Occurrences

Atharvaprāyaścittāni
Baudhāyanaśrautasūtra
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vārāhaśrautasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Mahābhārata

Atharvaprāyaścittāni
AVPr, 5, 1, 18.0 tvaramāṇaḥ pūrvam agnim anvavasāya tataḥ paścāt prāñcam uddhṛtya juhuyāt //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 8, 3.0 adya rohiṇyeti pūrvāgnim anvavasyaty uttapanīyaṃ śālīno 'nvāhāryapacanam āhitāgniḥ //
BaudhŚS, 18, 16, 4.0 atha citrayeti pūrvāgnim anvavasyaty uttapanīyaṃ śālīno 'nvāhāryapacanam āhitāgniḥ //
Jaiminīyabrāhmaṇa
JB, 1, 161, 7.0 jitaṃ ha vā etābhir vijitam anvavasyanti //
Kauṣītakibrāhmaṇa
KauṣB, 11, 1, 10.0 etaddha vā ekaṃ vāco 'nanvavasitaṃ pāpmanā yanniruktam //
Kāṭhakasaṃhitā
KS, 6, 6, 36.0 yadi tvareta pūrvam agnim anvavasāya tataḥ prāñcam uddhṛtya juhuyāt //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 8, 22.0 yasyāhute 'gnihotre 'paro 'gnir anugacchet tata eva prāñcam uddhṛtyānvavasāyāgnihotraṃ juhuyāt //
MS, 1, 8, 9, 24.0 yasyāgnir apakṣāyed yatraivainam anuparāgacchet tat samādhāyānvavasāyāgnihotraṃ juhuyāt //
Pañcaviṃśabrāhmaṇa
PB, 11, 5, 20.0 tad yathādaḥ pūrvedyuḥ spaṣṭaṃ tṛṇodakam anvavasyanto yanty evam eva tābhyāṃ svargaṃ lokam anvavasyanto yanti //
PB, 11, 5, 20.0 tad yathādaḥ pūrvedyuḥ spaṣṭaṃ tṛṇodakam anvavasyanto yanty evam eva tābhyāṃ svargaṃ lokam anvavasyanto yanti //
Vārāhaśrautasūtra
VārŚS, 1, 7, 5, 7.1 udakam anvavasāya tasyodakārthān kurvīta //
Āpastambadharmasūtra
ĀpDhS, 1, 18, 7.0 nātyantam anvavasyet //
ĀpDhS, 1, 18, 15.0 suvarṇam dattvā paśuṃ vā bhuñjīta nātyantam anvavasyed vṛttiṃ prāpya viramet //
ĀpDhS, 1, 21, 3.0 nātyantam anvavasyet //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 3, 5.3 yo vai parāṅ eva jayaty anye vai tasya jitam anvavasyanti /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 6, 20, 9.0 tam etam ātmānam eta ātmāno 'nvavasyante yathā śreṣṭhinaṃ svāḥ //
Mahābhārata
MBh, 12, 244, 5.2 tasya rūpaṃ guṇaṃ vidyāt tamo 'nvavasitātmakam //