /
MS, 1, 2, 11, 3.5 prajāṃ dṛṃha /
MS, 1, 2, 11, 3.6 sajātān asmai yajamānāya dṛṃha //
MS, 1, 2, 14, 8.1 indrasya caṣālam asi supippalā oṣadhīs kṛdhi divam agreṇottabhānāntarikṣaṃ madhyenāpṛṇa pṛthivīm upareṇa dṛṃha //
MS, 1, 2, 14, 11.2 brahma dṛṃha /
MS, 1, 2, 14, 11.3 kṣatraṃ dṛṃha /
MS, 1, 2, 14, 11.4 rāyaspoṣaṃ dṛṃha /
MS, 1, 2, 14, 11.5 prajāṃ dṛṃha /
MS, 1, 2, 14, 11.6 sajātān asmai yajamānāya dṛṃha //
MS, 1, 3, 15, 5.1 divi divyān dṛṃhāntarikṣe antarikṣyān pṛthivyāṃ pārthivān //
MS, 1, 6, 3, 54.0 tāṃ prajāpatiḥ śarkarābhir adṛṃhat //
MS, 1, 6, 3, 55.0 yaccharkarā upakīryāgnim ādhatta imām eva tad dṛṃhati dhṛtyai //
MS, 1, 6, 3, 56.0 tad yathemāṃ prajāpatiḥ śarkarābhir adṛṃhad evam asmin paśavo dṛṃhante ya evaṃ vidvāñ śarkarā upakīryāgnim ādhatte //
MS, 1, 6, 3, 56.0 tad yathemāṃ prajāpatiḥ śarkarābhir adṛṃhad evam asmin paśavo dṛṃhante ya evaṃ vidvāñ śarkarā upakīryāgnim ādhatte //
MS, 1, 10, 13, 6.0 tair imām adṛṃhat //
MS, 2, 7, 7, 2.2 mā su bhitthā mā su riṣo dṛṃhasva vīrayasva su /
MS, 2, 7, 7, 3.1 dṛṃhasva devi pṛthivi svastaye āsurī māyā svadhayā kṛtāsi /
MS, 2, 7, 15, 15.6 avyathamānā pṛthivīṃ dṛṃha /
MS, 2, 7, 15, 15.10 pṛthivīṃ dṛṃha /
MS, 2, 7, 15, 15.16 antarikṣaṃ dṛṃha /
MS, 2, 7, 15, 15.22 divaṃ dṛṃha /
MS, 2, 8, 3, 1.1 indrāgnī avyathamānām iṣṭakāṃ dṛṃhataṃ yuvam /
MS, 2, 8, 14, 1.23 pṛthivīṃ dṛṃha /
MS, 2, 8, 14, 1.29 antarikṣaṃ dṛṃha /
MS, 2, 8, 14, 1.36 divaṃ dṛṃha /
MS, 2, 10, 3, 1.2 yaded antā adadṛhanta pūrvā ād id dyāvāpṛthivī aprathetām //
Mānavagṛhyasūtra
MānGS, 2, 15, 5.1 yadi parvasu mārttikaṃ bhidyate pārthivam asi pṛthivīṃ dṛṃhasva yoniṃ gaccha svāhety apsu praharet //
Pañcaviṃśabrāhmaṇa
PB, 4, 5, 9.0 devā vā ādityasya svargāllokād avapādād abibhayus tam etaiḥ stomaiḥ saptadaśair adṛṃhan yad ete stomā bhavanty ādityasya dhṛtyai //
PB, 6, 4, 2.0 tām ucchrayati dyutānas tvā māruta ucchrayatūd divaṃ stabhānāntarikṣaṃ pṛṇa dṛṃha pṛthivīm //
PB, 8, 8, 13.0 devānāṃ vai svargaṃ lokaṃ yatāṃ diśo 'vlīyanta tāḥ saubhareṇo ity udastabhnuvaṃs tato vai tā adṛṃhanta tataḥ pratyatiṣṭhaṃs tataḥ svargaṃ lokaṃ prājānan yaḥ svargakāmaḥ syād yaḥ pratiṣṭhākāmaḥ saubhareṇa stuvīta pra svargaṃ lokaṃ jānāti pratitiṣṭhati //
PB, 12, 10, 6.0 chandobhir vai devā ādityaṃ svargaṃ lokam aharan sa nādhriyata taṃ vairājasya nidhanenādṛṃhaṃs tasmāt parāṅ cārvāṅ cādityas tapati parāṅ cārvāṅ cekāraḥ //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 7.5 tāṃ śarkarābhir adṛṃhat /
TB, 1, 2, 1, 4.5 yābhir adṛṃhaj jagataḥ pratiṣṭhām /
TB, 1, 2, 4, 2.3 taṃ chandobhir adṛṃhan dhṛtyai /
Taittirīyasaṃhitā
TS, 1, 1, 3, 5.0 dṛṃhasva mā hvāḥ //
TS, 1, 1, 4, 1.8 dṛṃhasva mā hvāḥ /
TS, 1, 1, 4, 2.7 dṛṃhantāṃ duryā dyāvāpṛthivyoḥ /
TS, 1, 1, 7, 1.4 dhruvam asi pṛthivīṃ dṛṃhāyur dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya pary ūha /
TS, 1, 1, 7, 1.4 dhruvam asi pṛthivīṃ dṛṃhāyur dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya pary ūha /
TS, 1, 1, 7, 1.4 dhruvam asi pṛthivīṃ dṛṃhāyur dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya pary ūha /
TS, 1, 1, 7, 1.5 dhartram asy antarikṣaṃ dṛṃha prāṇaṃ dṛṃhāpānaṃ dṛṃha sajātān asmai yajamānāya pary ūha /
TS, 1, 1, 7, 1.5 dhartram asy antarikṣaṃ dṛṃha prāṇaṃ dṛṃhāpānaṃ dṛṃha sajātān asmai yajamānāya pary ūha /
TS, 1, 1, 7, 1.5 dhartram asy antarikṣaṃ dṛṃha prāṇaṃ dṛṃhāpānaṃ dṛṃha sajātān asmai yajamānāya pary ūha /
TS, 1, 1, 7, 1.6 dharuṇam asi divaṃ dṛṃha cakṣuḥ //
TS, 1, 1, 7, 2.1 dṛṃha śrotraṃ dṛṃha sajātān asmai yajamānāya pary ūha /
TS, 1, 1, 7, 2.1 dṛṃha śrotraṃ dṛṃha sajātān asmai yajamānāya pary ūha /
TS, 1, 1, 7, 2.2 dharmāsi diśo dṛṃha yoniṃ dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya pary ūha /
TS, 1, 1, 7, 2.2 dharmāsi diśo dṛṃha yoniṃ dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya pary ūha /
TS, 1, 1, 7, 2.2 dharmāsi diśo dṛṃha yoniṃ dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya pary ūha /
TS, 1, 3, 1, 2.3 ud divaṃ stabhānāntarikṣam pṛṇa pṛthivīṃ dṛṃha /
TS, 1, 3, 1, 2.6 brahma dṛṃha kṣatraṃ dṛṃha prajāṃ dṛṃha rāyaspoṣaṃ dṛṃha /
TS, 1, 3, 1, 2.6 brahma dṛṃha kṣatraṃ dṛṃha prajāṃ dṛṃha rāyaspoṣaṃ dṛṃha /
TS, 1, 3, 1, 2.6 brahma dṛṃha kṣatraṃ dṛṃha prajāṃ dṛṃha rāyaspoṣaṃ dṛṃha /
TS, 1, 3, 1, 2.6 brahma dṛṃha kṣatraṃ dṛṃha prajāṃ dṛṃha rāyaspoṣaṃ dṛṃha /
TS, 1, 3, 6, 1.8 ud divaṃ stabhānāntarikṣam pṛṇa pṛthivīm upareṇa dṛṃha /
TS, 1, 3, 6, 5.2 brahma dṛṃha kṣatraṃ dṛṃha prajāṃ dṛṃha rāyaspoṣaṃ dṛṃha /
TS, 1, 3, 6, 5.2 brahma dṛṃha kṣatraṃ dṛṃha prajāṃ dṛṃha rāyaspoṣaṃ dṛṃha /
TS, 1, 3, 6, 5.2 brahma dṛṃha kṣatraṃ dṛṃha prajāṃ dṛṃha rāyaspoṣaṃ dṛṃha /
TS, 1, 3, 6, 5.2 brahma dṛṃha kṣatraṃ dṛṃha prajāṃ dṛṃha rāyaspoṣaṃ dṛṃha /
TS, 2, 2, 12, 13.2 vṛṣā yantāsi śavasas turasyāntar yaccha gṛṇate dhartraṃ dṛṃha //
TS, 4, 4, 3, 3.3 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīm prathasvatīṃ vibhūmatīm prabhūmatīm paribhūmatīṃ divaṃ yaccha divaṃ dṛṃha divam mā hiṃsīr viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya sūryas tvābhi pātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda /
TS, 5, 2, 3, 35.1 tābhir vai te diśo 'dṛṃhan //
TS, 5, 3, 2, 19.1 tābhir vai te diśo 'dṛṃhan //
TS, 6, 5, 2, 15.0 tāṃ devā dhruveṇādṛṃhan //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 3, 4.0 iha prajāṃ paśūn dṛṃheti vedyāṃ pratiṣṭhāpya prajāṃ me yacchety antike kṛtvā pratyūḍhaṃ janyaṃ bhayam iti gārhapatye 'ṅgārān dhṛṣṭyā pratyūhati //
VaikhŚS, 3, 8, 1.0 sarvāsu dugdhāsu dohane 'pa ānīya dyauś cemam yajñam iti saṃkṣālya saṃpṛcyadhvam iti kumbhyām ānīya śrapayitvā tūṣṇīkena ghṛtenābhighārya dṛṃha gā iti karṣann ivodagudag vāsayati //
VaikhŚS, 10, 9, 4.0 brahmavaniṃ tveti pradakṣiṇaṃ purīṣeṇānāvir uparaṃ paryūhya brahma dṛṃheti maitrāvaruṇadaṇḍena parito dṛṃhati //
VaikhŚS, 10, 9, 4.0 brahmavaniṃ tveti pradakṣiṇaṃ purīṣeṇānāvir uparaṃ paryūhya brahma dṛṃheti maitrāvaruṇadaṇḍena parito dṛṃhati //
VaikhŚS, 10, 18, 9.0 ūṣmāṇam udgatam svāhoṣmaṇo 'vyathiṣyā ity anumantrya yas ta ātmā paśuṣv ity ājyena paśum abhighārya dṛṃha gā iti kumbhīm udvāsya yūpāhavanīyayor antareṇa dakṣiṇātihṛtya vapāvat pañcahotrā paśum āsādayati ṣaḍḍhotrā vā //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 2.3 mātariśvano gharmo 'si viśvadhā asi parameṇa dhāmnā dṛṃhasva mā hvār mā te yajñapatir hvārṣīt //
VSM, 1, 9.1 ahrutam asi havirdhānaṃ dṛṃhasva mā hvār mā yajñapatir hvārṣīt /
VSM, 1, 11.3 dṛṃhantāṃ duryāḥ pṛthivyām /
VSM, 1, 17.4 dhruvam asi pṛthivīṃ dṛṃha brahmavani tvā kṣatravani sajātavany upadadhāmi bhrātṛvyasya vadhāya //
VSM, 1, 18.2 dharuṇam asy antarikṣaṃ dṛṃha brahmavani tvā kṣatravani sajātavany upadadhāmi bhrātṛvyasya vadhāya /
VSM, 1, 18.3 dhartram asi divaṃ dṛṃha brahmavani tvā kṣatravani sajātavany upadadhāmi bhrātṛvyasya vadhāya /
VSM, 5, 13.1 dhruvo 'si pṛthivīṃ dṛṃha /
VSM, 5, 13.2 dhruvakṣid asy antarikṣaṃ dṛṃha /
VSM, 5, 13.3 acyutakṣid asi divaṃ dṛṃha /
VSM, 5, 27.1 ud divaṃ stabhānāntarikṣaṃ pṛṇa dṛṃhasva pṛthivyām /
VSM, 5, 27.4 brahma dṛṃha kṣatraṃ dṛṃhāyur dṛṃha prajāṃ dṛṃha //
VSM, 5, 27.4 brahma dṛṃha kṣatraṃ dṛṃhāyur dṛṃha prajāṃ dṛṃha //
VSM, 5, 27.4 brahma dṛṃha kṣatraṃ dṛṃhāyur dṛṃha prajāṃ dṛṃha //
VSM, 5, 27.4 brahma dṛṃha kṣatraṃ dṛṃhāyur dṛṃha prajāṃ dṛṃha //
VSM, 6, 2.4 dyām agreṇāspṛkṣa āntarikṣaṃ madhyenāprāḥ pṛthivīm upareṇādṛṃhīḥ //
VSM, 6, 3.4 brahma dṛṃha kṣatraṃ dṛṃhāyur dṛṃha prajāṃ dṛṃha //
VSM, 6, 3.4 brahma dṛṃha kṣatraṃ dṛṃhāyur dṛṃha prajāṃ dṛṃha //
VSM, 6, 3.4 brahma dṛṃha kṣatraṃ dṛṃhāyur dṛṃha prajāṃ dṛṃha //
VSM, 6, 3.4 brahma dṛṃha kṣatraṃ dṛṃhāyur dṛṃha prajāṃ dṛṃha //
VSM, 11, 69.1 dṛṃhasva devi pṛthivi svastaya āsurī māyā svadhayā kṛtāsi /
VSM, 13, 16.2 mā tvā samudra udvadhīn mā suparṇo 'vyathamānā pṛthivīṃ dṛṃha //
VSM, 13, 18.2 pṛthivīṃ yaccha pṛthivīṃ dṛṃha pṛthivīṃ mā hiṃsīḥ //
VSM, 14, 11.1 indrāgnī avyathamānām iṣṭakāṃ dṛṃhataṃ yuvam /
VSM, 14, 12.1 viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe vyacasvatīṃ prathasvatīm antarikṣaṃ yacchāntarikṣaṃ dṛṃhāntarikṣaṃ mā hiṃsīḥ /
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 30.1 vartma kurvann udag udvāsayati dṛṃha gā dṛṃha gopatiṃ mā te yajñapatī riṣad iti //
VārŚS, 1, 2, 2, 30.1 vartma kurvann udag udvāsayati dṛṃha gā dṛṃha gopatiṃ mā te yajñapatī riṣad iti //
VārŚS, 1, 2, 4, 31.1 dṛṃhantāṃ duryā ity avarohati //
VārŚS, 1, 3, 1, 3.1 āgne devayajanaṃ vaheti dvitīyam avasthāpya tasmin kapālam upadadhāti dhruvam asi pṛthivīṃ dṛṃheti //
VārŚS, 1, 4, 2, 7.1 adṛṃhathāḥ śarkarābhis triviṣṭapy ajayo lokān pradiśaś catasraḥ /
VārŚS, 1, 6, 3, 17.1 brahma dṛṃha kṣatraṃ dṛṃheti yajamāno maitrāvaruṇadaṇḍena paridṛṃhayati //
VārŚS, 1, 6, 3, 17.1 brahma dṛṃha kṣatraṃ dṛṃheti yajamāno maitrāvaruṇadaṇḍena paridṛṃhayati //
VārŚS, 2, 1, 1, 50.7 yenāpo nadyo dhanvāni yena dyaur ugrā pṛthivī ca dṛḍhā /
VārŚS, 2, 1, 5, 20.2 puraḥ kṛṇudhvam āyasīr adhṛṣṭā mā vaḥ susroc camaso dṛṃhata tam /
Āpastambaśrautasūtra
ĀpŚS, 6, 6, 8.1 udbhava sthodahaṃ prajayā pra paśubhir bhūyāsaṃ haras te mā vigād udyan suvargo lokas triṣu lokeṣu rocayeti punar evāvekṣyāntaritaṃ rakṣo 'ntaritā arātayo 'pahatā vyṛddhir apahataṃ pāpaṃ karmāpahataṃ pāpasya pāpakṛtaḥ pāpaṃ karma yo naḥ pāpaṃ karma cikīrṣati pratyag enam ṛccheti triḥ paryagnikṛtvā gharmo 'si rāyaspoṣavanir ihorjaṃ dṛṃheti vartma kurvan prāg udvāsayaty udak prāgudag vā //
ĀpŚS, 6, 6, 10.1 iha prajāṃ paśūn dṛṃheti trir bhūmau pratiṣṭhāpya subhūtakṛta stha pratyūḍhaṃ janyaṃ bhayaṃ pratyūḍhāḥ senā abhītvarīr iti gārhapatye 'ṅgārān pratyūhya //
ĀpŚS, 6, 8, 4.1 paśūn me yacchety apareṇa gārhapatyam unnayanadeśe 'bhitarāṃ vā sādayitvā gārhapatye hastaṃ pratāpya saṃmṛśati sajūr devaiḥ sāyaṃyāvabhiḥ sāyaṃyāvāno devāḥ svasti saṃpārayantu paśubhiḥ saṃpṛcīya prajāṃ dṛṃheti sāyam /
ĀpŚS, 6, 8, 4.2 sajūr devaiḥ prātaryāvabhiḥ prātaryāvāṇo devāḥ svasti saṃpārayantu paśubhiḥ saṃpṛcīya prajāṃ dṛṃheti prātaḥ //
ĀpŚS, 7, 10, 12.0 anāvir uparaṃ kṛtvā brahmavaniṃ tvā kṣatravanim iti pradakṣiṇaṃ pāṃsubhiḥ paryūhya brahma dṛṃha kṣatraṃ dṛṃheti maitrāvaruṇadaṇḍena samaṃ bhūmiparidṛṃhaṇaṃ kṛtvā //
ĀpŚS, 7, 10, 12.0 anāvir uparaṃ kṛtvā brahmavaniṃ tvā kṣatravanim iti pradakṣiṇaṃ pāṃsubhiḥ paryūhya brahma dṛṃha kṣatraṃ dṛṃheti maitrāvaruṇadaṇḍena samaṃ bhūmiparidṛṃhaṇaṃ kṛtvā //
ĀpŚS, 16, 6, 4.0 yo 'sya kauṣṭhya jagataḥ pārthivasyaika id vaśī yamaṃ bhaṅgyaśravo gāya yo rājānaparodhyaḥ yamaṃ gāya bhaṅgyaśravo yo rājānaparodhyaḥ yenāpo nadyo dhanvāni yena dyauḥ pṛthivī dṛḍhā hiraṇyakakṣyān sudhurān hiraṇyākṣān ayaḥśaphān aśvān anaśyato dānaṃ yamo rājābhitiṣṭhatīti tisṛbhir yamagāthābhiḥ parigāyati //
ĀpŚS, 16, 14, 5.2 puraḥ kṛṇudhvam āyasīr adhṛṣṭā mā vaḥ susroccamaso dṛṃhatā tam iti śarkarā abhimantryāyaṃ so agnir iti catasro madhye prācīr iṣṭakā gārhapatyacitāv upadadhāti //
ĀpŚS, 16, 30, 1.2 kṣatraṃ pāhi kṣatraṃ pinva kṣatraṃ jinva kṣatraṃ yaccha kṣatraṃ dṛṃha kṣatram asi kṣatrāya tvā kṣatrebhyas tvā kṣatre sīda /
ĀpŚS, 18, 18, 6.1 syonāsi suṣadeti tasmin khādirīm āsandīṃ pratiṣṭhāpya kṣatrasya nābhir asīti tasyāṃ kṛttyadhīvāsam āstīryāvanahani viśi mā dṛṃhety avanahyati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 5, 2.0 uśanā yat sahasyair ayātaṃ tvam apo yadave turvaśāyeti sūktamukhīye goṣṭomabhūmistomavanaspatisavānāṃ na tā arvā reṇukakāṭo aśnute na tā naśanti na dabhāti taskaro bal itthā parvatānāṃ dṛḍhā cid yā vanaspatīn devebhyo vanaspate havīṃṣi vanaspate raśanayā niyūyeti sūktamukhīyāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 12.3 ahrutamasi havirdhānaṃ dṛṃhasva mā hvār ity ana evaitad upastauty upastutād rātamanaso havirgṛhṇānīti mā te yajñapatir hvārṣīd iti yajamāno vai yajñapatis tad yajamānāyaivaitad ahvalām āśāste //
ŚBM, 1, 1, 2, 22.2 dṛṃhantāṃ duryāḥ pṛthivyāmiti gṛhā vai duryāste heta īśvaro gṛhā yajamānasya yo 'syaiṣo 'dhvaryuryajñena carati tam prayantamanu pracyotos tasyeśvaraḥ kulaṃ vikṣobdhos tān evaitad asyām pṛthivyāṃ dṛṃhati tathā nānupracyavante tathā na vikṣobhante tasmādāha dṛṃhantāṃ duryāḥ pṛthivyām ity atha praity urvantarikṣamanvemīti so 'sāveva bandhuḥ //
ŚBM, 1, 1, 2, 22.2 dṛṃhantāṃ duryāḥ pṛthivyāmiti gṛhā vai duryāste heta īśvaro gṛhā yajamānasya yo 'syaiṣo 'dhvaryuryajñena carati tam prayantamanu pracyotos tasyeśvaraḥ kulaṃ vikṣobdhos tān evaitad asyām pṛthivyāṃ dṛṃhati tathā nānupracyavante tathā na vikṣobhante tasmādāha dṛṃhantāṃ duryāḥ pṛthivyām ity atha praity urvantarikṣamanvemīti so 'sāveva bandhuḥ //
ŚBM, 1, 1, 2, 22.2 dṛṃhantāṃ duryāḥ pṛthivyāmiti gṛhā vai duryāste heta īśvaro gṛhā yajamānasya yo 'syaiṣo 'dhvaryuryajñena carati tam prayantamanu pracyotos tasyeśvaraḥ kulaṃ vikṣobdhos tān evaitad asyām pṛthivyāṃ dṛṃhati tathā nānupracyavante tathā na vikṣobhante tasmādāha dṛṃhantāṃ duryāḥ pṛthivyām ity atha praity urvantarikṣamanvemīti so 'sāveva bandhuḥ //
ŚBM, 1, 2, 1, 7.2 dhruvamasi pṛthivīṃ dṛṃheti pṛthivyā eva rūpeṇaitadeva dṛṃhaty etenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti bahvī vai yajuḥsvāśīs tadbrahma ca kṣatraṃ cāśāsta ubhe vīrye sajātavanīti bhūmā vai sajātās tadbhūmānamāśāsta upadadhāmi bhrātṛvyasya vadhāyeti yadi nābhicared yadyu abhicared amuṣya vadhāyeti brūyād abhinihitam eva savyasya pāṇer aṅgulyā bhavati //
ŚBM, 1, 2, 1, 7.2 dhruvamasi pṛthivīṃ dṛṃheti pṛthivyā eva rūpeṇaitadeva dṛṃhaty etenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti bahvī vai yajuḥsvāśīs tadbrahma ca kṣatraṃ cāśāsta ubhe vīrye sajātavanīti bhūmā vai sajātās tadbhūmānamāśāsta upadadhāmi bhrātṛvyasya vadhāyeti yadi nābhicared yadyu abhicared amuṣya vadhāyeti brūyād abhinihitam eva savyasya pāṇer aṅgulyā bhavati //
ŚBM, 1, 2, 1, 10.2 dharuṇamasy antarikṣaṃ dṛṃhety antarikṣasyaiva rūpeṇaitadeva dṛṃhatyetenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti //
ŚBM, 1, 2, 1, 10.2 dharuṇamasy antarikṣaṃ dṛṃhety antarikṣasyaiva rūpeṇaitadeva dṛṃhatyetenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti //
ŚBM, 1, 2, 1, 11.2 dhartramasi divaṃ dṛṃheti diva eva rūpeṇaitadeva dṛṃhaty etenaiva ... vadhāyeti //
ŚBM, 1, 2, 1, 11.2 dhartramasi divaṃ dṛṃheti diva eva rūpeṇaitadeva dṛṃhaty etenaiva ... vadhāyeti //
ŚBM, 2, 1, 1, 9.1 taddhocur hantemāṃ pratiṣṭhāṃ dṛṃhāmahai /
ŚBM, 3, 7, 1, 14.2 dyāmagreṇāspṛkṣa āntarikṣam madhyenāprāḥ pṛthivīmupareṇādṛṃhīriti vajro vai yūpa eṣāṃ lokānāmabhijityai tena vajreṇemāṃl lokānt spṛṇuta ebhyo lokebhyaḥ sapatnānnirbhajati //
ŚBM, 6, 5, 2, 11.2 diśo haiva saitadvai devā imāṃllokānukhāṃ kṛtvā digbhiradṛṃhan digbhiḥ paryatanvaṃs tathaivaitad yajamāna imāṃllokānukhāṃ kṛtvā digbhir dṛṃhati digbhiḥ paritanoti //
ŚBM, 6, 5, 2, 11.2 diśo haiva saitadvai devā imāṃllokānukhāṃ kṛtvā digbhiradṛṃhan digbhiḥ paryatanvaṃs tathaivaitad yajamāna imāṃllokānukhāṃ kṛtvā digbhir dṛṃhati digbhiḥ paritanoti //
ŚBM, 6, 5, 2, 12.2 atra haiṣāṃ lokānāmantāḥ samāyanti tad evaināṃstaddṛṃhati //
ŚBM, 6, 5, 2, 14.2 tūṣṇīmeva diśo haiva tā etadvai devā imāṃllokānukhāṃ kṛtvā digbhiḥ sarvato 'dṛṃhaṃstathaivaitadyajamāna imāṃllokānukhāṃ kṛtvā digbhiḥ sarvato dṛṃhati //
ŚBM, 6, 5, 2, 14.2 tūṣṇīmeva diśo haiva tā etadvai devā imāṃllokānukhāṃ kṛtvā digbhiḥ sarvato 'dṛṃhaṃstathaivaitadyajamāna imāṃllokānukhāṃ kṛtvā digbhiḥ sarvato dṛṃhati //
ŚBM, 6, 5, 2, 15.2 etadvā etā etām astabhnuvaṃs tathaivainām etat stabhnuvanti tadyadata ūrdhvaṃ tadetayā tiraścyā dṛḍhamatha yadato 'rvāktadetābhiḥ //
ŚBM, 6, 6, 2, 6.1 dṛṃhasva devi pṛthivi svastaya iti /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 1, 5.2 tan mayi prajāpatir divi divam iva dṛṃhatu //
Ṛgveda
ṚV, 1, 61, 14.1 asyed u bhiyā girayaś ca dṛḍhā dyāvā ca bhūmā januṣas tujete /
ṚV, 1, 64, 3.2 dṛḍhā cid viśvā bhuvanāni pārthivā pra cyāvayanti divyāni majmanā //
ṚV, 1, 85, 10.1 ūrdhvaṃ nunudre 'vataṃ ta ojasā dādṛhāṇaṃ cid bibhidur vi parvatam /
ṚV, 1, 130, 4.1 dādṛhāṇo vajram indro gabhastyoḥ kṣadmeva tigmam asanāya saṃ śyad ahihatyāya saṃ śyat /
ṚV, 2, 12, 2.1 yaḥ pṛthivīṃ vyathamānām adṛṃhad yaḥ parvatān prakupitāṁ aramṇāt /
ṚV, 2, 17, 5.1 sa prācīnān parvatān dṛṃhad ojasādharācīnam akṛṇod apām apaḥ /
ṚV, 3, 30, 15.1 indra dṛhya yāmakośā abhūvan yajñāya śikṣa gṛṇate sakhibhyaḥ /
ṚV, 4, 26, 6.2 somam bharad dādṛhāṇo devāvān divo amuṣmād uttarād ādāya //
ṚV, 5, 45, 2.2 dhanvarṇaso nadyaḥ khādoarṇā sthūṇeva sumitā dṛṃhata dyauḥ //
ṚV, 6, 30, 3.2 ni parvatā admasado na sedus tvayā dṛᄆhāni sukrato rajāṃsi //
ṚV, 6, 43, 3.1 yasya gā antar aśmano made dṛᄆhā avāsṛjaḥ /
ṚV, 6, 67, 6.1 tā hi kṣatraṃ dhārayethe anu dyūn dṛṃhethe sānum upamād iva dyoḥ /
ṚV, 8, 14, 9.1 indreṇa rocanā divo dṛᄆhāni dṛṃhitāni ca /
ṚV, 8, 24, 10.2 dṛᄆhaś cid dṛhya maghavan maghattaye //
ṚV, 8, 80, 7.1 indra dṛhyasva pūr asi bhadrā ta eti niṣkṛtam /
ṚV, 8, 103, 5.1 sa dṛᄆhe cid abhi tṛṇatti vājam arvatā sa dhatte akṣiti śravaḥ /
ṚV, 10, 82, 1.2 yaded antā adadṛhanta pūrva ād id dyāvāpṛthivī aprathetām //
ṚV, 10, 100, 1.1 indra dṛhya maghavan tvāvad id bhuja iha stutaḥ sutapā bodhi no vṛdhe /
ṚV, 10, 101, 8.2 puraḥ kṛṇudhvam āyasīr adhṛṣṭā mā vaḥ susroc camaso dṛṃhatā tam //
ṚV, 10, 121, 5.1 yena dyaur ugrā pṛthivī ca dṛḍhā yena sva stabhitaṃ yena nākaḥ /
ṚV, 10, 149, 1.1 savitā yantraiḥ pṛthivīm aramṇād askambhane savitā dyām adṛṃhat /
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 101.0 uttiṣṭha bṛhan bhavordhvas tiṣṭha dhruvas tvam iti dṛṃhaty evainam //