Occurrences

Avadānaśataka
Lalitavistara
Divyāvadāna
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra

Avadānaśataka
AvŚat, 1, 4.4 atha bhagavāṃs taṃ bhikṣusahasram antardhāpya ekaḥ pātracarakavyagrahastaḥ pūrṇasamīpe sthitaḥ /
AvŚat, 12, 4.1 tena bhagavāṃs tat prāsādam antardhāpya anityatāpratisaṃyuktāṃ tādṛśīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekaiḥ kauravyanivāsibhir manuṣyaiḥ srotaāpattiphalāny anuprāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 15, 3.7 tato bhagavān āvarjitā brāhmaṇā iti viditvā śakraveṣam antardhāpya buddhaveṣeṇaiva sthitvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā ṣaṣṭyā brāhmaṇasahasrair viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam anekaiś ca prāṇiśatasahasrairbhagavati śraddhā pratilabdhā //
Lalitavistara
LalVis, 3, 3.1 atha śuddhāvāsakāyikā devaputrā jambudvīpamāgatya divyaṃ varṇamantardhāpya brāhmaṇaveṣeṇa brāhmaṇān vedānadhyāpayanti sma /
LalVis, 6, 46.1 atha khalu bhagavāṃstaṃ divyaṃ vādyanirghoṣamantardhāpayati sma /
Divyāvadāna
Divyāv, 19, 557.1 atha śakro devendraḥ kauśikabrāhmaṇarūpamantardhāpya svarūpeṇa sthitvā kathayati gṛhapate viśvakarmā te devaputraḥ sāhāyyaṃ kalpayiṣyatītyuktvā prakrāntaḥ //
Haribhaktivilāsa
HBhVil, 3, 163.3 antardhāpya mahīṃ kāṣṭhaiḥ patrair loṣṭrais tṛṇena vā //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 271.1 tatastān deśiko viśrāntān viditvā tadṛddhimayaṃ nagaram antardhāpayet //
SDhPS, 7, 272.1 antardhāpayitvā ca tān puruṣānevaṃ vadet /