Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 3, 37.1 bhūteṣu cāntarhita ātmatantraḥ ṣāḍvargikaṃ jighrati ṣaḍguṇeśaḥ /
BhāgPur, 1, 12, 12.2 miṣato daśamāsasya tatraivāntardadhe hariḥ //
BhāgPur, 1, 16, 25.2 antarhitasya smaratī visṛṣṭā karmāṇi nirvāṇavilambitāni //
BhāgPur, 2, 9, 38.1 antarhitendriyārthāya haraye vihitāñjaliḥ /
BhāgPur, 3, 3, 15.2 naiṣāṃ vadhopāya iyān ato 'nyo mayy udyate 'ntardadhate svayaṃ sma //
BhāgPur, 3, 10, 1.2 antarhite bhagavati brahmā lokapitāmahaḥ /
BhāgPur, 3, 15, 46.2 yo 'ntarhito hṛdi gato 'pi durātmanāṃ tvaṃ so 'dyaiva no nayanamūlam ananta rāddhaḥ /
BhāgPur, 3, 19, 15.2 pravṛddharoṣaḥ sa kaṭhoramuṣṭinā nadan prahṛtyāntaradhīyatāsuraḥ //
BhāgPur, 4, 12, 9.2 paśyato 'ntardadhe so 'pi svapuraṃ pratyapadyata //
BhāgPur, 4, 19, 17.1 so 'śvaṃ rūpaṃ ca taddhitvā tasmā antarhitaḥ svarāṭ /
BhāgPur, 4, 19, 21.2 so 'śvaṃ rūpaṃ ca taddhitvā tasthāvantarhitaḥ svarāṭ //
BhāgPur, 4, 25, 1.3 paśyatāṃ rājaputrāṇāṃ tatraivāntardadhe haraḥ //
BhāgPur, 8, 6, 26.3 teṣāmantardadhe rājan svacchandagatirīśvaraḥ //
BhāgPur, 11, 5, 44.1 tato 'ntardadhire siddhāḥ sarvalokasya paśyataḥ /
BhāgPur, 11, 7, 42.1 antarhitaś ca sthirajaṅgameṣu brahmātmabhāvena samanvayena /