Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 20, 5.1 trastarūpaṃ tu vijñāya jagat sarvaṃ mahān ṛṣiḥ /
Rām, Bā, 47, 24.1 dṛṣṭvā surapatis trasto viṣaṇṇavadano 'bhavat //
Rām, Bā, 48, 1.2 abravīt trastavadanaḥ sarṣisaṃghān sacāraṇān //
Rām, Ay, 56, 8.2 sambhramād abravīt trastā tvaramāṇākṣaraṃ vacaḥ //
Rām, Ay, 57, 28.1 sa mām udvīkṣya netrābhyāṃ trastam asvasthacetasam /
Rām, Ay, 66, 36.1 tac chrutvā bharatas trasto bhrātuś cāritraśaṅkayā /
Rām, Ay, 90, 2.1 etasminn antare trastāḥ śabdena mahatā tataḥ /
Rām, Ay, 95, 35.1 vijñāya tumulaṃ śabdaṃ trastā bharatasainikāḥ /
Rām, Ār, 26, 19.2 dravanti sma na tiṣṭhanti vyāghratrastā mṛgā iva //
Rām, Ār, 34, 22.1 sa rāvaṇaṃ trastaviṣaṇṇacetā mahāvane rāmaparākramajñaḥ /
Rām, Ār, 37, 18.1 rakārādīni nāmāni rāmatrastasya rāvaṇa /
Rām, Ār, 43, 9.2 abravīl lakṣmaṇas trastāṃ sītāṃ mṛgavadhūm iva //
Rām, Ār, 50, 33.1 nalinyo dhvastakamalās trastamīnajalecarāḥ /
Rām, Ār, 56, 14.2 trastayā preṣitas tvaṃ ca draṣṭuṃ māṃ śīghram āgataḥ //
Rām, Ār, 71, 7.3 nityaṃ vālibhayāt trastaś caturbhiḥ saha vānaraiḥ //
Rām, Ki, 1, 49.2 trastās tu dṛṣṭvā harayo babhūvur mahaujasau rāghavalakṣmaṇau tau //
Rām, Ki, 4, 19.2 hṛtadāro vane trasto bhrātrā vinikṛto bhṛśam //
Rām, Ki, 8, 17.1 so 'haṃ trasto bhaye magno vasāmy udbhrāntacetanaḥ /
Rām, Ki, 15, 6.2 uvāca trastasaṃbhrāntā hitodarkam idaṃ vacaḥ //
Rām, Ki, 19, 4.2 niṣpapāta bhṛśaṃ trastā vividhād girigahvarāt //
Rām, Ki, 19, 5.2 te sakārmukam ālokya rāmaṃ trastāḥ pradudruvuḥ //
Rām, Ki, 19, 6.1 sā dadarśa tatas trastān harīn āpatato drutam /
Rām, Ki, 31, 8.1 atonimittaṃ trasto 'haṃ rāmeṇa tu mahātmanā /
Rām, Ki, 32, 3.2 babhūvur harayas trastā na cainaṃ paryavārayan //
Rām, Su, 1, 20.2 trastā vidyādharāstasmād utpetuḥ strīgaṇaiḥ saha //
Rām, Su, 15, 29.1 mṛgakanyām iva trastāṃ vīkṣamāṇāṃ samantataḥ /
Rām, Su, 23, 2.2 uvāca paramatrastā bāṣpagadgadayā girā //
Rām, Su, 23, 8.2 rākṣasīnāṃ bhayatrastā vivarṇavadanābhavat //
Rām, Su, 40, 2.1 vidrutāśca bhayatrastā vinedur mṛgapakṣiṇaḥ /
Rām, Su, 52, 15.1 sasaṃbhramaṃ trastaviṣaṇṇarākṣasāṃ samujjvalajjvālahutāśanāṅkitām /
Rām, Su, 53, 1.1 saṃdīpyamānāṃ vidhvastāṃ trastarakṣogaṇāṃ purīm /
Rām, Su, 56, 92.1 tad bhagnaṃ vanaṣaṇḍaṃ tu bhrāntatrastamṛgadvijam /
Rām, Yu, 14, 16.2 praviśanti samudrasya salilaṃ trastapannagam //
Rām, Yu, 22, 31.1 pradrutāśca pare trastā hanyamānā jaghanyataḥ /
Rām, Yu, 40, 35.1 abhavan pannagāstrastā bhoginastatravāsinaḥ /
Rām, Yu, 42, 36.2 trastāḥ praviviśur laṅkāṃ vadhyamānāḥ plavaṃgamaiḥ //
Rām, Yu, 44, 31.2 laṅkām abhiyayustrastā vānaraistair abhidrutāḥ //
Rām, Yu, 54, 4.2 kva gacchata bhayatrastāḥ prākṛtā harayo yathā //
Rām, Yu, 57, 73.2 narāntakabhayatrastāṃ vidravantīm itastataḥ //
Rām, Yu, 59, 99.2 diśaḥ sacandrārkamahāgrahāśca nabhaśca tatrāsa rarāsa corvī //
Rām, Yu, 62, 10.2 trastānāṃ gacchatāṃ tūrṇaṃ putrān ādāya sarvataḥ //
Rām, Yu, 69, 2.2 viṣaṇṇavadanān dīnāṃstrastān vidravataḥ pṛthak //
Rām, Yu, 80, 20.2 tasyāṃ tasyāṃ bhayatrastā rākṣasāḥ saṃnililyire //
Rām, Yu, 97, 22.2 hatanāthā bhayatrastāḥ sarvataḥ sampradudruvuḥ //
Rām, Yu, 99, 3.2 kruddhasya pramukhe sthātuṃ trasyatyapi puraṃdaraḥ //
Rām, Utt, 22, 6.1 tato lokāstrayastrastāḥ kampante ca divaukasaḥ /
Rām, Utt, 25, 39.2 tasya rākṣasarājasya trastā kumbhīnasī svasā //
Rām, Utt, 35, 32.2 apakrāntastatastrasto rāhuścandrārkamardanaḥ //