Occurrences

Atharvaveda (Śaunaka)
Arthaśāstra
Avadānaśataka
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Hitopadeśa
Kathāsaritsāgara
Dhanurveda
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 5, 21, 4.2 eva tvaṃ dundubhe 'mitrān abhi kranda pra trāsayātho cittāni mohaya //
AVŚ, 5, 21, 5.2 eva tvaṃ dundubhe 'mitrān abhi kranda pra trāsayātho cittāni mohaya //
AVŚ, 5, 21, 6.2 eva tvaṃ dundubhe 'mitrān abhi kranda pra trāsayātho cittāni mohaya //
Arthaśāstra
ArthaŚ, 1, 17, 38.1 mṛgayākāmaṃ pratirodhakavyañjanaistrāsayeyuḥ //
Avadānaśataka
AvŚat, 8, 3.4 yāvad bhagavatā ṛddhibalena caturaṅgabalakāyaṃ nirmāyottarapañcālarājas trāsitaḥ /
Lalitavistara
LalVis, 2, 17.2 nada buddhasiṃhanādaṃ trāsaya paratīrthikaśṛgālān //
Mahābhārata
MBh, 1, 58, 33.1 trāsayanto vinighnantastāṃstān bhūtagaṇāṃśca te /
MBh, 1, 114, 31.3 etasya bhujavīryeṇa trāsitāḥ sarvaśatravaḥ /
MBh, 1, 192, 3.2 trāsayaṃścāpi saṃkruddho vṛkṣeṇa puruṣān raṇe //
MBh, 1, 192, 7.113 niryayur nagaradvārāt trāsayantaḥ parān raṇe /
MBh, 1, 214, 13.2 avasan pṛthivīpālāṃstrāsayantaḥ svatejasā //
MBh, 1, 221, 4.3 trāsayaṃścāyam āyāti lelihāno mahīruhān //
MBh, 3, 146, 38.2 trāsayan gajayūthāni vātaraṃhā vṛkodaraḥ //
MBh, 3, 157, 22.1 tvadbāhubalavegena trāsitāḥ sarvarākṣasāḥ /
MBh, 3, 157, 51.2 dakṣiṇāṃ diśam ājagmus trāsitā dṛḍhadhanvanā //
MBh, 3, 169, 22.2 trāsayan rathaghoṣeṇa nivātakavacastriyaḥ //
MBh, 3, 169, 24.1 tābhir ābharaṇaiḥ śabdas trāsitābhiḥ samīritaḥ /
MBh, 3, 221, 3.1 te pibanta ivākāśaṃ trāsayantaś carācarān /
MBh, 3, 221, 47.2 trāsitaṃ vividhair bāṇaiḥ kṛtaṃ caiva parāṅmukham //
MBh, 3, 221, 55.1 atha tair dānavaiḥ sārdhaṃ mahiṣas trāsayan surān /
MBh, 3, 230, 21.1 gandharvāṃstrāsitān dṛṣṭvā citraseno 'tyamarṣaṇaḥ /
MBh, 3, 234, 20.1 gandharvāṃs trāsitān dṛṣṭvā kuntīputreṇa dhīmatā /
MBh, 3, 252, 10.3 na tvevam etena vibhīṣaṇena śakyā vayaṃ trāsayituṃ tvayādya //
MBh, 3, 264, 48.1 ityevaṃ paribhartsantīs trāsyamānā punaḥ punaḥ /
MBh, 3, 272, 10.2 trāsayaṃstalaghoṣeṇa siṃhaḥ kṣudramṛgaṃ yathā //
MBh, 3, 273, 31.2 asakṛddhi tvayā sendrās trāsitās tridaśā yudhi //
MBh, 4, 23, 12.1 trāsiteva mṛgī bālā śārdūlena manasvinī /
MBh, 4, 42, 20.1 jānāti hi mataṃ teṣām atastrāsayatīva naḥ /
MBh, 4, 50, 20.2 jātarūpaśirastrāṇastrāsayann iva me manaḥ //
MBh, 6, 43, 25.2 trāsayetāṃ śarair ghoraiḥ kṛtapratikṛtaiṣiṇau //
MBh, 6, 48, 20.2 trāsayānaṃ raṇe śūrān pātayantaṃ ca sāyakaiḥ //
MBh, 6, 50, 27.3 udakrośacca saṃhṛṣṭastrāsayāno varūthinīm //
MBh, 6, 50, 81.1 trāsiteṣu ca vīreṣu bhīmenādbhutakarmaṇā /
MBh, 6, 69, 21.2 bhīmaṃ vivyādha saṃkruddhastrāsayāno varūthinīm //
MBh, 6, 79, 27.1 yathā surapatiḥ śakrastrāsayāmāsa dānavān /
MBh, 6, 79, 27.2 tathaiva samare rājaṃstrāsayāmāsa pāṇḍavān //
MBh, 6, 82, 19.1 tarjayānaṃ raṇe śūrāṃstrāsayānaṃ ca sāyakaiḥ /
MBh, 6, 88, 15.2 trāsayan sarvabhūtāni yugānte jalado yathā //
MBh, 6, 89, 11.2 prayayau siṃhanādena trāsayan sarvapārthivān /
MBh, 6, 90, 11.2 nadanto bhairavānnādāṃstrāsayantaśca bhūm imām //
MBh, 6, 90, 29.2 yena lokatrayaṃ krodhāt trāsitaṃ svena tejasā //
MBh, 6, 105, 11.2 trāsayan rathinaḥ sarvān bībhatsur aparājitaḥ //
MBh, 7, 3, 15.2 trāsayiṣyati saṃgrāme kurūn anyāṃśca pārthivān //
MBh, 7, 10, 22.1 vainateyaṃ samāruhya trāsayitvāmarāvatīm /
MBh, 7, 12, 24.2 trāsayanto mahārāja pāṇḍaveyasya vāhinīm //
MBh, 7, 15, 35.2 prāhasat sahasā hṛṣṭastrāsayan vai yatavratam //
MBh, 7, 21, 11.2 siṃheneva mṛgān vanyāṃstrāsitān dṛḍhadhanvanā //
MBh, 7, 25, 39.1 te tvāśugatinā tena trāsyamānā nararṣabhāḥ /
MBh, 7, 31, 40.2 vajrasaṃghātasaṃkāśastrāsayan pāṇḍavān bahūn //
MBh, 7, 36, 4.2 trāsyamānā bhayād vīraṃ parivavrustavātmajam //
MBh, 7, 50, 5.2 bhuvi yad dikṣu cāpyugrā utpātāstrāsayanti mām //
MBh, 7, 79, 20.2 trāsayāmāsa tat sainyaṃ yugānta iva saṃbhṛtaḥ //
MBh, 7, 80, 9.2 trāsayāmāsa tat sainyaṃ dhvajo gāṇḍīvadhanvanaḥ //
MBh, 7, 81, 29.2 nādena sarvabhūtāni trāsayann iva bhārata //
MBh, 7, 82, 38.2 nābhyavartata yuddhāya trāsitaṃ dīrghabāhunā //
MBh, 7, 102, 76.1 trāsitāḥ śarabhasyeva garjitena vane mṛgāḥ /
MBh, 7, 103, 5.3 jvalantī tejasā bhīmā trāsayāmāsa te sutān //
MBh, 7, 114, 13.2 talaśabdaravaiścaiva trāsayantau parasparam //
MBh, 7, 120, 83.1 athārjunaḥ sarvatodhāram astraṃ prāduścakre trāsayan dhārtarāṣṭrān /
MBh, 7, 145, 33.1 trāsayaṃstalaghoṣeṇa kṣatriyān kṣatriyarṣabhaḥ /
MBh, 7, 148, 27.2 karṇena trāsyamānānām avasthānaṃ na vidyate //
MBh, 7, 150, 102.3 athainaṃ vāgbhir ugrābhistrāsayāṃcakrire tadā //
MBh, 7, 152, 25.1 tāṃstrāsyamānān bhīmena dṛṣṭvā rakṣo mahābalam /
MBh, 7, 165, 10.2 vavur vātāḥ sanirghātāstrāsayanto varūthinīm //
MBh, 8, 10, 22.2 yugānte sarvabhūtāni trāsayantī yathāśaniḥ //
MBh, 8, 17, 104.1 apare trāsitā nāgā nārācaśatatomaraiḥ /
MBh, 8, 24, 93.1 tam āsthāya mahādevas trāsayan daivatāny api /
MBh, 8, 43, 34.2 trāsayanto raṇe pārthān sṛñjayāṃś ca sahasraśaḥ //
MBh, 8, 43, 35.1 eṣa sarvātmanā pāṇḍūṃs trāsayitvā mahāraṇe /
MBh, 9, 3, 24.1 vikṣobhayantaṃ senāṃ te trāsayantaṃ ca pārthivān /
MBh, 9, 3, 25.1 trāsayantaṃ tathā yodhān dhanur ghoṣeṇa pāṇḍavam /
MBh, 9, 5, 4.1 raṇe karṇe hate vīre trāsitā jitakāśibhiḥ /
MBh, 9, 17, 39.2 diśo bheje 'tha saṃbhrāntaṃ trāsitaṃ dṛḍhadhanvibhiḥ //
MBh, 9, 21, 20.3 trāsayantau jagat sarvaṃ jyākṣepavihatatvacau //
MBh, 9, 25, 36.2 dorbhyāṃ śabdaṃ tataścakre trāsayāno mahādvipān //
MBh, 9, 55, 37.2 śakyastrāsayituṃ vācā yathānyaḥ prākṛto naraḥ //
MBh, 10, 8, 68.2 trāsayan sarvabhūtāni vinadan bhairavān ravān //
MBh, 12, 137, 28.2 ceto bhavatyaviśvastaṃ pūrvaṃ trāsayate balāt //
MBh, 12, 137, 43.2 naiva śāntir na viśvāsaḥ karma trāsayate balāt //
MBh, 12, 141, 22.1 mahatā vātavarṣeṇa trāsitāste vanaukasaḥ /
MBh, 12, 220, 67.1 trāsayann iva devendra vāgbhis takṣasi mām iha /
MBh, 14, 10, 10.2 amānuṣeṇa ghoreṇa sadasyāstrāsitā hi naḥ //
MBh, 14, 53, 20.1 bhayaṃ ca mahad uddiśya trāsitāḥ kuravo mayā /
MBh, 14, 92, 6.1 sakṛd utsṛjya taṃ nādaṃ trāsayāno mṛgadvijān /
Rāmāyaṇa
Rām, Ay, 38, 3.2 trāsayiṣyati māṃ bhūyo duṣṭāhir iva veśmani //
Rām, Ay, 48, 9.1 rāmas tv āśramam āsādya trāsayan mṛgapakṣiṇaḥ /
Rām, Ay, 102, 19.2 iṣṭvā parvaṇi vegena trāsayantam imāḥ prajāḥ //
Rām, Ār, 37, 6.1 ṛṣimāṃsāśanaḥ krūras trāsayan vanagocarān /
Rām, Ār, 67, 2.2 ṛṣīn vanagatān rāma trāsayāmi tatas tataḥ //
Rām, Ki, 2, 11.2 mṛgamārjāraśārdūlāṃs trāsayanto yayus tadā //
Rām, Ki, 3, 5.1 trāsayantau mṛgagaṇān anyāṃś ca vanacāriṇaḥ /
Rām, Su, 28, 20.2 rakṣobhistrāsitā pūrvaṃ bhūyastrāsaṃ gamiṣyati //
Rām, Su, 43, 11.1 sa kṛtvā ninadaṃ ghoraṃ trāsayaṃstāṃ mahācamūm /
Rām, Yu, 18, 25.1 yo gaṅgām anu paryeti trāsayan hastiyūthapān /
Rām, Yu, 30, 15.1 vitrāsayanto vihagāṃstrāsayanto mṛgadvipān /
Rām, Yu, 36, 18.1 tān ardayitvā bāṇaughaistrāsayitvā ca vānarān /
Rām, Yu, 40, 63.1 visṛjanto mahānādāṃstrāsayanto niśācarān /
Rām, Yu, 47, 52.2 trāsayan rāvaṇaṃ dhīmān hanūmān vākyam abravīt //
Rām, Yu, 48, 22.2 trāsayantaṃ mahāśvāsaiḥ śayānaṃ bhīmadarśanam //
Rām, Yu, 58, 37.2 nanāda girisaṃkāśastrāsayan sarvanairṛtān //
Rām, Yu, 59, 6.2 jyāśabdena ca bhīmena trāsayāmāsa vānarān //
Rām, Yu, 59, 42.1 tat sainyaṃ harivīrāṇāṃ trāsayāmāsa rākṣasaḥ /
Rām, Yu, 59, 47.2 jyāśabdo lakṣmaṇasyograstrāsayan rajanīcarān //
Rām, Yu, 61, 42.2 vivṛtyograṃ nanādoccaistrāsayann iva rākṣasān //
Rām, Utt, 7, 11.1 śaṅkharājaravaḥ so 'tha trāsayāmāsa rākṣasān /
Rām, Utt, 9, 29.2 trailokyaṃ trāsayan duṣṭo bhakṣayan vicacāra ha //
Rām, Utt, 10, 32.2 jānīṣe hi yathā lokāṃstrāsayatyeṣa durmatiḥ //
Rām, Utt, 32, 71.1 rākṣasāṃstrāsayitvā tu kārtavīryārjunastadā /
Saundarānanda
SaundĀ, 6, 8.1 sā trāsayantī valabhīpuṭasthān pārāvatān nūpuranisvanena /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 26.2 hṛdaye saṃsthitaṃ śalyaṃ trāsitasya himāmbunā //
AHS, Utt., 1, 41.1 trāsayen nāvidheyaṃ taṃ trastaṃ gṛhṇanti hi grahāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 93.1 athāpaśyaṃ śivās tatra trāsitāḥ piśitāśinīḥ /
BKŚS, 20, 285.1 sahasā tena cotkṣipto grāme trāsitakātaraḥ /
Daśakumāracarita
DKCar, 2, 7, 12.0 tarjayati trāsayati ca akṛtye cājñāṃ dadāti //
Kirātārjunīya
Kir, 17, 28.2 chinnair api trāsitavāhinīkaiḥ pete kṛtārthair iva tasya bāṇaiḥ //
Liṅgapurāṇa
LiPur, 1, 93, 5.2 līlayā cāprayatnena trāsayāmāsa vāsavam //
Matsyapurāṇa
MPur, 136, 32.2 drumā iva ca daityendrāstrāsayanto balaṃ mahat //
MPur, 147, 1.2 trāsitāsmyapaviddhāsmi tāḍitā pīḍitāpi ca /
MPur, 147, 13.2 trāsitāsmyapaviddhāsmi karṣitā pīḍitāsmi ca /
MPur, 162, 16.2 parikṣipanto muditāstrāsayāmāsurojasā //
Nāṭyaśāstra
NāṭŚ, 4, 100.2 bhujaṅgatrāsitaḥ pādo dakṣiṇo recitaḥ karaḥ //
Suśrutasaṃhitā
Su, Utt., 39, 259.2 trāsayedāgame cainaṃ tadaharbhojayenna ca //
Su, Utt., 62, 18.2 yantrayitvā suguptaṃ vā trāsayettaṃ tṛṇāgninā //
Viṣṇupurāṇa
ViPur, 5, 14, 1.3 trāsayansamado goṣṭhamariṣṭaḥ samupāgataḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 21, 52.2 visphūrjaccaṇḍakodaṇḍo rathena trāsayann aghān //
BhāgPur, 4, 10, 23.2 visphurattaḍitā dikṣu trāsayatstanayitnunā //
Hitopadeśa
Hitop, 1, 184.2 atha kadācit citrāṅganāmā mṛgaḥ kenāpi trāsitas tatrāgatya militaḥ /
Hitop, 1, 184.9 citrāṅgo brūte lubdhakatrāsito 'haṃ bhavatāṃ śaraṇam āgataḥ /
Hitop, 1, 186.3 atha mantharo brūte sakhe mṛga kena trāsito 'si asmin nirjane vane kadācit kiṃ vyādhāḥ saṃcaranti /
Kathāsaritsāgara
KSS, 2, 2, 77.2 lajjitā trāsayantyenamakārṣaṃ bhairavaṃ vapuḥ //
Dhanurveda
DhanV, 1, 216.2 apāmiva mahāvegas trāsayet kuśalānapi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 186, 18.2 trailokyaṃ trāsayanti kakahakahakahair ghorarāvair anekair nṛtyantī mātṛmadhye pitṛvananilayā pātu vaścarmamuṇḍā //