Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Kāṭhakasaṃhitā
Āpastambaśrautasūtra
Śatapathabrāhmaṇa

Aitareya-Āraṇyaka
AĀ, 1, 5, 1, 11.0 triṣṭubham antataḥ śaṃsati vīryaṃ vai triṣṭub vīryeṇaiva tat paśūn parigacchati tasmāt paśavo vīryam anūpatiṣṭhanta īryatāṃ caivābhyutthānaṃ ca //
Aitareyabrāhmaṇa
AB, 3, 7, 5.0 taṃ tam prajāś ca paśavaś cānūpatiṣṭhante tasmāt sa prajākāmena paśukāmena vaṣaṭkṛtyaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 20, 9.0 tasya lāṅgūlam utkhidya hantānūpatiṣṭhate //
BaudhŚS, 16, 20, 11.0 tān āhananair anāghnanta ete hantāro 'nūpatiṣṭhante //
BaudhŚS, 16, 22, 4.0 taṃ brāhmaṇo 'nūpatiṣṭhate māparātsīr mātivyātsīr iti //
Gopathabrāhmaṇa
GB, 2, 3, 3, 7.0 taṃ taṃ prajāś ca paśavaś cānūpatiṣṭhante //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 46, 3.3 tad asya saṃvatsaro 'nūpatiṣṭhate //
JUB, 1, 46, 4.4 tad asyartavo 'nūpatiṣṭhante //
JUB, 1, 46, 5.4 tad asya māsā ardhamāsā ahorātrāṇy uṣaso 'nūpatiṣṭhante //
JUB, 1, 47, 1.2 tad asya candramā anūpatiṣṭhate /
JUB, 1, 47, 2.3 tad asya vāyur anūpatiṣṭhate //
JUB, 1, 47, 3.3 tad asya paśavo 'nūpatiṣṭhante //
JUB, 1, 47, 4.3 tad asya prajā anūpatiṣṭhante /
JUB, 1, 47, 5.3 tad asya diśo 'nūpatiṣṭhante /
JUB, 1, 47, 6.3 tad asya samudro 'nūpatiṣṭhate //
JUB, 1, 47, 7.3 tad asyāgnir anūpatiṣṭhate /
JUB, 1, 48, 1.2 tad asyādityo 'nūpatiṣṭhate //
JUB, 1, 48, 2.3 tad asya dyaur anūpatiṣṭhate //
JUB, 1, 48, 3.4 tad asya vanaspatayo 'nūpatiṣṭhante //
JUB, 1, 48, 4.3 tad asyauṣadhayo 'nūpatiṣṭhante //
JUB, 1, 48, 5.4 tad asya vayāṃsy anūpatiṣṭhante /
JUB, 1, 48, 6.3 tad asya pṛthivy anūpatiṣṭhate //
Kāṭhakasaṃhitā
KS, 6, 2, 27.0 agniṃ vai paśavo 'nūpatiṣṭhante //
Āpastambaśrautasūtra
ĀpŚS, 20, 17, 11.1 yāmena sāmnā prastotānūpatiṣṭhate //
Śatapathabrāhmaṇa
ŚBM, 10, 5, 4, 5.3 saptaviṃśatiḥ saptaviṃśatir hopanakṣatrāṇy ekaikaṃ nakṣatram anūpatiṣṭhante /