Occurrences

Aitareyabrāhmaṇa
Drāhyāyaṇaśrautasūtra
Maitrāyaṇīsaṃhitā
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Mahābhārata

Aitareyabrāhmaṇa
AB, 4, 5, 5.0 api śarvaryā anusmasīty abruvann apiśarvarāṇi khalu vā etāni chandāṃsīti ha smāhaitāni hīndraṃ rātres tamaso mṛtyor bibhyatam atyapārayaṃs tad apiśarvarāṇām apiśarvaratvam //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 1, 5.0 anuṣyāttu dīkṣaṇīyāyām //
DrāhŚS, 15, 3, 20.0 avabhṛthād udetyānuṣyād yajñaśeṣam //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 1, 8.2 tad āpnod indro vo yatīs tasmād āpo anuṣṭhana //
Āpastambaśrautasūtra
ĀpŚS, 6, 12, 5.0 yadi patnī nānuṣyād devānāṃ patnībhyo 'mṛtaṃ juhomi svāheti patnyāyatane ninayet //
ĀpŚS, 6, 22, 1.4 svasti vo 'stu ye mām anustha ṣaṇ morvīr aṃhasas pāntu dyauś ca pṛthivī cāpaś cauṣadhayaś cork ca sūnṛtā ca /
Śatapathabrāhmaṇa
ŚBM, 2, 2, 4, 11.1 ta u haita ūcur vayaṃ vai prajāpatim pitaram anusmaḥ /
ŚBM, 2, 2, 4, 11.2 hanta vayaṃ tat sṛjāmahai yad asmān anvasad iti /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 17, 21.0 parāmṛśan grahaṃ japati yam imaṃ prajayaṃ prājaiṣaṃ tam anvasānīti ned asmāt prajayād ātmānam apādadhānīti //
Mahābhārata
MBh, 11, 8, 4.2 anvāsan suciraṃ kālaṃ dhṛtarāṣṭraṃ tathāgatam //