Occurrences

Atharvaveda (Śaunaka)
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Ṭikanikayātrā
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Rasendracintāmaṇi
Śyainikaśāstra
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Śaunaka)
AVŚ, 5, 21, 7.2 sarve devā atitrasan ye saṃgrāmasyeṣate //
AVŚ, 5, 21, 8.2 tair amitrās trasantu no 'mī ye yanty anīkaśaḥ //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 2, 17.2 veda ha gaur ahamasya tvacam bibharmīti sā bibhyatī trasati tvacam ma ādāsyata iti tasmād u gāvaḥ suvāsasam upaiva niśrayante //
Ṛgveda
ṚV, 6, 14, 4.2 yasya trasanti śavasaḥ saṃcakṣi śatravo bhiyā //
ṚV, 8, 48, 11.1 apa tyā asthur anirā amīvā nir atrasan tamiṣīcīr abhaiṣuḥ /
ṚV, 10, 95, 8.2 apa sma mat tarasantī na bhujyus tā atrasan rathaspṛśo nāśvāḥ //
Buddhacarita
BCar, 13, 1.2 tatropaviṣṭe prajaharṣa lokastatrāsa saddharmaripustu māraḥ //
BCar, 13, 54.2 munirna tatrāsa na saṃcukoca ravairgarutmāniva vāyasānām //
Carakasaṃhitā
Ca, Nid., 7, 22.2 tasmācchreyaskaraṃ mārgaṃ pratipadyeta no traset //
Ca, Indr., 12, 16.1 dīnabhītadrutatrastamalināmasatīṃ striyam /
Ca, Cik., 23, 131.1 klībastrasatyadhodṛṣṭiḥ svarahīnaḥ prakampate /
Mahābhārata
MBh, 1, 51, 11.10 hitvā tu takṣakaṃ trastaḥ svam eva bhavanaṃ yayau /
MBh, 1, 96, 53.114 tāṃ pitā tvatyajacchīghraṃ trasto bhīṣmasya kilbiṣāt /
MBh, 1, 152, 4.6 prapedire bhayatrastā bhīmasādhvasakātarāḥ /
MBh, 1, 165, 38.3 prabhagnaṃ sarvatastrastaṃ viśvāmitrasya paśyataḥ /
MBh, 1, 192, 14.1 trastā vigatasaṃkalpā dṛṣṭvā pārthān mahaujasaḥ /
MBh, 2, 40, 2.1 tenāsya mātāpitarau tresatustau sabāndhavau /
MBh, 2, 40, 18.1 tad dṛṣṭvā vyathitā trastā varaṃ kṛṣṇam ayācata /
MBh, 3, 23, 37.1 tasmin nipatite vīre dānavās trastacetasaḥ /
MBh, 3, 37, 19.2 babhūva vimanās trasto na caivovāca kiṃcana //
MBh, 3, 116, 8.2 praviveśāśramaṃ trastā tāṃ vai bhartānvabudhyata //
MBh, 3, 146, 41.2 trastāni mṛgayūthāni samantād vipradudruvuḥ //
MBh, 3, 146, 58.1 siṃhanādabhayatrastaiḥ kuñjarair api bhārata /
MBh, 3, 166, 10.1 tato dvārāṇi pidadhur dānavās trastacetasaḥ /
MBh, 3, 221, 68.2 śeṣā daityagaṇā ghorā bhītās trastā durāsadaiḥ /
MBh, 3, 254, 21.2 tataḥ pārthāḥ pañca pañcendrakalpās tyaktvā trastān prāñjalīṃstān padātīn /
MBh, 3, 265, 7.2 idam ityabravīd bālāṃ trastāṃ rauhīm ivābalām //
MBh, 3, 291, 7.2 vrīḍāvihvalayā vācā śāpatrastā viśāṃ pate //
MBh, 4, 23, 13.2 gandharvāṇāṃ bhayatrastāḥ kecid dṛṣṭīr nyamīlayan //
MBh, 4, 57, 10.2 trastāni sarvabhūtāni vyagacchanta mahāhavāt //
MBh, 4, 58, 12.1 trastāśca rathinaḥ sarve babhūvustatra sarvaśaḥ /
MBh, 5, 10, 45.2 devāścāpi bhṛśaṃ trastāstathā sarve maharṣayaḥ //
MBh, 5, 12, 2.2 trastaṃ sāsuragandharvaṃ sakiṃnaramahoragam //
MBh, 5, 34, 24.1 yasmāt trasyanti bhūtāni mṛgavyādhānmṛgā iva /
MBh, 5, 57, 21.2 vyastā sīmantinī trastā pramṛṣṭā dīrghabāhunā //
MBh, 5, 129, 12.2 nyamīlayanta netrāṇi rājānastrastacetasaḥ //
MBh, 6, 1, 19.2 traseyus tadvad evāsīd dhārtarāṣṭrabalaṃ tadā //
MBh, 6, 4, 28.2 apām iva mahāvegastrastā mṛgagaṇā iva //
MBh, 6, 50, 80.1 bhīmasenabhayatrastaṃ sainyaṃ ca samakampata /
MBh, 6, 82, 19.2 dṛṣṭvā tresur mahārāja siṃhaṃ mṛgagaṇā iva //
MBh, 7, 1, 30.1 tasyāṃ trastā nṛpatayaḥ sainikāśca pṛthagvidhāḥ /
MBh, 7, 1, 47.2 saṃbhrāntānāṃ tadārtānāṃ trastānāṃ trāṇam icchatām //
MBh, 7, 15, 49.2 tān viditvā bhṛśaṃ trastān ayuddhamanasaḥ parān //
MBh, 7, 17, 23.1 tasmiṃstu patite vīre trastāstasya padānugāḥ /
MBh, 7, 17, 26.2 amuhyaṃstatra tatraiva trastā mṛgagaṇā iva //
MBh, 7, 20, 17.2 apāyājjavanair aśvair droṇāt trasto yudhiṣṭhiraḥ //
MBh, 7, 29, 27.1 tathā hatāsu māyāsu trasto 'rjunaśarāhataḥ /
MBh, 7, 44, 9.2 trastām āśvāsayan senām atrasto vākyam abravīt //
MBh, 7, 50, 4.1 kiṃ nu me hṛdayaṃ trastaṃ vākyaṃ sajati keśava /
MBh, 7, 53, 10.1 tato vimanasaḥ sarve trastāḥ kṣudramṛgā iva /
MBh, 7, 64, 22.1 yathā trasanti bhūtāni sarvāṇyaśaninisvanāt /
MBh, 7, 65, 32.1 tato duḥśāsanastrastaḥ sahānīkaḥ śarārditaḥ /
MBh, 7, 68, 40.2 bhṛśaṃ trastāśca bahudhā svānena mamṛdur gajāḥ /
MBh, 7, 74, 33.1 taṃ dṛṣṭvā kuravastrastāḥ prahṛṣṭāścābhavan punaḥ /
MBh, 7, 141, 58.1 teṣāṃ tu ninadaṃ śrutvā trastānāṃ sarvayodhinām /
MBh, 7, 143, 24.1 tataḥ karṇasutatrastāḥ somakā vipradudruvuḥ /
MBh, 7, 144, 31.2 akampata mahārāja bhayatrasteva cāṅganā //
MBh, 7, 161, 23.2 droṇaṃ dṛṣṭvārayastresuścelur mamluśca māriṣa //
MBh, 7, 162, 43.2 amanuṣyair hayaistrastaiḥ kṛṣyamāṇaistatastataḥ //
MBh, 7, 164, 59.2 nātrasanta raṇe droṇāt sattvavanto mahārathāḥ //
MBh, 7, 164, 66.1 trastān kuntīsutān dṛṣṭvā droṇasāyakapīḍitān /
MBh, 7, 165, 71.1 sa taiḥ parivṛto rājā trastaiḥ kṣudramṛgair iva /
MBh, 7, 165, 74.2 trastarūpatarā rājan kauravāḥ prādravan bhayāt //
MBh, 7, 165, 75.1 gāndhārarājaḥ śakunistrastas trastataraiḥ saha /
MBh, 7, 165, 80.1 padātigaṇasaṃyuktastrasto rājan bhayārditaḥ /
MBh, 7, 165, 87.1 dravamāṇe tathā sainye trastarūpe hataujasi /
MBh, 7, 165, 90.1 kim iyaṃ dravate senā trastarūpeva bhārata /
MBh, 7, 167, 5.1 devadānavagandharvāstrastā āsan viśāṃ pate /
MBh, 7, 172, 25.2 tresustathāpare ghore vane dāvāgnisaṃvṛtāḥ //
MBh, 8, 2, 3.2 ūrdhvam evābhyavekṣanta duḥkhatrastāny anekaśaḥ //
MBh, 8, 16, 14.2 śrutvā śabdaṃ bhṛśaṃ tresur jaghnur mamluś ca bhārata //
MBh, 8, 17, 45.2 apovāha bhṛśaṃ trasto vadhyamānaṃ śitaiḥ śaraiḥ //
MBh, 8, 17, 112.2 sūryaputraśarais trastān apaśyāma viśāṃ pate //
MBh, 8, 21, 37.1 te trasanto maheṣvāsā rātriyuddhasya bhārata /
MBh, 8, 38, 30.1 tasmin hate mahārāja trastās tasya padānugāḥ /
MBh, 8, 40, 59.1 yathā mṛgagaṇāṃs trastān siṃho drāvayate diśaḥ /
MBh, 8, 52, 20.2 vidravantu diśo bhītāḥ siṃhatrastā mṛgā iva //
MBh, 8, 56, 11.2 saṃdṛśya pāṇḍupāñcālās trastā āsan viśāṃ pate //
MBh, 8, 57, 3.3 ete dravanti pāñcālāḥ karṇāt trastā janārdana //
MBh, 9, 15, 45.1 tasmin vilulite sainye trastāstasya padānugāḥ /
MBh, 9, 16, 67.1 tāṃstathā bhajyatastrastān kauravān bharatarṣabha /
MBh, 9, 18, 13.1 dṛṣṭvā tu kauravaṃ sainyaṃ bhayatrastaṃ pravidrutam /
MBh, 10, 8, 76.2 vinadanto bhṛśaṃ trastāḥ saṃnyapeṣan parasparam //
MBh, 10, 8, 100.1 tāṃstu niṣpatatastrastāñ śibirāñ jīvitaiṣiṇaḥ /
MBh, 11, 25, 46.1 ityuktavati dāśārhe pāṇḍavāstrastacetasaḥ /
MBh, 12, 59, 22.2 te trastā naraśārdūla brahmāṇaṃ śaraṇaṃ yayuḥ //
MBh, 12, 68, 24.1 trastam udvignahṛdayaṃ hāhābhūtam acetanam /
MBh, 12, 103, 18.1 apām iva mahāvegastrastā mṛgagaṇā iva /
MBh, 12, 111, 15.1 yeṣāṃ na kaścit trasati trasanti na ca kasyacit /
MBh, 12, 111, 15.1 yeṣāṃ na kaścit trasati trasanti na ca kasyacit /
MBh, 12, 117, 24.2 vyāghro hastibhayāt trastastam ṛṣiṃ śaraṇaṃ yayau //
MBh, 12, 117, 32.2 vyadṛśyanta bhayatrastā jīvitākāṅkṣiṇaḥ sadā //
MBh, 12, 136, 93.1 tato bhavatyatikrānte traste bhīte ca lomaśa /
MBh, 12, 136, 111.1 taṃ dṛṣṭvā yamadūtābhaṃ mārjārastrastacetanaḥ /
MBh, 12, 221, 40.1 viṣaṇṇaṃ trastam udvignaṃ bhayārtaṃ vyādhipīḍitam /
MBh, 12, 237, 25.1 sarvāṇi bhūtāni sukhe ramante sarvāṇi duḥkhasya bhṛśaṃ trasanti /
MBh, 12, 237, 34.2 bhūtāni yasmānna trasante kadācit sa bhūtebhyo na trasate kadācit //
MBh, 12, 237, 34.2 bhūtāni yasmānna trasante kadācit sa bhūtebhyo na trasate kadācit //
MBh, 12, 246, 12.2 paurāścāpi manastrastāsteṣām api calā sthitiḥ //
MBh, 12, 250, 26.1 tām adharmabhayatrastāṃ punar eva ca yācatīm /
MBh, 12, 275, 1.2 śokād duḥkhācca mṛtyośca trasyanti prāṇinaḥ sadā /
MBh, 12, 318, 4.1 vyādhitasya vivitsābhistrasyato jīvitaiṣiṇaḥ /
MBh, 13, 53, 44.2 abhiśāpabhayāt trasto na ca kiṃcid uvāca ha //
MBh, 13, 107, 7.2 trasanti yasmād bhūtāni tathā paribhavanti ca //
MBh, 14, 85, 13.2 babhau tair eva sahitastrastaiḥ kṣudramṛgair iva //
Rāmāyaṇa
Rām, Bā, 20, 5.1 trastarūpaṃ tu vijñāya jagat sarvaṃ mahān ṛṣiḥ /
Rām, Bā, 47, 24.1 dṛṣṭvā surapatis trasto viṣaṇṇavadano 'bhavat //
Rām, Bā, 48, 1.2 abravīt trastavadanaḥ sarṣisaṃghān sacāraṇān //
Rām, Ay, 56, 8.2 sambhramād abravīt trastā tvaramāṇākṣaraṃ vacaḥ //
Rām, Ay, 57, 28.1 sa mām udvīkṣya netrābhyāṃ trastam asvasthacetasam /
Rām, Ay, 66, 36.1 tac chrutvā bharatas trasto bhrātuś cāritraśaṅkayā /
Rām, Ay, 90, 2.1 etasminn antare trastāḥ śabdena mahatā tataḥ /
Rām, Ay, 95, 35.1 vijñāya tumulaṃ śabdaṃ trastā bharatasainikāḥ /
Rām, Ār, 26, 19.2 dravanti sma na tiṣṭhanti vyāghratrastā mṛgā iva //
Rām, Ār, 34, 22.1 sa rāvaṇaṃ trastaviṣaṇṇacetā mahāvane rāmaparākramajñaḥ /
Rām, Ār, 37, 18.1 rakārādīni nāmāni rāmatrastasya rāvaṇa /
Rām, Ār, 43, 9.2 abravīl lakṣmaṇas trastāṃ sītāṃ mṛgavadhūm iva //
Rām, Ār, 50, 33.1 nalinyo dhvastakamalās trastamīnajalecarāḥ /
Rām, Ār, 56, 14.2 trastayā preṣitas tvaṃ ca draṣṭuṃ māṃ śīghram āgataḥ //
Rām, Ār, 71, 7.3 nityaṃ vālibhayāt trastaś caturbhiḥ saha vānaraiḥ //
Rām, Ki, 1, 49.2 trastās tu dṛṣṭvā harayo babhūvur mahaujasau rāghavalakṣmaṇau tau //
Rām, Ki, 4, 19.2 hṛtadāro vane trasto bhrātrā vinikṛto bhṛśam //
Rām, Ki, 8, 17.1 so 'haṃ trasto bhaye magno vasāmy udbhrāntacetanaḥ /
Rām, Ki, 15, 6.2 uvāca trastasaṃbhrāntā hitodarkam idaṃ vacaḥ //
Rām, Ki, 19, 4.2 niṣpapāta bhṛśaṃ trastā vividhād girigahvarāt //
Rām, Ki, 19, 5.2 te sakārmukam ālokya rāmaṃ trastāḥ pradudruvuḥ //
Rām, Ki, 19, 6.1 sā dadarśa tatas trastān harīn āpatato drutam /
Rām, Ki, 31, 8.1 atonimittaṃ trasto 'haṃ rāmeṇa tu mahātmanā /
Rām, Ki, 32, 3.2 babhūvur harayas trastā na cainaṃ paryavārayan //
Rām, Su, 1, 20.2 trastā vidyādharāstasmād utpetuḥ strīgaṇaiḥ saha //
Rām, Su, 15, 29.1 mṛgakanyām iva trastāṃ vīkṣamāṇāṃ samantataḥ /
Rām, Su, 23, 2.2 uvāca paramatrastā bāṣpagadgadayā girā //
Rām, Su, 23, 8.2 rākṣasīnāṃ bhayatrastā vivarṇavadanābhavat //
Rām, Su, 40, 2.1 vidrutāśca bhayatrastā vinedur mṛgapakṣiṇaḥ /
Rām, Su, 52, 15.1 sasaṃbhramaṃ trastaviṣaṇṇarākṣasāṃ samujjvalajjvālahutāśanāṅkitām /
Rām, Su, 53, 1.1 saṃdīpyamānāṃ vidhvastāṃ trastarakṣogaṇāṃ purīm /
Rām, Su, 56, 92.1 tad bhagnaṃ vanaṣaṇḍaṃ tu bhrāntatrastamṛgadvijam /
Rām, Yu, 14, 16.2 praviśanti samudrasya salilaṃ trastapannagam //
Rām, Yu, 22, 31.1 pradrutāśca pare trastā hanyamānā jaghanyataḥ /
Rām, Yu, 40, 35.1 abhavan pannagāstrastā bhoginastatravāsinaḥ /
Rām, Yu, 42, 36.2 trastāḥ praviviśur laṅkāṃ vadhyamānāḥ plavaṃgamaiḥ //
Rām, Yu, 44, 31.2 laṅkām abhiyayustrastā vānaraistair abhidrutāḥ //
Rām, Yu, 54, 4.2 kva gacchata bhayatrastāḥ prākṛtā harayo yathā //
Rām, Yu, 57, 73.2 narāntakabhayatrastāṃ vidravantīm itastataḥ //
Rām, Yu, 59, 99.2 diśaḥ sacandrārkamahāgrahāśca nabhaśca tatrāsa rarāsa corvī //
Rām, Yu, 62, 10.2 trastānāṃ gacchatāṃ tūrṇaṃ putrān ādāya sarvataḥ //
Rām, Yu, 69, 2.2 viṣaṇṇavadanān dīnāṃstrastān vidravataḥ pṛthak //
Rām, Yu, 80, 20.2 tasyāṃ tasyāṃ bhayatrastā rākṣasāḥ saṃnililyire //
Rām, Yu, 97, 22.2 hatanāthā bhayatrastāḥ sarvataḥ sampradudruvuḥ //
Rām, Yu, 99, 3.2 kruddhasya pramukhe sthātuṃ trasyatyapi puraṃdaraḥ //
Rām, Utt, 22, 6.1 tato lokāstrayastrastāḥ kampante ca divaukasaḥ /
Rām, Utt, 25, 39.2 tasya rākṣasarājasya trastā kumbhīnasī svasā //
Rām, Utt, 35, 32.2 apakrāntastatastrasto rāhuścandrārkamardanaḥ //
Saundarānanda
SaundĀ, 17, 35.2 bhaktvā ghṛṇāṃ kleśavijṛmbhiteṣu mṛtyorna tatrāsa na durgatibhyaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 13.1 svedavepathumāṃs trasto bhītaḥ skhalati jṛmbhate /
AHS, Śār., 6, 2.1 dīnaṃ bhītaṃ drutaṃ trastaṃ rūkṣāmaṅgalavādinam /
AHS, Utt., 1, 41.1 trāsayen nāvidheyaṃ taṃ trastaṃ gṛhṇanti hi grahāḥ /
AHS, Utt., 3, 7.1 dantakhādī stanadveṣī trasyan roditi visvaram /
AHS, Utt., 4, 21.1 uragādhiṣṭhitaṃ vidyāt trasyantaṃ cātapatrataḥ /
AHS, Utt., 4, 21.2 viplutatrastaraktākṣaṃ śubhagandhaṃ sutejasam //
AHS, Utt., 4, 39.1 yācantam udakaṃ cānnaṃ trastalohitalocanam /
AHS, Utt., 38, 15.2 yo 'dbhyas trasyed adaṣṭo 'pi śabdasaṃsparśadarśanaiḥ //
Bhallaṭaśataka
BhallŚ, 1, 25.2 astyeva tān paśyati ced anāryā trasteva lakṣmīr na padaṃ vidhatte //
Bodhicaryāvatāra
BoCA, 10, 11.1 trastāḥ paśyantvakasmādiha yamapuruṣāḥ kākagṛdhrāśca ghorāḥ dhvāntaṃ dhvastaṃ samantāt sukharatijananī kasya saumyā prabheyam /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 26.1 atha pāpād asi trastaḥ sphuṭaṃ nāhaṃ tava priyā /
BKŚS, 1, 35.1 tatas tāv ūcatus trastau satrāsaṃ nṛpacoditau /
BKŚS, 2, 52.2 trasyadbhiḥ paruṣād vāpi mādṛk kasmān na yujyatām //
BKŚS, 5, 257.2 sarvasvaharaṇāt trastaṃ toṣayāmāsa pukvasam //
BKŚS, 9, 51.1 yadi kaścid bhaved atra trastam etat tatas tataḥ /
BKŚS, 9, 99.1 ahaṃ tu jātavailakṣyāt saṃraktāc ca tatas trasan /
BKŚS, 10, 74.1 tenoktaṃ mā trasīr veśān nedaṃ mātaṅgapakṣaṇam /
BKŚS, 14, 90.1 tatas trastas tataḥ śāpād akāmāṃ kāminīm asau /
BKŚS, 18, 260.2 ṛjutānirvikāratvān mām asau trastam aikṣata //
BKŚS, 19, 95.2 rājaputrād gṛhaprāptād āḍhyaḥ ko nāma na traset //
BKŚS, 20, 32.1 bharadvājātmajā trastā mā sma nidrāṃ jahād iti /
BKŚS, 20, 48.2 trastayātaḥ parāvṛtya gāḍham āliṅgitaḥ patiḥ //
BKŚS, 20, 216.1 tayā tu manmukhaṃ dṛṣṭvā hrītatrastavilakṣayā /
BKŚS, 20, 278.2 trastabhṛtyakṛtārādho durvāsovad vasaty asau //
BKŚS, 20, 404.2 ayaśomaraṇāt trastā yaśojīvā hi sādhavaḥ //
BKŚS, 22, 123.2 kā hi nāgarikaṃmanyā hāsyāt naṭabaṭos traset //
BKŚS, 26, 15.1 sa tu mām abravīt trastaḥ kā nāma priyadarśanā /
BKŚS, 27, 71.1 tatas trasaddrutagirā pṛṣṭo 'ham ṛṣidattayā /
Daśakumāracarita
DKCar, 2, 7, 93.0 gajaskandhagataḥ sitachatrādisakalarājacihnarājitaś caṇḍataradaṇḍidaṇḍatāḍanatrastajanadattāntarālayā rājavīthyā yātastāṃ niśāṃ rasanayananirastanidrāratiranaiṣam //
Divyāvadāna
Divyāv, 2, 434.0 kiṃ manyadhvamiti tataste vaṇijo bhītāstrastāḥ saṃvignā āhṛṣṭaromakūpā devatāyācanaṃ kartumārabdhāḥ //
Divyāv, 11, 7.1 tato vṛṣa īdṛśamanāryaṃ vaco duruktaṃ śrutvā bhītastrastaḥ saṃvigna āhṛṣṭaromakūpa itaścāmutaśca saṃbhrānto nirīkṣate cintayati ca ko māṃ kṛcchrasaṃkaṭasambādhaprāptamatrāṇamaśaraṇamiṣṭena jīvitenācchādayediti //
Harivaṃśa
HV, 5, 43.1 tato vainyabhayatrastā gaur bhūtvā prādravan mahī /
Kirātārjunīya
Kir, 8, 7.2 upeyuṣī kalpalatābhiśaṅkayā kathaṃ nv itas trasyati ṣaṭpadāvaliḥ //
Kir, 11, 66.2 nānityatāśanes trasyan viviktaṃ brahmaṇaḥ padam //
Kir, 15, 1.1 atha bhūtāni vārtraghnaśarebhyas tatra tatrasuḥ /
Kir, 17, 20.1 vitanvatas tasya śarāndhakāraṃ trastāni sainyāni ravaṃ niśemuḥ /
Liṅgapurāṇa
LiPur, 1, 62, 14.1 etasmāt kāraṇād brahmaṃs trasto'haṃ mātaraṃ gataḥ /
LiPur, 1, 91, 23.1 bhūyobhūyastrasedyastu rātrau vā yadi vā divā /
LiPur, 2, 5, 96.2 sā prāha pitaraṃ trastā imau tau naravānarau //
Matsyapurāṇa
MPur, 117, 13.1 yatra siṃhaninādena trastānāṃ bhairavaṃ ravam /
MPur, 140, 16.2 āyudhaistrastanakṣatraḥ kriyate saṃkṣayo mahān //
MPur, 150, 183.1 ratheṣu tvamarāstrastāstatra tatra nililyire /
MPur, 153, 155.1 tāṃstu trastānsamālokya śrutvāroṣamagātparam /
Suśrutasaṃhitā
Su, Śār., 10, 51.1 atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanair dhātrīm ātmānaṃ ca pariṇudati dantān khādati kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati saṃdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ //
Su, Ka., 1, 21.1 vepathurjāyate tasya trastaścānyo 'nyamīkṣate /
Su, Ka., 7, 48.2 trasyatyakasmādyo 'bhīkṣṇaṃ dṛṣṭvā spṛṣṭvāpi vā jalam //
Su, Ka., 7, 50.1 prasupto 'thotthito vāpi svasthastrasto na sidhyati /
Su, Utt., 27, 6.2 trastān hṛṣṭāṃtarjitān tāḍitān vā pūjāhetor hiṃsyurete kumārān //
Viṣṇupurāṇa
ViPur, 1, 18, 7.1 tataḥ sūdā bhayatrastā jīrṇaṃ dṛṣṭvā mahāviṣam /
ViPur, 5, 11, 8.1 vidyullatākaṣāghātatrastairiva ghanairghanam /
ViPur, 6, 8, 19.2 pumān vimucyate sadyaḥ siṃhatrastair mṛgair iva //
Śatakatraya
ŚTr, 2, 4.1 kvacit sabhrūbhaṅgaiḥ kvacid api ca lajjāparigataiḥ kvacid bhūritrastaiḥ kvacid api ca līlāvilalitaiḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 9.1 skhalitagatir akasmāt trastakarṇo 'tidīnaḥ śvasati mṛdu sudīrghaṃ nyastahastaḥ pṛthivyām /
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 11.2 api saṃnihite mṛtyau kathaṃ trasyati dhīradhīḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 17, 10.1 yasya rāṣṭre prajāḥ sarvāstrasyante sādhvyasādhubhiḥ /
BhāgPur, 3, 17, 12.1 rudanto rāsabhatrastā nīḍād udapatan khagāḥ /
BhāgPur, 3, 17, 13.1 gāvo 'trasann asṛgdohās toyadāḥ pūyavarṣiṇaḥ /
BhāgPur, 3, 17, 22.2 bhītā nililyire devās tārkṣyatrastā ivāhayaḥ //
BhāgPur, 3, 19, 17.2 yāṃ vilokya prajās trastā menire 'syopasaṃyamam //
BhāgPur, 3, 30, 19.2 sa dṛṣṭvā trastahṛdayaḥ śakṛnmūtraṃ vimuñcati //
BhāgPur, 4, 10, 6.2 yenodvignadṛśaḥ kṣattarupadevyo 'trasanbhṛśam //
BhāgPur, 4, 14, 3.2 nililyurdasyavaḥ sadyaḥ sarpatrastā ivākhavaḥ //
BhāgPur, 4, 17, 17.2 trastā tadā nivavṛte hṛdayena vidūyatā //
BhāgPur, 10, 3, 28.1 sa tvaṃ ghorādugrasenātmajānnastrāhi trastān bhṛtyavitrāsahāsi /
Bhāratamañjarī
BhāMañj, 1, 194.1 tato mantrabalāt traste takṣake vajriṇā saha /
BhāMañj, 1, 1260.1 ramamāṇastayā tatra trastasāraṅganetrayā /
BhāMañj, 7, 92.2 bhīmasenamukhā dūraṃ jahrustrastāsturaṅgamān //
BhāMañj, 7, 766.2 ghore subhaṭasaṃhāre trasto rājā yudhiṣṭhiraḥ //
BhāMañj, 8, 167.2 trastā mahārathāḥ sarve mīlitākṣāścakampire //
BhāMañj, 13, 447.1 so 'pi śvā dvīpitāṃ prāptastrasto vyāghrātpunarmunim /
Garuḍapurāṇa
GarPur, 1, 20, 19.2 raktena paṭahe likhya śabdāt tresurgrahādayaḥ /
GarPur, 1, 147, 15.2 paridagdhā kharā jihvā gurustrastāṅgasandhitā //
Kathāsaritsāgara
KSS, 3, 3, 39.1 yaḥ purā pṛṣṭhapatite na tatrāsa mahorage /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 62.2 pumān vimucyate sadyaḥ siṃhatrastamṛgair iva //
Rasendracintāmaṇi
RCint, 3, 185.1 pañcakarmabhayatrastaiḥ sukumārairnarairiha /
Śyainikaśāstra
Śyainikaśāstra, 6, 53.2 yena trasyatkuraṅgākṣyāḥ patiṃ sā vaśayatyalam //
Kokilasaṃdeśa
KokSam, 1, 38.2 santu trasyannijanijavadhūdorlatāliṅgitānāṃ yūnām ārdrasmitasahacarās tvayyapāṅgānuṣaṅgāḥ //
KokSam, 2, 65.2 reṇutrastā iva sumanasāṃ dakṣiṇāḥ kelisakhyaḥ kaṃcitkālaṃ karakisalayairapyadhurlocanāni //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 108.1 atha khalu śāriputra sa puruṣastaṃ svakaṃ niveśanaṃ mahatāgniskandhena samantāt samprajvalitaṃ dṛṣṭvā bhītastrasta udvignacitto bhaved evaṃ cānuvicintayet /
SDhPS, 4, 38.1 dṛṣṭvā ca punarbhītastrastaḥ saṃvignaḥ saṃhṛṣṭaromakūpajātaḥ udvignamānasaḥ evam anuvicintayāmāsa /
SDhPS, 4, 51.1 atha khalu daridrapuruṣastasyāṃ velāyāṃ bhītastrastaḥ saṃvignaḥ saṃhṛṣṭaromakūpajātaḥ udvignamānaso dāruṇamārtasvaraṃ muñced āraved viravet //
SDhPS, 4, 54.1 atha khalu sa daridrapuruṣo bhītastrastaḥ saṃvigna udvignamānasa evaṃ ca cintayet /
SDhPS, 7, 255.1 atha khalu sa mahājanakāyaḥ śrāntaḥ klānto bhītastrastaḥ evaṃ vadet /
SDhPS, 7, 255.3 vayaṃ hi śrāntāḥ klāntā bhītāstrastā anirvṛtāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 26.1 vainateyabhayatrastā yathā naśyanti pannagāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 50.1 janmodvignaṃ mṛtestrastaṃ grastaṃ kāmādibhirnaram /
SkPur (Rkh), Revākhaṇḍa, 14, 48.1 devāsurā bhayatrastāḥ sayakṣoragarākṣasāḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 20.2 tāḍitāste surāstrastā viṣṇuṃ vai śaraṇaṃ yayuḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 25.1 tato lokā bhayatrastās tripure bharatottama /
SkPur (Rkh), Revākhaṇḍa, 42, 31.1 uvāca ca bhayatrastaḥ kṛtāñjalipuṭastadā /
SkPur (Rkh), Revākhaṇḍa, 46, 29.2 bhayatrasto dadāvanyadvāditrādyapsarogaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 48.1 dahyamānāḥ śarāṅgāraistatrasuḥ sarvadevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 30.1 jagmustrastāstu te sarve śabdaṃ kṛtvā vanaukasaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 39.2 trasto nirīkṣate yāvaddiśaḥ sarvā nareśvara //
SkPur (Rkh), Revākhaṇḍa, 103, 121.1 tacchrutvā ruditaṃ śabdaṃ govindastrastamānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 186, 28.1 patiprabhāvamicchantī trasyantī yā vinā patim /
SkPur (Rkh), Revākhaṇḍa, 198, 51.2 pītaṃ tadvakṣasastrastadakṣeṇa parameṣṭhinā //
SkPur (Rkh), Revākhaṇḍa, 221, 8.3 sahasāhaṃ bhayākrāntastrastastyaktvā palāyitaḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 101.2 vṛtraghoratanutrastadevasanmantrasādhakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 141.2 mahāsarpamukhagrastatrastanandavimocakaḥ //