Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 61, 11.2 devatās tarpitāś ca syur mama cāpi kṛtaṃ vacaḥ //
Rām, Bā, 61, 25.1 tataḥ prītaḥ sahasrākṣo rahasyastutitarpitaḥ /
Rām, Ay, 1, 7.1 tatrāpi nivasantau tau tarpyamāṇau ca kāmataḥ /
Rām, Ay, 31, 27.3 tarpitaḥ sarvakāmais tvaṃ śvaḥkāle sādhayiṣyasi //
Rām, Ay, 85, 54.1 tarpitāḥ sarvakāmais te raktacandanarūṣitāḥ /
Rām, Ay, 86, 5.2 tarpitaḥ sarvakāmaiś ca sāmātyo balavat tvayā //
Rām, Ay, 98, 64.2 suhṛdas tarpayan kāmais tvam evātrānuśādhi mām //
Rām, Ay, 101, 26.2 mūlaiḥ puṣpaiḥ phalaiḥ puṇyaiḥ pitṝn devāṃś ca tarpayan //
Rām, Ār, 1, 22.2 nyāyavṛttā yathānyāyaṃ tarpayāmāsur īśvaram //
Rām, Ār, 15, 38.1 tarpayitvātha salilais te pitṝn daivatāni ca /
Rām, Ār, 71, 4.2 upaspṛṣṭaṃ ca vidhivat pitaraś cāpi tarpitāḥ //
Rām, Ki, 29, 22.1 tarpayitvā sahasrākṣaḥ salilena vasuṃdharām /
Rām, Ki, 36, 30.2 yaḥ kaścit sakṛd aśnāti māsaṃ bhavati tarpitaḥ //
Rām, Su, 7, 26.2 tarpayāmāsa māteva tadā rāvaṇapālitā //
Rām, Yu, 45, 21.1 hutāśanaṃ tarpayatāṃ brāhmaṇāṃśca namasyatām /
Rām, Yu, 48, 69.1 rākṣasāṃstarpayiṣyāmi harīṇāṃ māṃsaśoṇitaiḥ /
Rām, Yu, 67, 10.1 hutvāgniṃ tarpayitvātha devadānavarākṣasān /
Rām, Yu, 69, 25.1 so 'rciḥpinaddho dadṛśe homaśoṇitatarpitaḥ /
Rām, Yu, 83, 19.2 sarvāṃstāṃstarpayiṣyāmi śatrumāṃsaiḥ śarārditaiḥ //