Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Pāraskaragṛhyasūtra
Vārāhaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Lalitavistara
Mahābhārata
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Skandapurāṇa
Tantrāloka
Ānandakanda
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 2, 1, 6, 4.0 chādayanti ha vā enaṃ chandāṃsi pāpāt karmaṇo yasyāṃ kasyāṃcid diśi kāmayate ya evam etac chandasāṃ chandastvaṃ veda //
Aitareyabrāhmaṇa
AB, 6, 36, 2.0 bhūtechadbhir vai devā asurān upāsacantoteva yuddhenoteva māyayā teṣāṃ vai devā asurāṇām bhūtechadbhir eva bhūtaṃ chādayitvāthainān atyāyaṃs tathaivaitad yajamānā bhūtechadbhir evāpriyasya bhrātṛvyasya bhūtaṃ chādayitvāthainam atiyanti //
AB, 6, 36, 2.0 bhūtechadbhir vai devā asurān upāsacantoteva yuddhenoteva māyayā teṣāṃ vai devā asurāṇām bhūtechadbhir eva bhūtaṃ chādayitvāthainān atyāyaṃs tathaivaitad yajamānā bhūtechadbhir evāpriyasya bhrātṛvyasya bhūtaṃ chādayitvāthainam atiyanti //
Atharvaveda (Śaunaka)
AVŚ, 7, 118, 1.1 marmāṇi te varmaṇā chādayāmi somas tvā rājāmṛtenānu vastām /
AVŚ, 9, 3, 14.1 agnim antaś chādayasi puruṣān paśubhiḥ saha /
Chāndogyopaniṣad
ChU, 1, 4, 2.2 te chandobhir acchādayan /
ChU, 1, 4, 2.3 yad ebhir acchādayaṃs tacchandasāṃ chandastvam //
Gobhilagṛhyasūtra
GobhGS, 1, 7, 12.0 prāgagrair agrair mūlāni chādayan //
Gopathabrāhmaṇa
GB, 1, 2, 19, 3.0 sa vai nas tena rūpeṇa gopāya yena no rūpeṇa bhūyiṣṭhaṃ chādayasi yena śakṣyasi goptum iti //
GB, 1, 2, 19, 5.0 taṃ devā abruvann anyat tad rūpaṃ kuruṣva naitena no rūpeṇa bhūyiṣṭhaṃ chādayasi naitena śakṣyasi goptum iti //
GB, 1, 2, 19, 7.0 taṃ devā abruvann anyat tad rūpaṃ kuruṣva naitena no rūpeṇa bhūyiṣṭhaṃ chādayasi naitena śakṣyasi goptum iti //
GB, 1, 2, 19, 9.0 taṃ devā abruvann anyad eva tad rūpaṃ kuruṣva naitena no rūpeṇa bhūyiṣṭhaṃ chādayasi naitena śakṣyasi goptum iti //
GB, 1, 2, 19, 11.0 taṃ devā abruvann etat tad rūpaṃ kuruṣvaitena no rūpeṇa bhūyiṣṭhaṃ chādayasy etena śakṣyasi goptum iti //
GB, 1, 5, 24, 10.1 sāmnodgātā chādayann apramatta audumbaryāṃ stobhadeyaḥ sagadgadaḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 1, 27.0 prastaram upasaṃgṛhya pratidiśaṃ paristṛṇāti dakṣiṇapurastād upakramyāgrair mūlāni chādayan //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 18, 4.3 tān sācchādayat //
JUB, 1, 18, 5.3 tān sācchādayat //
JUB, 1, 18, 6.3 tān sācchādayat //
JUB, 1, 18, 7.3 tān sācchādayat //
Jaiminīyabrāhmaṇa
JB, 1, 274, 3.0 sa yarhi vai prajāpatiḥ prajābhyo vṛṣṭim annādyaṃ prayacchati chādyanta ete tarhi //
JB, 1, 274, 5.0 sa yat pavamānaiś channair udgāyati chādayaty eva yajamānam annādyena chādayaty ātmānaṃ chādayati prajāḥ //
JB, 1, 274, 5.0 sa yat pavamānaiś channair udgāyati chādayaty eva yajamānam annādyena chādayaty ātmānaṃ chādayati prajāḥ //
JB, 1, 274, 5.0 sa yat pavamānaiś channair udgāyati chādayaty eva yajamānam annādyena chādayaty ātmānaṃ chādayati prajāḥ //
JB, 1, 283, 9.0 tān sācchādayat //
JB, 1, 283, 12.0 tān sācchādayat //
JB, 1, 283, 15.0 tān sācchādayat //
JB, 1, 283, 18.0 tān sācchādayan //
JB, 1, 283, 21.0 tān sācchādayat //
JB, 1, 283, 24.0 tān sācchādayat //
JB, 1, 284, 5.0 chandāṃsi vāva tān mṛtyoḥ pāpmano 'cchādayan //
JB, 1, 284, 6.0 tad yad enāñ chandāṃsi mṛtyoḥ pāpmano 'cchādayaṃs tac chandasāṃ chandastvam //
JB, 1, 284, 7.0 chādayanty evainaṃ chandāṃsi mṛtyoḥ pāpmano ya evaṃ veda //
JB, 1, 337, 12.0 yo hainaṃ chādayantaṃ brūyād adhakṣan vā ayam udgātātmānaṃ ca yajamānaṃ ceti tathā haiva syāt //
Kauśikasūtra
KauśS, 14, 1, 36.1 pradakṣiṇaṃ barhiṣāṃ mūlāni chādayantottarasyā vediśroṇeḥ pūrvottarataḥ saṃsthāpya //
Khādiragṛhyasūtra
KhādGS, 1, 2, 11.0 pūrvopakramaṃ pradakṣiṇam agniṃ stṛṇuyānmūlānyagraiśchādayaṃstrivṛtaṃ pañcavṛtaṃ vā //
Kāṭhakagṛhyasūtra
KāṭhGS, 59, 5.1 jīvavatsāyāḥ payasvinyāḥ putram ekarūpaṃ dvirūpaṃ vā yo vā yūthaṃ chādayed yūthe ca tejasvitamaḥ syāt tam alaṃkṛtya catasro 'ṣṭau vā vatsataryas tāś cālaṃkṛtyaitaṃ yuvānaṃ patiṃ vo dadāmy anena krīḍantīś caratha priyeṇa /
Pāraskaragṛhyasūtra
PārGS, 3, 9, 6.1 rudrān japitvaikavarṇaṃ dvivarṇaṃ vā yo vā yūthaṃ chādayati yaṃ vā yūthaṃ chādayed rohito vaiva syāt sarvāṅgair upeto jīvavatsāyāḥ payasvinyāḥ putro yūthe ca rūpasvittamaḥ syāt tam alaṃkṛtya yūthe mukhyāścatasro vatsataryas tāś cālaṃkṛtya etaṃ yuvānaṃ patiṃ vo dadāmi tena krīḍantīś caratha priyeṇa /
PārGS, 3, 9, 6.1 rudrān japitvaikavarṇaṃ dvivarṇaṃ vā yo vā yūthaṃ chādayati yaṃ vā yūthaṃ chādayed rohito vaiva syāt sarvāṅgair upeto jīvavatsāyāḥ payasvinyāḥ putro yūthe ca rūpasvittamaḥ syāt tam alaṃkṛtya yūthe mukhyāścatasro vatsataryas tāś cālaṃkṛtya etaṃ yuvānaṃ patiṃ vo dadāmi tena krīḍantīś caratha priyeṇa /
Vārāhaśrautasūtra
VārŚS, 1, 3, 3, 13.1 chādayan mūlāni prācīnam antardadhāti vedim //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 11, 8.0 yo vā yūthaṃ chādayati //
ŚāṅkhGS, 3, 11, 9.0 yo vā yūthena chādyate //
Ṛgveda
ṚV, 6, 75, 18.1 marmāṇi te varmaṇā chādayāmi somas tvā rājāmṛtenānu vastām /
Lalitavistara
LalVis, 12, 90.1 tatra khalvapi gopā śākyakanyā na kaṃcid dṛṣṭvā vadanaṃ chādayati sma śvaśrūṃ vā śvaśuraṃ vāntarjanaṃ vā /
Mahābhārata
MBh, 1, 128, 4.73 chādayann iṣujālena mahatā mohayann iva /
MBh, 1, 128, 4.94 pārthastu śaravarṣeṇa chādyamāno mahārathaḥ /
MBh, 1, 218, 2.2 chādayāmāsa tad varṣam apakṛṣya tato vanāt //
MBh, 1, 221, 7.3 chādayitvā ca vo gātraiḥ kariṣye maraṇaṃ saha //
MBh, 3, 21, 22.2 chādayāmāsur asurā bāṇair marmavibhedibhiḥ //
MBh, 3, 39, 15.2 meghajālaṃ ca vitataṃ chādayāmāsa sarvataḥ //
MBh, 3, 149, 4.1 tad rūpaṃ kadalīṣaṇḍaṃ chādayann amitadyutiḥ /
MBh, 3, 169, 11.1 parvataiśchādyamāno 'haṃ nigṛhītaiś ca vājibhiḥ /
MBh, 3, 179, 2.1 chādayanto mahāghoṣāḥ khaṃ diśaśca balāhakāḥ /
MBh, 4, 2, 21.10 valayaiśchādayiṣyāmi bāhū kiṇakṛtāvimau /
MBh, 4, 2, 25.2 chādayiṣyāmi kaunteya māyayātmānam ātmanā //
MBh, 4, 33, 18.2 chādayantu śarāḥ sūryaṃ rājñām āyur nirodhinaḥ //
MBh, 4, 43, 4.2 chādayantu śarāḥ pārthaṃ śalabhā iva pādapam //
MBh, 4, 53, 24.2 chādayetāṃ śaravrātair anyonyam aparājitau //
MBh, 4, 59, 13.2 parvataṃ vāridhārābhiśchādayann iva toyadaḥ //
MBh, 5, 128, 41.2 śilāvarṣeṇa mahatā chādayāmāsa keśavam //
MBh, 5, 189, 16.2 chādayāmāsa tāṃ kanyāṃ pumān iti ca so 'bravīt //
MBh, 6, 13, 45.1 sa rāhuśchādayatyetau yathākālaṃ mahattayā /
MBh, 6, 19, 37.2 rajaścoddhūyamānaṃ tu tamasācchādayajjagat //
MBh, 6, 42, 14.2 chādayantaḥ śaravrātair meghā iva divākaram //
MBh, 6, 43, 28.2 chādayāmāsa saṃkruddhas tiṣṭha tiṣṭheti cābravīt //
MBh, 6, 43, 48.2 chādayāmāsa samare meghaḥ sūryam ivoditam //
MBh, 6, 43, 49.2 taṃ kṛpaḥ śaravarṣeṇa chādayāmāsa bhārata //
MBh, 6, 50, 31.1 bhānumāṃstu tato bhīmaṃ śaravarṣeṇa chādayan /
MBh, 6, 53, 5.1 udatiṣṭhad rajo bhaumaṃ chādayānaṃ divākaram /
MBh, 6, 58, 12.1 athainaṃ śaravarṣeṇa chādayāmāsa bhārata /
MBh, 6, 58, 27.2 chādayetāṃ śaravrātaistad adbhutam ivābhavat //
MBh, 6, 58, 28.3 chādyamānau tatastau tu mādrīputrau na celatuḥ //
MBh, 6, 59, 22.2 chādayañ śaravarṣeṇa parjanya iva vṛṣṭimān //
MBh, 6, 65, 13.2 bhīṣmam āsādya saṃgrāme chādayāmāsa sāyakaiḥ //
MBh, 6, 65, 24.2 bhīmasenaṃ raṇe kruddhāśchādayāṃcakrire śaraiḥ //
MBh, 6, 65, 27.2 abhyavarṣaccharaistūrṇaṃ chādayāno divākaram //
MBh, 6, 66, 8.2 sahastābharaṇaiścānyair abhavacchāditā mahī //
MBh, 6, 73, 12.2 chādayānaṃ śarair ghoraistam ekam anuvavrire //
MBh, 6, 74, 23.2 ārjuniḥ śarajālena chādayāmāsa bhārata //
MBh, 6, 75, 50.1 chādyamānaṃ śaravrātaiḥ śatānīkaṃ yaśasvinam /
MBh, 6, 76, 8.2 icchāmi dātuṃ vijayaṃ sukhaṃ ca na cātmānaṃ chādaye 'haṃ tvadarthe //
MBh, 6, 76, 16.2 samuddhataṃ vai taruṇārkavarṇaṃ rajo babhau chādayat sūryaraśmīn //
MBh, 6, 77, 38.2 chādyamānau bhṛśaṃ kṛṣṇau śarair dṛṣṭvā mahāraṇe //
MBh, 6, 78, 44.3 chādayāmāsa samare śaraiḥ saṃnataparvabhiḥ //
MBh, 6, 79, 19.2 divākarapathaṃ prāpya chādayāmāsur ambaram //
MBh, 6, 79, 42.2 svasrīyau chādayāṃcakre śaraughaiḥ pāṇḍunandanau //
MBh, 6, 79, 44.1 chādyamānaḥ śaraugheṇa hṛṣṭarūpataro 'bhavat /
MBh, 6, 79, 47.2 madrarājarathaṃ kruddhau chādayāmāsatuḥ kṣaṇāt //
MBh, 6, 79, 48.1 sa chādyamāno bahubhiḥ śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 80, 20.2 prekṣatāṃ sarvasainyānāṃ chādayāmāsa sāyakaiḥ //
MBh, 6, 80, 36.2 mahatā śaravarṣeṇa chādayāmāsa saṃyuge //
MBh, 6, 82, 33.2 chādayāmāsatur ubhau śaravarṣeṇa pārṣatam //
MBh, 6, 86, 67.3 tato bahuvidhair nāgaiśchādayāmāsa rākṣasam //
MBh, 6, 86, 68.1 chādyamānastu nāgaiḥ sa dhyātvā rākṣasapuṃgavaḥ /
MBh, 6, 92, 20.1 putrāstu tava kaunteyaṃ chādayāṃcakrire śaraiḥ /
MBh, 6, 92, 21.1 sa chādyamāno bahudhā putraistava viśāṃ pate /
MBh, 6, 97, 17.2 mahendrapratimaṃ kārṣṇiṃ chādayāmāsa patribhiḥ //
MBh, 6, 97, 25.2 chādayāmāsa samare śaraiḥ saṃnataparvabhiḥ //
MBh, 6, 97, 49.1 punaścainaṃ śarair ghoraiśchādayāmāsa bhārata /
MBh, 6, 97, 52.2 sātyakiśchādayāmāsa nanāda ca mahābalaḥ //
MBh, 6, 98, 7.1 śaravṛṣṭyā punaḥ pārthaśchādayāmāsa taṃ raṇe /
MBh, 6, 98, 10.2 chādayāmāsa samare pārthaṃ bāṇair ayomukhaiḥ //
MBh, 6, 100, 14.2 chādayāmāsa samare śaraiḥ saṃnataparvabhiḥ //
MBh, 6, 101, 3.1 chāditaḥ pāṇḍavaiḥ śūraiḥ samantād bharatarṣabha /
MBh, 6, 101, 14.2 divākarapathaṃ prāpya chādayāmāsa bhāskaram //
MBh, 6, 102, 11.2 karṇinālīkanārācaiś chādayāmāsa tad balam //
MBh, 6, 110, 1.3 chādayāmāsa samare śaraiḥ saṃnataparvabhiḥ //
MBh, 6, 113, 48.2 tam ekaṃ chādayāmāsur meghā iva divākaram /
MBh, 6, 114, 16.2 abhipetur bhṛśaṃ kruddhāś chādayanta sma pāṇḍavān //
MBh, 7, 13, 39.2 mahatā sāyakaughena chādayāmāsa vīryavān //
MBh, 7, 15, 10.1 chādayanto mahārāja draupadeyānmahārathān /
MBh, 7, 15, 44.2 chādayann iṣujālena mahatā mohayann iva //
MBh, 7, 18, 7.2 chādayantaḥ śaravrātaiḥ parivavrur dhanaṃjayam //
MBh, 7, 20, 10.1 droṇastu śaravarṣeṇa chādyamāno mahārathaḥ /
MBh, 7, 24, 1.3 dṛṣṭvā droṇaṃ chādyamānaṃ tair bhāskaram ivāmbudaiḥ //
MBh, 7, 24, 41.2 sa ca tāṃśchādayāmāsa śarajālaiḥ punaḥ punaḥ //
MBh, 7, 44, 18.1 chādyamānaṃ śaravrātair hṛṣṭo duryodhano 'bhavat /
MBh, 7, 51, 23.2 api droṇakṛpau vīrau chādayiṣyāmi tāñ śaraiḥ //
MBh, 7, 68, 61.2 chādayāmāsa samare meghaḥ sūryam ivoditam //
MBh, 7, 70, 18.2 nighnan rathavarāśvaughāṃśchādayāmāsa vāhinīm //
MBh, 7, 74, 44.2 chādayantaḥ śaraiḥ pārthaṃ meghā iva divākaram //
MBh, 7, 88, 49.2 chādayitvā raṇe 'tyarthaṃ hārdikyaṃ tu sa sātyakiḥ //
MBh, 7, 92, 18.2 sātvataṃ śaravarṣeṇa chādayāmāsur añjasā //
MBh, 7, 92, 19.1 sa chādyamāno bahubhistava putrair mahārathaiḥ /
MBh, 7, 101, 6.1 vimuñcan viśikhāṃstīkṣṇān ācāryaṃ chādayan bhṛśam /
MBh, 7, 101, 41.1 sa tu droṇaṃ mahārāja chādayan sāyakaiḥ śitaiḥ /
MBh, 7, 101, 43.1 chādayitvā raṇe droṇo rathasthaṃ rathināṃ varam /
MBh, 7, 104, 19.1 taṃ karṇaśchādayāmāsa śaravrātair anekaśaḥ /
MBh, 7, 104, 26.1 sa chādyamānaḥ sahasā karṇena dṛḍhadhanvinā /
MBh, 7, 106, 42.1 karṇastu rathināṃ śreṣṭhaśchādyamānaḥ samantataḥ /
MBh, 7, 106, 44.1 punaśca śaravarṣeṇa chādayāmāsa bhārata /
MBh, 7, 107, 24.2 bhīmaḥ karṇaṃ samāsādya chādayāmāsa sāyakaiḥ //
MBh, 7, 107, 25.2 vyāmiśrayad raṇe karṇaḥ pāṇḍavaṃ chādayañ śaraiḥ //
MBh, 7, 107, 32.1 chādayantau hi śatrughnāvanyonyaṃ sāyakaiḥ śitaiḥ /
MBh, 7, 111, 6.2 iṣubhiśchādayāmāsa bhīmasenaṃ samantataḥ //
MBh, 7, 111, 33.2 supuṅkhaiḥ kaṅkavāsobhir yat karṇaṃ chādayaccharaiḥ //
MBh, 7, 112, 13.1 yathaiva hi śaraiḥ pārthaḥ sūtaputreṇa chāditaḥ /
MBh, 7, 112, 13.2 tathaiva karṇaṃ samare chādayāmāsa pāṇḍavaḥ //
MBh, 7, 114, 14.1 śarajālaiśca vividhaiśchādayāmāsatur mṛdhe /
MBh, 7, 114, 31.1 parvataṃ vāridhārābhiśchādayann iva toyadaḥ /
MBh, 7, 114, 38.1 sa bhīmaṃ chādayan bāṇaiḥ sūtaputraḥ pṛthagvidhaiḥ /
MBh, 7, 120, 68.2 karṇo 'pi dviṣatāṃ hantā chādayāmāsa phalgunam /
MBh, 7, 120, 75.2 chādayāmāsa ca śaraistava putrasya paśyataḥ //
MBh, 7, 120, 76.1 sa chādyamānaḥ samare hatāśvo hatasārathiḥ /
MBh, 7, 130, 28.2 mahatā śaravarṣeṇa chādayanto vṛkodaram //
MBh, 7, 131, 19.1 rakṣyamāṇaśca balibhiśchādayāmāsa sātyakim /
MBh, 7, 131, 19.2 taṃ chādyamānaṃ viśikhair dṛṣṭvā saṃnataparvabhiḥ /
MBh, 7, 132, 3.2 mahatā śaravarṣeṇa chādayāmāsa sarvataḥ //
MBh, 7, 134, 16.1 mahatā śaravarṣeṇa chādayanto mahārathāḥ /
MBh, 7, 134, 40.1 taṃ karṇaḥ śarajālena chādayāmāsa māriṣa /
MBh, 7, 134, 44.2 chādayāmāsa bāṇaughaiḥ phalgunaṃ kṛtahastavat //
MBh, 7, 134, 46.2 chādayetāṃ maheṣvāsau kṛtapratikṛtaiṣiṇau //
MBh, 7, 135, 28.2 chādayāmāsa bāṇaughaiḥ samantāl laghuhastavat //
MBh, 7, 135, 29.1 sa chādyamānaḥ samare drauṇinā yuddhadurmadaḥ /
MBh, 7, 135, 35.2 chādayāmāsa ca śarair niḥśvasan pannago yathā //
MBh, 7, 135, 36.1 sa chādyamānaḥ samare drauṇinā rājasattama /
MBh, 7, 137, 6.2 chādayāmāsa śaineyaṃ jalado bhāskaraṃ yathā //
MBh, 7, 137, 7.2 chādayāmāsa bāṇaughaiḥ samantād bharatarṣabha //
MBh, 7, 137, 22.2 sātyakiṃ chādayāmāsa śaravṛṣṭyā mahābalaḥ //
MBh, 7, 137, 35.1 chādyamānaṃ śarair dṛṣṭvā yuyudhānaṃ yudhiṣṭhiraḥ /
MBh, 7, 139, 31.2 chādayāmāsatuḥ saṃkhye śaraiḥ saṃnataparvabhiḥ //
MBh, 7, 140, 33.2 hārdikyaṃ chādayāmāsa śaraiḥ saṃnataparvabhiḥ //
MBh, 7, 142, 20.2 madrarājaḥ śaraugheṇa chādayāmāsa dhanvinam //
MBh, 7, 142, 29.2 madrarājarathaṃ tūrṇaṃ chādayāmāsa patribhiḥ //
MBh, 7, 144, 25.1 sa chādyamānaḥ samare gautamena yaśasvinā /
MBh, 7, 150, 46.2 ghaṭotkacarathaṃ tūrṇaṃ chādayāmāsa patribhiḥ //
MBh, 7, 154, 23.2 adṛśyad vai lāghavāt sūtaputraḥ sarvaṃ bāṇaiśchādayāno 'ntarikṣam //
MBh, 7, 171, 41.1 taṃ drauṇiḥ samare kruddhaśchādayāmāsa patribhiḥ /
MBh, 8, 9, 11.2 sātyakiḥ kekayau caiva chādayāmāsa bhārata //
MBh, 8, 9, 14.2 chādayañ śaravarṣeṇa vārayāmāsa bhārata //
MBh, 8, 9, 15.2 śaineyasya rathaṃ tūrṇaṃ chādayāmāsatuḥ śaraiḥ //
MBh, 8, 9, 16.2 atha tau sāyakais tīkṣṇaiś chādayāmāsa duḥsahaiḥ //
MBh, 8, 10, 4.2 navatyā jagatīpālaṃ chādayāmāsa patribhiḥ //
MBh, 8, 10, 32.2 ta enaṃ chādayāmāsuḥ sūryam abhragaṇā iva //
MBh, 8, 11, 11.1 tāv anyonyaṃ śarair ghoraiś chādayānau mahārathau /
MBh, 8, 11, 35.1 anyonyaṃ chādayantau sma śaravṛṣṭyā mahārathau /
MBh, 8, 14, 52.2 vyutkrāntān aparān yodhāṃś chādayitvā tarasvinaḥ /
MBh, 8, 17, 21.1 taiś chādyamānaṃ nakulaṃ divākaram ivāmbudaiḥ /
MBh, 8, 17, 69.1 tair vimuktaiḥ śaraśataiś chāditaṃ gaganaṃ tadā /
MBh, 8, 17, 71.1 bāṇajālāvṛte vyomni chādite ca divākare /
MBh, 8, 17, 77.2 chādayantau ca sahasā parasparavadhaiṣiṇau //
MBh, 8, 17, 79.2 candrasūryau yathā rājaṃś chādyamānau jalāgame //
MBh, 8, 17, 80.2 pāṇḍavaṃ chādayāmāsa samantāccharavṛṣṭibhiḥ //
MBh, 8, 17, 81.1 sa chādyamānaḥ samare sūtaputreṇa pāṇḍavaḥ /
MBh, 8, 18, 18.2 śarair anekasāhasraiś chādayāmāsa bhārata //
MBh, 8, 18, 23.1 chādayāmāsur atha te tava syālasya taṃ ratham /
MBh, 8, 18, 50.2 pārṣataṃ chādayāmāsa niśceṣṭaṃ sarvamarmasu //
MBh, 8, 29, 13.2 tamonudaṃ megha ivātimātro dhanaṃjayaṃ chādayiṣyāmi bāṇaiḥ //
MBh, 8, 34, 32.1 sa viddhaḥ sūtaputreṇa chādayāmāsa patribhiḥ /
MBh, 8, 38, 10.2 chādayāmāsa samare tad adbhutam ivābhavat //
MBh, 8, 38, 12.1 kṛpeṇa chāditaṃ dṛṣṭvā nṛpottama śikhaṇḍinam /
MBh, 8, 38, 34.2 pārṣataṃ sarathaṃ sāśvaṃ chādayāmāsa sāyakaiḥ //
MBh, 8, 38, 35.1 sarathaś chādito rājan dhṛṣṭadyumno na dṛśyate /
MBh, 8, 39, 18.2 chādayāmāsa tat sainyaṃ samantāc ca śarair nṛpān //
MBh, 8, 39, 23.2 śaineyaṃ śaravarṣeṇa chādayāmāsa bhārata //
MBh, 8, 39, 35.2 chādayāmāsa samare kruddho 'ntaka iva prajāḥ //
MBh, 8, 40, 94.3 abhyavartanta tau vīrau chādayanto mahārathāḥ //
MBh, 8, 40, 95.1 sa chādyamānaḥ samare śaraiḥ parabalārdanaḥ /
MBh, 8, 42, 20.2 pārṣataṃ chādayāmāsa ghorarūpaiḥ sutejanaiḥ /
MBh, 8, 44, 52.2 chādayāmāsa sahasā megho vṛṣṭyā yathācalam //
MBh, 8, 45, 3.2 arjunaṃ vāsudevaṃ ca chādayāmāsa patribhiḥ //
MBh, 8, 45, 8.1 sa diśo vidiśaś caiva chādayitvā vijihmagaiḥ /
MBh, 8, 54, 10.3 yudhyann ahaṃ nābhijānāmi kiṃcin mā sainyaṃ svaṃ chādayiṣye pṛṣatkaiḥ //
MBh, 8, 54, 21.2 vyaktaṃ dhīmān savyasācī narāgryaḥ sainyaṃ hy etacchādayaty āśu bāṇaiḥ //
MBh, 8, 55, 61.2 muhūrtād iva rājendra chādayāmāsa sāyakaiḥ /
MBh, 8, 66, 53.1 chādayitvā tato bāṇaiḥ karṇaṃ prabhrāmya cārjunaḥ /
MBh, 9, 9, 45.2 śaraistasya diśaḥ sarvāśchādayāmāsa vīryavān //
MBh, 9, 12, 16.1 sa chādyamānaḥ samare dharmaputrasya sāyakaiḥ /
MBh, 9, 16, 70.1 iṣubhir vimalābhāsaiśchādayantau parasparam /
MBh, 9, 23, 54.2 iṣubhiśchādyamānānāṃ samare savyasācinā //
MBh, 9, 27, 28.2 sahadevaṃ raṇe kruddhāśchādayañśaravṛṣṭibhiḥ /
MBh, 12, 186, 26.1 jñānapūrvaṃ kṛtaṃ pāpaṃ chādayantyabahuśrutāḥ /
MBh, 12, 328, 36.1 chādayāmi jagad viśvaṃ bhūtvā sūrya ivāṃśubhiḥ /
MBh, 13, 148, 29.1 jñānapūrvaṃ kṛtaṃ karma chādayante hyasādhavaḥ /
MBh, 13, 154, 9.2 chādayāmāsatur ubhau kṣaumair mālyaiś ca kauravam //
Mūlamadhyamakārikāḥ
MMadhKār, 7, 12.2 tamo 'pi svaparātmānau chādayiṣyatyasaṃśayam //
Rāmāyaṇa
Rām, Ki, 36, 14.1 meghaparvatasaṃkāśāś chādayanta ivāmbaram /
Rām, Ki, 38, 8.2 uṣṇāṃ tīvrāṃ sahasrāṃśoś chādayad gagane prabhām //
Rām, Ki, 57, 6.2 pakṣābhyāṃ chādayāmāsa snehāt paramavihvalam //
Rām, Su, 17, 3.1 ūrubhyām udaraṃ chādya bāhubhyāṃ ca payodharau /
Rām, Su, 59, 3.2 chādayanta ivākāśaṃ mahākāyā mahābalāḥ //
Rām, Yu, 11, 31.1 chādayitvātmabhāvaṃ hi caranti śaṭhabuddhayaḥ /
Rām, Yu, 11, 55.1 ākāraśchādyamāno 'pi na śakyo vinigūhitum /
Rām, Yu, 40, 27.2 nijaghnuḥ śastraviduṣaśchādayanto muhur muhuḥ //
Rām, Yu, 63, 32.1 tāṃ chādayantīm ākāśaṃ vṛkṣavṛṣṭiṃ durāsadām /
Agnipurāṇa
AgniPur, 248, 27.2 chādayitvā tato lakṣyaṃ pūrveṇānena muṣṭinā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 41.2 pibantīrunnataskandhāśchādayen mṛduvāsasā //
AHS, Utt., 12, 8.1 liṅganāśaṃ malaḥ kurvaṃśchādayed dṛṣṭimaṇḍalam /
Bodhicaryāvatāra
BoCA, 5, 13.1 bhūmiṃ chādayituṃ sarvāṃ kutaścarma bhaviṣyati /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 273.1 chāditacchādanīyāṅgī bāhuvastrārdhamūrdhajaiḥ /
BKŚS, 18, 273.1 chāditacchādanīyāṅgī bāhuvastrārdhamūrdhajaiḥ /
BKŚS, 28, 47.1 tāṃ ca bhinnamaṇicchāyāchatracchāditadīpikām /
Daśakumāracarita
DKCar, 2, 7, 63.0 acalarājakanyakākadarthanayāntarikṣākhyena śaṅkaraśarīreṇa saṃsṛṣṭāyāḥ saṃdhyāṅganāyāḥ raktacandanacarcitaikastanakalaśadarśanīye dinādhināthe janādhināthaḥ sa āgatya janasyāsya dharaṇinyastacaraṇanakhakiraṇacchāditakirīṭaḥ kṛtāñjaliratiṣṭhat //
Liṅgapurāṇa
LiPur, 1, 8, 90.1 tamaḥ pracchādya rajasā rajaḥ sattvena chādayet /
LiPur, 2, 28, 36.1 vitānenopari chādya dṛḍhaṃ samyakprayojayet /
Matsyapurāṇa
MPur, 163, 19.2 chādayāṃcakrire meghā dhārābhiriva parvatam //
MPur, 168, 1.3 chādayitvātmano dehaṃ yādasāṃ kulasaṃbhavam //
MPur, 170, 14.3 āvābhyāṃ chādyate viśvaṃ tamasā rajasātha vai //
MPur, 170, 15.2 chādyamānau dharmaśīlau dustarau sarvadehinām //
MPur, 172, 13.2 sārkacandragrahagaṇaṃ chādayanto nabhastalam //
Meghadūta
Megh, Uttarameghaḥ, 30.2 cakṣuḥ khedāt salilagurubhiḥ pakṣmabhiśchādayantīṃ sābhre 'hnīva sthalakamalinī na prabuddhāṃ na suptām //
Suśrutasaṃhitā
Su, Sū., 12, 26.2 vraṇaṃ guḍūcīpattrair vā chādayed athavaudakaiḥ //
Su, Śār., 10, 25.2 tatrordhvastanī karālaṃ kuryāt lambastanī nāsikāmukhaṃ chādayitvā maraṇam āpādayet /
Su, Cik., 33, 19.1 virecanam api snigdhasvinnāya vāntāya ca deyam avāntasya hi samyagviriktasyāpi sato 'dhaḥ srastaḥ śleṣmā grahaṇīṃ chādayati gauravamāpādayati pravāhikāṃ vā janayati //
Su, Cik., 39, 4.2 alpo mahadbhir bahubhiśchādito 'gnirivendhanaiḥ //
Su, Utt., 3, 17.2 na samaṃ chādayedakṣi bhavedbandhaḥ sa vartmanaḥ //
Su, Utt., 7, 11.2 mahāntyapi ca rūpāṇi chāditānīva vāsasā //
Su, Utt., 39, 73.2 yathā vegāgame velāṃ chādayitvā mahodadheḥ //
Su, Utt., 49, 6.1 chādayannānanaṃ vegairardayannaṅgabhañjanaiḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 6, 6.1 svargodyānopagair mālyaiś chādayanto yadūttamam /
Bhāratamañjarī
BhāMañj, 5, 24.1 pratiṣṭhāṃ chāditabhiyā hitavyājācchamaiṣiṇām /
BhāMañj, 6, 341.1 chāditaṃ kauravairdṛṣṭvā bhīmaṃ viśikhavarṣibhiḥ /
BhāMañj, 6, 430.1 bhīṣmacāpacyutairbāṇaiśchāditaṃ vīkṣya phalguṇam /
BhāMañj, 8, 94.2 dhanuṣāṃ kūjatāṃ śabde chādite tūryaniḥsvanaiḥ //
BhāMañj, 9, 28.1 chādite śarajālena sainye madramahībhujā /
Garuḍapurāṇa
GarPur, 1, 86, 8.2 gayā śiraśchādayitvā gurutvādāsthitā śilā //
Kathāsaritsāgara
KSS, 5, 3, 28.2 manuṣyavācā saṃlāpaṃ pattraughaiśchādito 'śṛṇot //
Rasahṛdayatantra
RHT, 18, 35.2 gṛhakanyāmadhusaindhavapiṇḍairapi samantataśchādyā //
Rasamañjarī
RMañj, 7, 14.2 tatkalkaiśchāditaṃ kṛtvā pakṣaikaṃ bhūdhare pacet //
Rasaratnasamuccaya
RRS, 3, 26.1 chādayetpṛthudīrgheṇa kharpareṇaiva gandhakam /
RRS, 3, 90.2 bhasmanā chādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam /
RRS, 9, 69.2 tatpātraṃ nyubjapātreṇa chādayedapareṇa hi //
RRS, 12, 134.2 jvaritaṃ chādayedgāḍhaṃ yāvatsvedaḥ samudbhavet //
Rasaratnākara
RRĀ, V.kh., 12, 8.1 mukhaṃ svacchena vastreṇa chādayettasya pṛṣṭhataḥ /
RRĀ, V.kh., 15, 81.1 mukhaṃ svacchena vastreṇa chādayettasya pṛṣṭhataḥ /
RRĀ, V.kh., 19, 20.1 sūryakāntenāpareṇa chāditaṃ gharmadhāritam /
Rasendracūḍāmaṇi
RCūM, 5, 81.2 tatpātraṃ nyubjapātreṇa chādayedapareṇa hi //
RCūM, 11, 13.2 chādayet pṛthudīrgheṇa kharpareṇaiva gandhakam //
Rasādhyāya
RAdhy, 1, 107.2 nirodhakaṃ salavaṇaṃ kṣiptvaikaṃ tena chādayet //
RAdhy, 1, 276.3 tanmadhye hīrakaṃ jātyaṃ kṣiptvā vṛntena chādayet //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 110.2, 1.0 suniṣpannabījapūrasya vṛntam utpāṭya madhye utkīrya chidraṃ kṛtvā tato nirodhakaṃ rasaṃ kṣiptvopari lavaṇaṃ muktvā punastena vṛntena chādayitvā bījapūrakaṃ vastre baddhvā tribhāgena nimbukarasayuktakāñjikabhṛtasthālī madhye dolāyantreṇa pūrvoktena kāñjike bruḍantaṃ bījapūrakaṃ dhṛtvādho 'gnir jvālanīyo 'horātram //
Skandapurāṇa
SkPur, 4, 17.2 tryakṣo daśabhujaḥ śrīmānbrahmāṇaṃ chādayanniva //
Tantrāloka
TĀ, 3, 170.2 viṣasya cāmṛtaṃ tattvaṃ chādyatve 'ṇoścyute sati //
TĀ, 3, 171.1 vyāptrī śaktirviṣaṃ yasmād avyāptuś chādayenmahaḥ /
TĀ, 6, 179.1 chāditaprathitāśeṣaṃ śaktirekaḥ śivastathā /
Ānandakanda
ĀK, 1, 15, 549.2 darbhaśayyāṃ sumakṣaumachāditāyāṃ śayīta saḥ //
ĀK, 1, 19, 30.1 bhinnaistathāñjanābhaiśca jaladaiśchāditākhilā /
ĀK, 1, 19, 36.1 indracāpalasanmeghacchāditārkendumaṇḍalam /
ĀK, 1, 23, 108.1 chāditaṃ vajramūṣāyāṃ dhamayenmṛduvahninā /
ĀK, 1, 26, 80.1 tatpātraṃ nyubjapātreṇa chādayedapareṇa hi /
ĀK, 1, 26, 234.1 adhastādupariṣṭācca kovikā chādyate khalu /
Rasakāmadhenu
RKDh, 1, 1, 121.2 tatpātraṃ nyubjapātreṇa chādayedapareṇa hi //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 73.2, 6.0 tato yantrapātram apareṇa nyubjapātreṇa chādayet //
Rasārṇavakalpa
RAK, 1, 63.2 ṣaṭpuṭaṃ nayamānaṃ tu chādanīyaṃ prayatnataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 46.2 śarāsaneṇa tatraiva andhakaśchāditas tadā //
SkPur (Rkh), Revākhaṇḍa, 53, 10.2 tenaitacchāditaṃ sarvaṃ sadiṅmārtaṇḍamaṃlam //
SkPur (Rkh), Revākhaṇḍa, 85, 33.1 ciñciṇīcampakopete hyagastitaruchādite /
SkPur (Rkh), Revākhaṇḍa, 90, 56.2 tānapyaṣṭaguṇaiḥ kṛṣṇaśchādayāmāsa sāyakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 48.2 muktvā bhāraṃ tu devena chādayitvā tu tāndvijān //