Occurrences

Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Amaraughaśāsana
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gorakṣaśataka
Haṃsadūta
Haṭhayogapradīpikā
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasakāmadhenu
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Arthaśāstra
ArthaŚ, 1, 20, 15.1 devīgṛhe līno hi bhrātā bhadrasenaṃ jaghāna mātuḥ śayyāntargataśca putraḥ kārūṣam //
ArthaŚ, 2, 11, 33.1 ṣaḍaśraś caturaśro vṛtto vā tīvrarāgaḥ saṃsthānavān acchaḥ snigdho gurur arciṣmān antargataprabhaḥ prabhānulepī ceti maṇiguṇāḥ //
Aṣṭasāhasrikā
ASāh, 3, 21.13 anena yogena antargatāḥ pañca pāramitāḥ prajñāpāramitāyāmeva ānanda ṣaṭpāramitāparipūrṇādhivacanam etadyaduta prajñāpāramiteti /
Buddhacarita
BCar, 7, 44.2 bhavapraṇāśāya kṛtapratijñaḥ svaṃ bhāvam antargatam ācacakṣe //
BCar, 9, 28.1 ekaṃ sutaṃ bālamanarhaduḥkhaṃ saṃtāpamantargatamudvahantam /
Carakasaṃhitā
Ca, Sū., 12, 11.0 marīciruvāca agnireva śarīre pittāntargataḥ kupitākupitaḥ śubhāśubhāni karoti tadyathā paktimapaktiṃ darśanamadarśanaṃ mātrāmātratvam ūṣmaṇaḥ prakṛtivikṛtivarṇau śauryaṃ bhayaṃ krodhaṃ harṣaṃ mohaṃ prasādam ityevamādīni cāparāṇi dvaṃdvānīti //
Ca, Sū., 12, 12.0 tacchrutvā marīcivacaḥ kāpya uvāca soma eva śarīre śleṣmāntargataḥ kupitākupitaḥ śubhāśubhāni karoti tadyathā dārḍhyaṃ śaithilyamupacayaṃ kārśyam utsāhamālasyaṃ vṛṣatāṃ klībatāṃ jñānamajñānaṃ buddhiṃ mohamevamādīni cāparāṇi dvaṃdvānīti //
Ca, Sū., 20, 13.0 taṃ madhurāmlalavaṇasnigdhoṣṇairupakramair upakrameta snehasvedāsthāpanānuvāsananastaḥkarmabhojanābhyaṅgotsādanapariṣekādibhir vātaharair mātrāṃ kālaṃ ca pramāṇīkṛtya tatrāsthāpanānuvāsanaṃ tu khalu sarvatropakramebhyo vāte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita eva pakvāśayamanupraviśya kevalaṃ vaikārikaṃ vātamūlaṃ chinatti tatrāvajite'pi vāte śarīrāntargatā vātavikārāḥ praśāntimāpadyante yathā vanaspatermūle chinne skandhaśākhāprarohakusumaphalapalāśādīnāṃ niyato vināśastadvat //
Ca, Sū., 20, 16.0 taṃ madhuratiktakaṣāyaśītair upakramair upakrameta snehavirekapradehapariṣekābhyaṅgādibhiḥ pittaharair mātrāṃ kālaṃ ca pramāṇīkṛtya virecanaṃ tu sarvopakramebhyaḥ pitte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayamanupraviśya kevalaṃ vaikārikaṃ pittamūlamapakarṣati tatrāvajite pitte'pi śarīrāntargatāḥ pittavikārāḥ praśāntim āpadyante yathāgnau vyapoḍhe kevalamagnigṛhaṃ śītībhavati tadvat //
Ca, Sū., 20, 19.0 taṃ kaṭukatiktakaṣāyatīkṣṇoṣṇarūkṣair upakramairupakrameta svedavamanaśirovirecanavyāyāmādibhiḥ śleṣmaharair mātrāṃ kālaṃ ca pramāṇīkṛtya vamanaṃ tu sarvopakramebhyaḥ śleṣmaṇi pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayam anupraviśyorogataṃ kevalaṃ vaikārikaṃ śleṣmamūlam ūrdhvamutkṣipati tatrāvajite śleṣmaṇyapi śarīrāntargatāḥ śleṣmavikārāḥ praśāntimāpadyante yathā bhinne kedārasetau śāliyavaṣaṣṭikādīny anabhiṣyandyamānānyambhasā praśoṣamāpadyante tadvaditi //
Ca, Śār., 6, 20.2 kiṃnu khalu garbhasyāṅgaṃ pūrvamabhinirvartate kukṣau kathaṃ cāntargatastiṣṭhati kimāhāraśca vartayati kathaṃbhūtaśca niṣkrāmati kaiścāyamāhāropacārair jātaḥ sadyo hanyate kair avyādhirabhivardhate kiṃ cāsya devādiprakopanimittā vikārāḥ sambhavanti āhosvinna kiṃ cāsya kālākālamṛtyvor bhāvābhāvayor bhagavān adhyavasyati kiṃ cāsya paramāyuḥ kāni cāsya paramāyuṣo nimittānīti //
Ca, Śār., 6, 23.4 sa tenāhāreṇopaṣṭabdhaḥ paratantravṛttirmātaramāśritya vartayatyantargataḥ //
Ca, Śār., 8, 30.0 yasyāḥ punar atimātradoṣopacayād vā tīkṣṇoṣṇātimātrasevanād vā vātamūtrapurīṣavegavidhāraṇair vā viṣamāśanaśayanasthānasampīḍanābhighātair vā krodhaśokerṣyābhayatrāsādibhir vā sāhasairvāparaiḥ karmabhirantaḥ kukṣergarbho mriyate tasyāḥ stimitaṃ stabdhamudaram ātataṃ śītamaśmāntargatamiva bhavatyaspandano garbhaḥ śūlam adhikamupajāyate na cāvyaḥ prādurbhavanti yonirna prasravati akṣiṇī cāsyāḥ sraste bhavataḥ tāmyati vyathate bhramate śvasiti aratibahulā ca bhavati na cāsyā vegaprādurbhāvo yathāvadupalabhyate ityevaṃlakṣaṇāṃ striyam mṛtagarbheyamiti vidyāt //
Ca, Indr., 1, 7.3 nimittānurūpā tu nimittārthānukāriṇī yā tām animittāṃ nimittamāyuṣaḥ pramāṇajñānasyecchanti bhiṣajo bhūyaś cāyuṣaḥ kṣayanimittāṃ pretaliṅgānurūpāṃ yām āyuṣo 'ntargatasya jñānārthamupadiśanti dhīrāḥ /
Mahābhārata
MBh, 1, 101, 21.1 sa tathāntargatenaiva śūlena vyacaran muniḥ /
MBh, 1, 136, 1.6 tad asyāntargataṃ bhāvaṃ vijñāya kurupuṃgavaḥ /
MBh, 1, 139, 13.3 antargatena manasā cintayāmāsa rākṣasī //
MBh, 1, 151, 25.67 antargatena duḥkhena dahyamāno divāniśam /
MBh, 1, 161, 12.7 antargataṃ viśālākṣi vidhyati sma patatribhiḥ /
MBh, 1, 166, 20.2 balavat pīḍyamāno 'pi rakṣasāntargatena ha //
MBh, 1, 166, 24.1 antargataṃ tu tad rājñastadā brāhmaṇabhāṣitam /
MBh, 3, 240, 18.1 yacca te 'ntargataṃ vīra bhayam arjunasambhavam /
MBh, 7, 10, 19.2 jigāya varuṇaṃ yuddhe salilāntargataṃ purā //
MBh, 7, 171, 5.2 saṃvṛtā droṇaputreṇa pāvakāntargatābhavan //
MBh, 9, 29, 55.2 salilāntargataḥ śete durdarśaḥ kasyacit prabho /
MBh, 9, 29, 56.1 tato duryodhano rājā salilāntargato vasan /
MBh, 9, 30, 4.1 daivīṃ māyām imāṃ kṛtvā salilāntargato hyayam /
MBh, 9, 31, 8.1 salilāntargato rājā dhunvan hastau punaḥ punaḥ /
MBh, 9, 31, 33.3 salilāntargataḥ śvabhre mahānāga iva śvasan //
MBh, 12, 31, 39.1 tataḥ sa rājā sasmāra mām antargatamānasaḥ /
MBh, 12, 139, 16.2 nadyaḥ saṃkṣiptatoyaughāḥ kvacid antargatābhavan //
MBh, 12, 331, 29.1 babhūvāntargatamatir nirīkṣya puruṣottamau /
MBh, 12, 333, 25.1 antargataḥ sa bhagavān sarvasattvaśarīragaḥ /
MBh, 13, 40, 7.1 teṣām antargataṃ jñātvā devānāṃ sa pitāmahaḥ /
MBh, 13, 40, 57.2 aviceṣṭann atiṣṭhad vai chāyevāntargato muniḥ //
MBh, 13, 103, 21.1 tasmiñśirasyabhihate sa jaṭāntargato bhṛguḥ /
MBh, 13, 125, 26.1 antargatam abhiprāyaṃ na nūnaṃ lajjayecchasi /
Manusmṛti
ManuS, 4, 108.1 antargataśave grāme vṛṣalasya ca saṃnidhau /
ManuS, 8, 25.1 bāhyair vibhāvayel liṅgair bhāvam antargataṃ nṝṇām /
ManuS, 8, 26.2 netravaktravikāraiś ca gṛhyate 'ntargataṃ manaḥ //
Rāmāyaṇa
Rām, Ki, 8, 27.2 duḥkham antargataṃ yan me mano dahati nityaśaḥ //
Rām, Yu, 11, 55.2 balāddhi vivṛṇotyeva bhāvam antargataṃ nṛṇām //
Rām, Yu, 103, 1.2 hṛdayāntargatakrodho vyāhartum upacakrame //
Rām, Utt, 35, 49.1 viṇmūtrāśayam āvṛtya prajāsvantargataḥ prabhuḥ /
Saundarānanda
SaundĀ, 7, 22.2 śāntātmane 'ntargatamānasāya caṅkramyamāṇāya nirutsukāya //
SaundĀ, 14, 25.1 antargatairacapalairvaśasthāyibhirindriyaiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 6.2 yasyātyarthaṃ cale netre stabdhāntargatanirgate //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 187.1 tā gaṇāntargatā yasmād anyāsāṃ ca mahattamāḥ /
Divyāvadāna
Divyāv, 8, 249.0 triśaṅkavo nāma kaṇṭakāstīkṣṇā aṣṭādaśāṅgulā udake 'ntargatāstiṣṭhanti //
Divyāv, 8, 361.0 ye 'pyete dīpā iva dīpyante ete 'ntargatā auṣadhyo dīpyante //
Kumārasaṃbhava
KumSaṃ, 6, 60.2 antargatam apāstaṃ me rajaso 'pi paraṃ tamaḥ //
KumSaṃ, 8, 91.2 na tu suratasukheṣu chinnatṛṣṇo babhūva jvalana iva samudrāntargatas tajjaleṣu //
Kāmasūtra
KāSū, 2, 3, 14.1 viśrabdhasya pramattasya vādharam avagṛhya daśanāntargatam anirgamaṃ kṛtvā hased utkrośet tarjayed valged āhvayennṛtyet pranartitabhruṇā ca vicalanayanena mukhena vihasantī tāni tāni ca brūyāt /
Kātyāyanasmṛti
KātySmṛ, 1, 193.2 uttarāntargataṃ cāpi tadgrāhyam ubhayor api //
Kūrmapurāṇa
KūPur, 1, 6, 7.1 tatastu salile tasmin vijñāyāntargatāṃ mahīm /
Laṅkāvatārasūtra
LAS, 1, 44.108 tadyathā darpaṇāntargataṃ svabimbapratibimbaṃ jale vā svāṅgacchāyā vā jyotsnādīpapradīpite vā gṛhe vā aṅgacchāyā pratiśrutkāni /
LAS, 2, 101.51 anyatra bhūmilakṣaṇaprajñājñānakauśalapadaprabhedaviniścayajinānantakuśalamūlopacayasvacittadṛśyavikalpaprapañcavirahitair vanagahanaguhālayāntargatair mahāmate hīnotkṛṣṭamadhyamayogayogibhirna śakyaṃ svacittavikalpadṛśyadhārādraṣṭranantakṣetrajinābhiṣekavaśitābalābhijñāsamādhayaḥ prāptum /
LAS, 2, 132.6 tadyathā mahāmate darpaṇāntargatāḥ sarvarūpāvabhāsāḥ saṃdṛśyante nirvikalpā yugapat evameva mahāmate svacittadṛśyadhārāṃ yugapat tathāgataḥ sarvasattvānāṃ viśodhayati nirvikalpāṃ nirābhāsagocarām /
LAS, 2, 141.7 sa ca kila tvayā prakṛtiprabhāsvaraviśuddhyādiviśuddha eva varṇyate dvātriṃśallakṣaṇadharaḥ sarvasattvadehāntargataḥ /
LAS, 2, 154.6 tadyathā mahāmate jalāntargatā vṛkṣacchāyā khyāyate /
LAS, 2, 154.8 tadyathā mahāmate darpaṇāntargatāni sarvarūpapratibimbakāni khyāyante yathā pratyayataḥ svavikalpanācca na tāni bimbāni nābimbāni bimbābimbadarśanataḥ /
Liṅgapurāṇa
LiPur, 1, 70, 122.2 tatas tu salile tasmin vijñāyāntargatāṃ mahīm //
Matsyapurāṇa
MPur, 53, 7.1 aśeṣam etatkathitamudakāntargatena ca /
MPur, 113, 4.2 dvīpabhedasahasrāṇi sapta cāntargatāni ca /
MPur, 123, 57.2 pātre mahati pātrāṇi yathā hyantargatāni ca //
MPur, 123, 58.2 tathā hyāloka ākāśe bhedāstvantargatāgatāḥ //
MPur, 123, 60.1 jantūnāmiha saṃskāro bhūteṣvantargateṣu vai /
Suśrutasaṃhitā
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Śār., 5, 41.3 strīṇāmāvṛtya tiṣṭhanti phalamantargataṃ hi tāḥ //
Tantrākhyāyikā
TAkhy, 1, 406.1 tatrānāgatavidhātrā tadudakāntargatena kadācit tatsamīpe matsyabandhānām atikrāmatāṃ vacanaṃ śrutam //
TAkhy, 1, 436.1 devo 'pi viṣṇus traikālyadarśanasāmakṣyāt tasyāntargataṃ matvā svayam eva tatsakāśam agamat //
TAkhy, 1, 594.1 duṣṭabuddhis tv adhomukhenākṣṇā vilokya vṛkṣavivarāntargataṃ vaṇikputraṃ dṛṣṭvā vyathitamanā abhavat //
Viṣṇupurāṇa
ViPur, 1, 11, 48.3 trailokyāntargataṃ sthānaṃ kimu vatsottamottamam //
ViPur, 1, 19, 39.2 avidyāntargatairyatnaḥ kartavyas tāta śobhane //
ViPur, 2, 15, 1.3 pratyuvācātha vipro 'sāvadvaitāntargatāṃ kathām //
ViPur, 3, 13, 32.2 saṃghātāntargatairvāpi kāryāḥ pretasya yāḥ kriyāḥ /
ViPur, 6, 5, 28.1 dūrapraṇaṣṭanayano vyomāntargatatārakaḥ /
ViPur, 6, 7, 6.2 ato na yācitaṃ rājyam avidyāntargataṃ tava //
Amaraughaśāsana
AmarŚās, 1, 69.1 brahmadaṇḍacakreṇāsau kapālakarparaṃ yāvat tasmin kapālakarpare candramaṇḍalāntargataṃ kapālaliṅgaṃ lampikāsthānordhve 'mṛtadhārām abhisravati mastakamadhye garbhe tiṣṭhati tad evāmṛtaṃ rājadantamaye śaṅkhinī brahmadaṇḍatale damayitvā sravati //
Bhāgavatapurāṇa
BhāgPur, 3, 8, 13.1 tasyārthasūkṣmābhiniviṣṭadṛṣṭer antargato 'rtho rajasā tanīyān /
BhāgPur, 3, 11, 41.2 lakṣyate 'ntargatāś cānye koṭiśo hy aṇḍarāśayaḥ //
BhāgPur, 3, 15, 43.2 antargataḥ svavivareṇa cakāra teṣāṃ saṃkṣobham akṣarajuṣām api cittatanvoḥ //
Garuḍapurāṇa
GarPur, 1, 67, 33.1 piṅgalāntargate prāṇe śamanīyāhavaṃ jayet /
GarPur, 1, 109, 52.2 netravakravikārābhyāṃ lakṣyate 'ntargataṃ manaḥ //
Hitopadeśa
Hitop, 2, 50.2 netravaktravikāreṇa lakṣyate'ntargataṃ manaḥ //
Hitop, 2, 84.5 tataḥ kesarāgraṃ lūnaṃ dṛṣṭvā kupito vivarāntargataṃ mūṣikam alabhamāno 'cintayat /
Hitop, 3, 19.1 atrāntare śukenoktam deva karpūradvīpādayo laghudvīpā jambūdvīpāntargatā eva /
Hitop, 3, 61.5 dahaty antargataś caiva śuṣkaṃ vṛkṣam ivānalaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 28.2 trailokyāntargataṃ sthānaṃ kimu lokottarottarān //
KAM, 1, 97.1 yāni kāni ca tīrthāni brahmāṇḍāntargatāni vai /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 4.0 tathā hi tena pratyakṣaikapramāṇavādināpi caturmahābhūtavyatiriktatattvāntarānabhyupagame mṛtpāṣāṇādisthāvaralakṣaṇā pṛthivī jalādiś ca saraḥsaritsamudrādir nādṛṣṭasya guṇabhedena sarvaṃ pratyakṣeṇāvagāhituṃ śakyaṃ tasya pratiniyatavyaktihetutvenāśeṣajagadantargatapadārthaviṣayānvayagrahaṇākṣamatvāt //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 15.3, 1.0 vyādhīn kathaṃ sa niṣphalaḥ rasāyanam snehādikriyāntargate pratipādya ṛtur snehādikriyāntargate pratipādayannāha kathayāmīti na syād khalvityādi //
Rasaratnasamuccaya
RRS, 9, 13.1 kacchapayantrāntargatamṛnmayapīṭhasthadīpikāsaṃsthaḥ /
Rasaratnākara
RRĀ, V.kh., 11, 30.1 lavaṇenāmbupiṣṭena haṇḍikāntargataṃ rasam /
Rasendracintāmaṇi
RCint, 1, 23.1 candanāgurukarpūrakuṅkumāntargato rasaḥ /
RCint, 3, 33.1 lavaṇenāmlapiṣṭena haṇḍikāntargataṃ rasam /
RCint, 3, 206.2 tāmbūlāntargate sūte kiṭṭabandho na jāyate //
Rasārṇava
RArṇ, 1, 39.1 candanāgurukarpūrakuṅkumāntargato rasaḥ /
Tantrasāra
TantraS, 1, 14.0 tadantargataś cārthaḥ saṃkalayyāśakyo nirūpayitum //
Tantrāloka
TĀ, 3, 158.2 icchādyantargatatvena svasamāptau ca saṃsthiteḥ //
TĀ, 8, 435.1 śodhanamatha taddhānau śeṣaṃ tvantargataṃ kāryam /
Ānandakanda
ĀK, 1, 2, 213.2 kuṃkumāgarukastūrīkarpūrāntargataṃ rasam //
ĀK, 1, 10, 55.1 tena saṃkramate dehaṃ ghuṭikāntargato rasaḥ /
ĀK, 1, 26, 93.2 kacchapayantrāntargatamṛṇmayapīṭhasthadīpikāsaṃsthaḥ //
Āryāsaptaśatī
Āsapt, 2, 17.1 antargatair guṇaiḥ kiṃ dvitrā api yatra sākṣiṇo viralāḥ /
Āsapt, 2, 108.1 idam ubhayabhittisaṃtatahāraguṇāntargataikakucamukulam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 11, 1.0 pittāntargata iti vacanena śarīre jvālādiyuktavahniniṣedhena pittoṣmarūpasya vahneḥ sadbhāvaṃ darśayati na tu pittādabhedaṃ pitte nāgnimāndyasya grahaṇyadhyāye vakṣyamāṇatvāt tathā pittaharasya sarpiṣo'gnivardhanatvenoktatvāt //
ĀVDīp zu Ca, Sū., 26, 35.2, 9.0 yuktiśceyaṃ saṃyogaparimāṇasaṃskārādyantargatāpy atyupayuktatvāt pṛthagucyate //
ĀVDīp zu Ca, Sū., 27, 34.2, 19.0 śamīdhānyavarga ityatra śamī śimbiḥ tadantargataṃ dhānyam //
ĀVDīp zu Ca, Indr., 1, 7.6, 16.0 imāṃ hi vikṛtimāyuṣo 'ntargatasya jñānārthaṃ vadanti //
ĀVDīp zu Ca, Indr., 1, 7.6, 23.0 anye tu evaṃbhūtavaidyadūtasamāgamaḥ parihartavyatvena jñātaḥ san yadā daivādbhavati tadā daivanimittaḥ san riṣṭaṃ bhavati tena sarvariṣṭavyāpikaiveyam animittatā bhūyaścetyādigranthena tu pretaliṅgānurūpāṃ vikṛtiṃ bhūya āyuṣo'ntargatasya jñānārtham upadiśanti tathā puruṣasaṃśrayāṇi bhūya upadekṣyante puruṣā nāśrayāṇi tu svalpagranthenopadekṣyante iti vyākhyānayanti //
Śyainikaśāstra
Śyainikaśāstra, 3, 47.2 badhnanti śikṣāyogena sajālāntargataiva sā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 85.0 tatkatham atra pañcabhireva sarvadoṣavivarjito bhavati satyam ūrdhvapātanāntargatam adhastiryakpātanam astīti tasyābhiprāyaḥ tatpātanadvayaṃ tantrāntarād avagantavyam //
Bhāvaprakāśa
BhPr, 7, 3, 134.1 tatra prathamatastasya bahirmalamapākartuṃ kevalajalena prakṣālanaṃ kartavyaṃ tatas tadantargatamṛttikāsikatādidoṣadūrīkaraṇāya vakṣyamāṇakvāthena tatra bhāvanā deyetyatra vāgbhaṭasya matamāha /
Gheraṇḍasaṃhitā
GherS, 5, 79.1 śṛṇuyād dakṣiṇe karṇe nādam antargataṃ sudhīḥ /
GherS, 5, 81.2 dhvaner antargataṃ jyotir jyotirantargataṃ manaḥ //
GherS, 5, 81.2 dhvaner antargataṃ jyotir jyotirantargataṃ manaḥ //
GherS, 5, 83.1 mukhe ca kumbhakaṃ kṛtvā bhruvor antargataṃ manaḥ /
Gorakṣaśataka
GorŚ, 1, 63.2 bhruvor antargatā dṛṣṭir mudrā bhavati khecarī //
Haṃsadūta
Haṃsadūta, 1, 3.1 kadācit khedāgniṃ vighaṭayitum antargatam asau sahālībhirlebhe taralitamanā yāmunataṭīm /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 32.2 bhruvor antargatā dṛṣṭir mudrā bhavati khecarī //
HYP, Caturthopadeśaḥ, 100.2 dhvaner antargataṃ jñeyaṃ jñeyasyāntargataṃ manaḥ /
HYP, Caturthopadeśaḥ, 100.2 dhvaner antargataṃ jñeyaṃ jñeyasyāntargataṃ manaḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 21.2, 2.1 yat bhrūyugamadhyagataṃ bhrūdvayāntargataṃ sat prakāśate tatra dṛṣṭiṃ nidhāya yoginaḥ paśyanti khecaryā mudrayā haṭhapradīpikāyāṃ padyam /
MuA zu RHT, 1, 21.2, 2.3 bhruvor antargatā dṛṣṭirmudrā bhavati khecarī //
MuA zu RHT, 3, 9.2, 20.0 tannāgaṃ vaṅgaṃ ca rasāyane śarīrasiddhinimittaṃ na yojyamiti yato nāgavaṅgaprabhavāv aupādhikau doṣau galabandhagulmadau kathitau etannāgaṃ vaṅgaṃ ca grāsārthe yojyamiti yuktaṃ yata etenāntargatenānyadapi grāhyaṃ dravyaṃ grasatīti bhāvaḥ //
MuA zu RHT, 6, 18.2, 5.0 punastatkuḍyāntargataghaṭakharparaṃ aṅgāraiḥ pūrṇaṃ kiṃviśiṣṭaiḥ karīṣatuṣamiśraiḥ karīṣo gomayasya cūrṇaṃ tuṣāḥ śālyāderdhānyasya tair miśritairiti //
MuA zu RHT, 15, 6.2, 3.0 ayaṃ pratyakṣāntargataḥ hi niścitaṃ rasasya sūtasya saṃpradāyo jñeyaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 95.2 jvaramantargataṃ tasya jānīyādbhiṣaguttamaḥ //
Rasakāmadhenu
RKDh, 1, 1, 58.2 kacchapayantrāntargatamṛnmayapīṭhasthadīpikāsaṃsthaḥ /
Rasasaṃketakalikā
RSK, 2, 52.1 lavaṇāntargataṃ bhāṇḍe sattvaṃ kharparasambhavam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 194, 19.2 chanditā mama jānadbhirbhāvam antargataṃ harau //
Sātvatatantra
SātT, 1, 32.1 tasya cāntargataṃ chidraṃ pañcāśatkoṭivistṛtam /