Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Āpastambaśrautasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Viṃśatikāvṛtti

Aitareyabrāhmaṇa
AB, 1, 13, 12.0 tasmād āhur mānuvoco mā pracārīḥ kilbiṣaṃ nu mā yātayann iti //
AB, 1, 14, 5.0 devāsurā vā eṣu lokeṣu samayatanta ta etasyām prācyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyām prācyāṃ diśy ayatanta te tato na parājayanta saiṣā dig aparājitā tasmād etasyāṃ diśi yateta vā yātayed veśvaro hānṛṇākartoḥ //
AB, 8, 10, 6.0 yady u vā enam upadhāvet saṃgrāmaṃ saṃyatiṣyamāṇas tathā me kuru yathāham imaṃ saṃgrāmaṃ saṃjayānīty etasyām evainaṃ diśi yātayej jayati ha taṃ saṃgrāmam //
Atharvaprāyaścittāni
AVPr, 4, 3, 13.0 mantraskannaṃ ced abhivarṣen mitro janān yātayatīti samidham ādhāyānyāṃ dugdhvā punar juhuyāt //
AVPr, 4, 3, 14.1 mitro janān yātayati bruvāṇo mitro dādhāra pṛthivīm uta dyām /
Atharvaveda (Paippalāda)
AVP, 12, 18, 7.2 tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu //
AVP, 12, 18, 8.2 tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu //
Atharvaveda (Śaunaka)
AVŚ, 5, 29, 6.2 tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu //
AVŚ, 5, 29, 7.2 tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu //
AVŚ, 5, 29, 8.2 tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu //
AVŚ, 5, 29, 9.2 tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu //
Baudhāyanadharmasūtra
BaudhDhS, 2, 7, 11.3 mitro janān yātayatīti /
Baudhāyanaśrautasūtra
BaudhŚS, 4, 11, 10.2 ihaiva santaḥ prati tad yātayāmo jīvā jīvebhyo niharāma enat svāheti //
BaudhŚS, 18, 13, 5.0 taṃ hendro 'nukhyāyaivekṣāṃcakre 'ham u tvā tad yātaye yan mā yajñakrator antarāya iti //
Gopathabrāhmaṇa
GB, 2, 4, 8, 3.0 tāṃ yad anupoṣya prayāyād yātayerann enam amuṣmiṃlloke //
Jaiminīyabrāhmaṇa
JB, 1, 85, 16.0 tasmād yad avacchidyeraṃs turīyeṇātmano yātayeyuḥ //
Pañcaviṃśabrāhmaṇa
PB, 13, 10, 16.0 ye dve jagatyoḥ pade te gāyatryā upasaṃpadyete tat sarvā bṛhatyo bhavanty āyatane pṛṣṭhāni yātayatyāyatanavān bhavati //
Āpastambaśrautasūtra
ĀpŚS, 6, 26, 7.1 navamīṃ ced ati pravasen mitro janān yātayati prajānann iti maitryopasthāya mano jyotir juṣatām ity āhutiṃ juhuyāt //
Ṛgveda
ṚV, 1, 33, 6.1 ayuyutsann anavadyasya senām ayātayanta kṣitayo navagvāḥ /
ṚV, 1, 136, 3.3 mitras tayor varuṇo yātayajjano 'ryamā yātayajjanaḥ //
ṚV, 1, 136, 3.3 mitras tayor varuṇo yātayajjano 'ryamā yātayajjanaḥ //
ṚV, 3, 59, 1.1 mitro janān yātayati bruvāṇo mitro dādhāra pṛthivīm uta dyām /
ṚV, 3, 59, 5.1 mahāṁ ādityo namasopasadyo yātayajjano gṛṇate suśevaḥ /
ṚV, 5, 3, 9.2 kadā cikitvo abhi cakṣase no 'gne kadāṃ ṛtacid yātayāse //
ṚV, 5, 32, 12.1 evā hi tvām ṛtuthā yātayantam maghā viprebhyo dadataṃ śṛṇomi /
ṚV, 5, 72, 2.1 vratena stho dhruvakṣemā dharmaṇā yātayajjanā /
ṚV, 6, 6, 4.2 adha bhramas ta urviyā vi bhāti yātayamāno adhi sānu pṛśneḥ //
ṚV, 8, 102, 12.2 mitraṃ na yātayajjanam //
ṚV, 9, 39, 2.1 pariṣkṛṇvann aniṣkṛtaṃ janāya yātayann iṣaḥ /
ṚV, 9, 86, 42.2 dvā janā yātayann antar īyate narā ca śaṃsaṃ daivyaṃ ca dhartari //
ṚV, 10, 127, 7.2 uṣa ṛṇeva yātaya //
Mahābhārata
MBh, 3, 12, 34.1 adyāsya yātayiṣyāmi tad vairaṃ cirasaṃbhṛtam /
MBh, 3, 36, 7.2 ayātayitvā vairāṇi so 'vasīdati gaur iva //
MBh, 3, 36, 8.1 yo na yātayate vairam alpasattvodyamaḥ pumān /
MBh, 9, 55, 30.3 tat sarvaṃ yātayāmyadya diṣṭyā dṛṣṭo 'si durmate //
MBh, 11, 18, 12.1 tad idaṃ dharmarājena yātitaṃ no janārdana /
MBh, 12, 130, 9.2 na brāhmaṇān yātayeta doṣān prāpnoti yātayan //
MBh, 12, 130, 9.2 na brāhmaṇān yātayeta doṣān prāpnoti yātayan //
MBh, 12, 130, 11.2 na teṣāṃ vacanād rājā satkuryād yātayeta vā //
MBh, 12, 130, 17.1 devā api vikarmasthaṃ yātayanti narādhamam /
MBh, 12, 250, 7.1 yamasya bhavane deva yātyante pāpakarmiṇaḥ /
MBh, 13, 12, 36.2 indro 'ham asmi durbuddhe vairaṃ te yātitaṃ mayā //
MBh, 13, 105, 14.3 vaivasvatasya sadane mahātmanastatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 16.3 yatrābalā balinaṃ yātayanti tatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 16.3 yatrābalā balinaṃ yātayanti tatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 18.3 gandharvayakṣair apsarobhiśca juṣṭā tatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 20.3 sudarśanā yatra jambūr viśālā tatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 23.3 gandharvāṇām apsarasāṃ ca sadma tatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 26.2 yatra cerṣyā nāsti nārīnarāṇāṃ tatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 29.3 somasya rājñaḥ sadane mahātmanastatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 32.3 ādityasya sumahāntaḥ suvṛttās tatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 35.3 varuṇasya rājñaḥ sadane mahātmanas tatratvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 38.3 tasyāhaṃ te bhavane bhūritejaso rājann imaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 40.3 manīṣitāḥ sarvalokodbhavānāṃ tatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 42.3 tasminn ahaṃ durlabhe tvāpradhṛṣye gavāṃ loke hastinaṃ yātayiṣye //
MBh, 13, 105, 54.3 yatropayāti haribhiḥ somapīthī tatra tvāhaṃ hastinaṃ yātayiṣye //
Rāmāyaṇa
Rām, Ay, 8, 26.2 rāmamātā sapatnī te kathaṃ vairaṃ na yātayet //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 4.2, 7.0 parasparaṃ yātayatāmime nārakā ime narakapālā iti vyavasthā na syāt //
ViṃVṛtti zu ViṃKār, 1, 4.2, 8.0 tulyākṛtipramāṇabalānāṃ ca parasparaṃ yātayatāṃ na tathā bhayaṃ syāt //
ViṃVṛtti zu ViṃKār, 1, 4.2, 9.0 dāhaduḥkhaṃ ca pradīptāyāmayomayyāṃ bhūmāvasahamānāḥ kathaṃ tatra parānyātayeyuḥ //