Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Kūrmapurāṇa
Bhāgavatapurāṇa
Mṛgendraṭīkā
Gokarṇapurāṇasāraḥ
Kaṭhāraṇyaka

Aitareyabrāhmaṇa
AB, 8, 10, 4.0 abhīvartena haviṣety evainam āvartayed athainam anvīkṣetāpratirathena śāsena sauparṇeneti //
Atharvaveda (Śaunaka)
AVŚ, 2, 34, 3.1 ye badhyamānam anu dīdhyānā anvaikṣanta manasā cakṣuṣā ca /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 5, 21.0 atha gṛhān anvīkṣate dṛṃhantāṃ duryā dyāvāpṛthivyor iti //
BaudhŚS, 4, 10, 11.0 athāsya dhūmam anvīkṣate tanūṃ tvacaṃ putraṃ naptāram aśīyeti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 28, 7.1 yaṃ kāmayeta svasty ayaṃ punar āgacched iti tam etena tryṛcenānvīkṣeta mahi trīṇām avo 'stv iti //
BhārGS, 2, 28, 9.1 yaṃ kāmayeta nāyaṃ punar āgacched iti tam anvīkṣeta sākaṃ yakṣma prapatety etayāthainam abhimantrayate /
Chāndogyopaniṣad
ChU, 8, 8, 4.1 tau hānvīkṣya prajāpatir uvāca /
Gopathabrāhmaṇa
GB, 1, 1, 3, 1.0 tā apaḥ sṛṣṭvānvaikṣata //
GB, 1, 1, 10, 1.0 sa diśo 'nvaikṣata prācīṃ dakṣiṇāṃ pratīcīm udīcīṃ dhruvām ūrdhvām iti //
GB, 1, 1, 11, 1.0 sa āvataś ca parāvataś cānvaikṣata //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 8, 9.1 ta imaṃ rasaṃ devā anvaikṣanta /
Jaiminīyabrāhmaṇa
JB, 1, 126, 10.0 taṃ hānvīkṣya patantam uvāca yeṣām asau haritavarṇakaḥ patati te jeṣyantīti //
JB, 1, 288, 2.0 tām anuṣṭuṃ mātā pretyānvaikṣata //
JB, 1, 288, 3.0 tasmān mātā putraṃ janaṃ yantaṃ pretyānvīkṣeta jīvann āharann āgaccheti //
Kauśikasūtra
KauśS, 1, 3, 5.0 prapadya paścāt stīrṇasya darbhān āstīrya ahe daidhiṣavyod atas tiṣṭhāny asya sadane sīda yo 'smat pākatara iti brahmāsanam anvīkṣate //
KauśS, 4, 12, 34.0 sīmantam anvīkṣate //
KauśS, 5, 2, 22.0 ye bhakṣayanta iti pariṣadyekabhaktam anvīkṣamāṇo bhuṅkte //
KauśS, 5, 6, 22.0 apanodanāpāghābhyām anvīkṣan pratijapati //
KauśS, 14, 1, 37.1 ahe daidhiṣavyod atas tiṣṭhāny asya sadane sīda yo 'smat pākatara iti brahmāsanam anvīkṣate //
Kāṭhakasaṃhitā
KS, 7, 9, 15.0 etābhir vā aditiḥ putrān anvaikṣata //
KS, 7, 9, 20.0 tam etābhir anvīkṣeta //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 15, 2.1 ye badhyamānam anu badhyamānā anvaikṣanta manasā cakṣuṣā ca /
Pañcaviṃśabrāhmaṇa
PB, 7, 6, 17.0 airaṃ vai bṛhad aiḍaṃ rathantaraṃ mano vai bṛhad vāg rathantaraṃ sāma vai bṛhad ṛg rathantaraṃ prāṇo vai bṛhad apāno rathantaram asau vai loko bṛhad ayaṃ rathantaram etāni manasānvīkṣyodgāyet kᄆptābhyām evābhyām udgāyati //
Taittirīyasaṃhitā
TS, 6, 5, 6, 56.0 na hutvānvīkṣeta //
TS, 6, 5, 6, 57.0 yad anvīkṣeta cakṣur asya pramāyukaṃ syāt //
TS, 6, 5, 6, 58.0 tasmān nānvīkṣyaḥ //
Taittirīyāraṇyaka
TĀ, 5, 3, 7.4 yaḥ pravargyam anvīkṣate /
TĀ, 5, 3, 7.5 sūryasya tvā cakṣuṣānvīkṣa ity āha /
TĀ, 5, 8, 9.9 nānvīkṣate /
TĀ, 5, 8, 9.10 yad anvīkṣeta //
TĀ, 5, 8, 10.2 tasmān nānvīkṣyaḥ /
Āpastambadharmasūtra
ĀpDhS, 2, 13, 9.1 tad anvīkṣya prayuñjānaḥ sīdaty avaraḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 17, 11.1 yaṃ kāmayeta svasti punar āgacched iti tam etābhir anvīkṣeta /
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 12, 13.0 athainam anvīkṣetāpratirathe śāsasauparṇaiḥ //
Śatapathabrāhmaṇa
ŚBM, 6, 3, 3, 5.2 tāmanvīkṣata iyaṃ vai valmīkavapeyam u vā ime lokā etadvā enaṃ devā eṣu lokeṣu vigrāham aicchaṃs tathaivainamayam etad eṣu lokeṣu vigrāham icchati //
Arthaśāstra
ArthaŚ, 1, 2, 11.1 dharmādharmau trayyām arthānarthau vārttāyāṃ nayānayau daṇḍanītyāṃ balābale ca etāsāṃ hetubhir anvīkṣamāṇā lokasya upakaroti vyasane 'bhyudaye ca buddhim avasthāpayati prajñāvākyakriyāvaiśāradyaṃ ca karoti //
Mahābhārata
MBh, 1, 1, 27.6 bhāratasyetihāsasya dharmeṇānvīkṣya tāṃ gatim /
MBh, 2, 5, 12.1 kaccid ātmānam anvīkṣya parāṃśca jayatāṃ vara /
MBh, 5, 146, 17.3 pitur vadanam anvīkṣya parivṛtya ca dharmavit //
MBh, 12, 252, 13.2 anvīkṣyamāṇaḥ kavibhiḥ punar gacchatyadarśanam //
MBh, 12, 315, 50.1 samyag anvīkṣatāṃ buddhyā śāntayādhyātmanityayā /
Rāmāyaṇa
Rām, Ay, 17, 25.2 kaikeyyāḥ putram anvīkṣya sa jano nābhibhāṣate //
Rām, Ay, 35, 29.1 anvīkṣamāṇo rāmas tu viṣaṇṇaṃ bhrāntacetasam /
Rām, Ki, 40, 12.1 anvīkṣya daṇḍakāraṇyaṃ saparvatanadīguham /
Daśakumāracarita
DKCar, 1, 1, 35.1 tatra hetitatihatiśrāntā amātyā daivagatyānutkrāntajīvitā niśāntavātalabdhasaṃjñāḥ kathaṃcid āśvasya rājānaṃ samantād anvīkṣyānavalokitavanto dainyavanto devīmavāpuḥ //
Kūrmapurāṇa
KūPur, 1, 1, 36.2 vijñāyānvīkṣya cātmānaṃ taranti vipulāmimām //
KūPur, 1, 1, 103.1 ātmanyātmānamanvīkṣya svātmanyevākhilaṃ jagat /
KūPur, 1, 1, 112.1 so 'pi yoginamanvīkṣya praṇamantamupasthitam /
KūPur, 1, 11, 308.2 anvīkṣya cātmanātmānaṃ brahmabhūyāya kalpate //
KūPur, 1, 11, 313.2 anvīkṣya caitadakhilaṃ yatheṣṭaṃ kartumarhasi //
KūPur, 1, 32, 3.1 sa tāmanvīkṣya munibhiḥ saha dvaipāyanaḥ prabhuḥ /
KūPur, 2, 31, 12.1 anvīkṣya devaṃ brahmāṇaṃ yajñātmānaṃ ca saṃsthitam /
KūPur, 2, 34, 49.1 so 'nvīkṣya bhagavānīśaḥ sagarvaṃ garvaśāntaye /
KūPur, 2, 35, 26.1 prekṣyāyāntaṃ śailaputrīmatheśaḥ so 'nvīkṣyānte viśvamāyāvidhijñaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 2, 34.1 bhagavān brahma kārtsnyena triranvīkṣya manīṣayā /
BhāgPur, 3, 9, 27.1 athābhipretam anvīkṣya brahmaṇo madhusūdanaḥ /
BhāgPur, 3, 28, 35.2 ātmānam atra puruṣo 'vyavadhānam ekam anvīkṣate pratinivṛttaguṇapravāhaḥ //
BhāgPur, 11, 10, 2.1 anvīkṣeta viśuddhātmā dehināṃ viṣayātmanām /
BhāgPur, 11, 18, 22.1 anvīkṣetātmano bandhaṃ mokṣaṃ ca jñānaniṣṭhayā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 2.0 atrāpi trikāladarśibhir devaiś ca pravartite pravāde yady asamāśvāsas tarhi āgamam eva na sahata iti vaktavyaṃ tathā ca sati śrutir api asahanasya bhavataḥ prāmāṇyalābhe dainyena bhītabhītā mukham anvīkṣata iti tadanukampayā saṃrakṣyatām atisāhasam //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 60.2 tatra rāvaṇam anvīkṣya svargam etyāha vajriṇam //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 123.0 sūryasya tvā cakṣuṣānvīkṣa ity avekṣate //
KaṭhĀ, 2, 1, 125.0 sūryasyaivainaṃ cakṣuṣānvīkṣate //