Occurrences

Kauśikasūtra
Mānavagṛhyasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kātyāyanasmṛti
Matsyapurāṇa
Nāradasmṛti
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Kauśikasūtra
KauśS, 9, 3, 19.1 triḥ sapteti kūdyā padāni lopayitvā nadībhyaḥ //
KauśS, 11, 7, 22.0 triḥ sapteti kūdyā padāni lopayitvā śmaśānāt //
Mānavagṛhyasūtra
MānGS, 2, 1, 13.1 nalairvetasaśākhayā vā padāni lopayante /
MānGS, 2, 1, 13.2 mṛtyoḥ padāni lopayante yad etad rāghīya āyuḥ pratiraṃ dadhānāḥ /
Mahābhārata
MBh, 3, 290, 22.2 nāhaṃ dharmaṃ lopayiṣyāmi loke strīṇāṃ vṛttaṃ pūjyate deharakṣā //
MBh, 5, 24, 2.2 dadyād ripoścāpi hi dhārtarāṣṭraḥ kuto dāyāṃllopayed brāhmaṇānām //
MBh, 7, 57, 3.2 nālopayata dharmātmā bhaktyā premṇā ca sarvadā //
MBh, 12, 91, 13.2 vṛṣalaṃ taṃ vidur devāstasmād dharmaṃ na lopayet //
MBh, 12, 156, 24.2 sthitir hi satyaṃ dharmasya tasmāt satyaṃ na lopayet //
Manusmṛti
ManuS, 8, 16.2 vṛṣalaṃ taṃ vidur devās tasmād dharmaṃ na lopayet //
Rāmāyaṇa
Rām, Ay, 103, 28.2 na tal lopayituṃ śakyaṃ mayā vā bharatena vā //
Kātyāyanasmṛti
KātySmṛ, 1, 670.2 garhyaḥ sa pāpo daṇḍyaś ca lopayan rājaśāsanam //
Matsyapurāṇa
MPur, 47, 187.2 eṣa dharmaḥ satāṃ brahmanna dharmaṃ lopayāmi te //
Nāradasmṛti
NāSmṛ, 2, 18, 10.2 daṇḍyaḥ sa pāpo vadhyaś ca lopayan rājaśāsanam //
Tantrāloka
TĀ, 2, 20.2 prakāśamāne tasminvā taddvaitāstasya lopitāḥ //
TĀ, 7, 42.1 dvitrisaptāṣṭasaṃkhyātaṃ lopayecchatikodayam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 57, 27.3 satyaṃ na lopayed devi niścitātra matirmama //
SkPur (Rkh), Revākhaṇḍa, 133, 24.1 dattaṃ lopayate mūḍhaḥ śrūyatāṃ tasya yo vidhiḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 62.1 yastu lopayate mūḍho dattaṃ vaḥ pṛthivītale /
SkPur (Rkh), Revākhaṇḍa, 182, 23.3 madīyaṃ lopitaṃ sthānaṃ tasmācchṛṇvantu me giram //