Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakyupaniṣad
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Avadānaśataka
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Ṛtusaṃhāra
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rājanighaṇṭu
Āryāsaptaśatī
Śukasaptati
Śāktavijñāna
Kaṭhāraṇyaka
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 3, 34, 1.0 tad agninā paryādadhus tan maruto 'dhūnvaṃs tad agnir na prācyāvayat tad agninā vaiśvānareṇa paryādadhus tan maruto 'dhūnvaṃs tad agnir vaiśvānaraḥ prācyāvayat tasya yad retasaḥ prathamam udadīpyata tad asāv ādityo 'bhavad yad dvitīyam āsīt tad bhṛgur abhavat taṃ varuṇo nyagṛhṇīta tasmāt sa bhṛgur vāruṇir atha yat tṛtīyam adīded iva ta ādityā abhavan ye 'ṅgārā āsaṃs te 'ṅgiraso 'bhavan yad aṅgārāḥ punar avaśāntā udadīpyanta tad bṛhaspatir abhavat //
AB, 3, 34, 1.0 tad agninā paryādadhus tan maruto 'dhūnvaṃs tad agnir na prācyāvayat tad agninā vaiśvānareṇa paryādadhus tan maruto 'dhūnvaṃs tad agnir vaiśvānaraḥ prācyāvayat tasya yad retasaḥ prathamam udadīpyata tad asāv ādityo 'bhavad yad dvitīyam āsīt tad bhṛgur abhavat taṃ varuṇo nyagṛhṇīta tasmāt sa bhṛgur vāruṇir atha yat tṛtīyam adīded iva ta ādityā abhavan ye 'ṅgārā āsaṃs te 'ṅgiraso 'bhavan yad aṅgārāḥ punar avaśāntā udadīpyanta tad bṛhaspatir abhavat //
AB, 3, 35, 5.0 mārutaṃ śaṃsati maruto ha vā etad retaḥ siktaṃ dhūnvantaḥ prācyāvayaṃs tasmān mārutaṃ śaṃsati //
AB, 4, 24, 3.0 dvādaśa rātrīr upasada upaiti śarīram eva tābhir dhūnute //
AB, 4, 24, 5.0 bhūtvā śarīraṃ dhūtvā śuddhaḥ pūto devatā apyeti ya evaṃ veda //
Atharvaprāyaścittāni
AVPr, 2, 9, 37.0 tā dhūnuyuḥ //
Atharvaveda (Paippalāda)
AVP, 1, 15, 2.1 iyaṃ te rājan kanyā vadhūr ni dhūyate yama /
AVP, 1, 61, 5.1 jarase tvā pari dadmo jarase ni dhuvāmasi /
AVP, 4, 5, 10.1 ut tiṣṭhogra vi dhūnuṣva vi te śvayantu nāḍyaḥ /
AVP, 4, 23, 2.2 indra iva dasyūn ava dhūnuṣva pṛtanyataḥ sarvāñ chatrūn vi ṣahasvāstṛtas tvābhi rakṣatu //
AVP, 12, 1, 9.2 dāsīm iccha prapharvyaṃ tāṃ takman vīva dhūnuhi //
AVP, 12, 5, 10.2 tvaṃ pṛtanyataḥ pūrvaḥ sapatnāṁ ava dhūnuṣva //
Atharvaveda (Śaunaka)
AVŚ, 1, 14, 2.1 eṣā te rājan kanyā vadhūr ni dhūyatām yama /
AVŚ, 3, 11, 7.1 jarāyai tvā pari dadāmi jarāyai ni dhuvāmi tvā /
AVŚ, 5, 19, 7.2 dvyāsyā dvijihvā bhūtvā sā rāṣṭram ava dhūnute brahmajyasya //
AVŚ, 5, 22, 7.2 śūdrām iccha prapharvyaṃ tāṃ takman vīva dhūnuhi //
AVŚ, 9, 4, 13.2 pucchaṃ vātasya devasya tena dhūnoty oṣadhīḥ //
AVŚ, 11, 2, 19.2 anyatrāsmad divyāṃ śākhāṃ vi dhūnu //
AVŚ, 12, 1, 57.1 aśva iva rajo dudhuve vi tān janān ya ākṣiyan pṛthivīṃ yād ajāyata /
AVŚ, 18, 4, 61.1 akṣann amīmadanta hy ava priyāṁ adhūṣata /
Chāndogyopaniṣad
ChU, 8, 13, 1.3 aśva iva romāṇi vidhūya pāpaṃ candra iva rāhor mukhāt pramucya dhūtvā śarīram akṛtaṃ kṛtātmā brahmalokam abhisaṃbhavāmīty abhisaṃbhavāmīti //
Jaiminigṛhyasūtra
JaimGS, 2, 1, 10.0 annam avattvā ghṛtenābhighārya darbhān paristaraṇīyān iti tad ādāyāgnau kariṣyāmīti brāhmaṇān anujñāpya prāgdakṣiṇāmukho 'gniṃ praṇayitvā trir dhūnvan pradakṣiṇam agniṃ paristṛṇāti prācīnāvītī triḥ prasavyam //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 15, 5.2 ta etāny ṛkpadāni śarīrāṇi dhūnvanta āyan /
JUB, 3, 30, 2.2 sa me 'śarīreṇa sāmnā śarīrāṇy adhūnot /
JUB, 3, 30, 3.4 ta eta ṛṣayo dhūtaśarīrā iti //
JUB, 3, 30, 4.2 ta eta upari devā dhūtaśarīrā iti //
JUB, 3, 38, 10.4 tasyāśarīreṇa sāmnā śarīrāṇy adhūnot //
JUB, 3, 39, 1.3 kalāśa evāsya taccharīrāṇy adhūnot //
JUB, 3, 39, 2.1 sa eṣo 'pahatapāpmā dhūtaśarīraḥ /
Jaiminīyabrāhmaṇa
JB, 1, 1, 19.0 upari tṛṇāni dhunoti //
JB, 1, 49, 14.0 tasyopādīptasya dhūma eva śarīraṃ dhunoti //
JB, 1, 49, 15.0 sa yad dhunoti tasmāddhunaḥ //
JB, 1, 252, 4.0 sa eṣo 'pahatapāpmā dhūtaśarīro 'tītyaitaṃ mṛtyuṃ śarīraṃ dhūnute //
JB, 1, 252, 4.0 sa eṣo 'pahatapāpmā dhūtaśarīro 'tītyaitaṃ mṛtyuṃ śarīraṃ dhūnute //
Kauṣītakyupaniṣad
KU, 1, 4.8 tat sukṛtaduṣkṛte dhunute /
Kātyāyanaśrautasūtra
KātyŚS, 21, 3, 6.0 yāvanto dhuviṣyantaḥ syus tāvataḥ kumbhān ādāya chattrāṇi cāparimitāni //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 3, 9.1 akṣann amīmadanta hy ava priyā adhūṣata /
MS, 3, 9, 6, 11.0 te vai svaryanto 'sthāni śarīrāṇy adhūnvata //
Pañcaviṃśabrāhmaṇa
PB, 7, 9, 9.0 antarikṣaṃ vai vāmadevyam adhūnvatevodgeyam adhūtam ivāntarikṣaṃ paśavo vai vāmadevyam ahiṃsatevodgeyaṃ paśūnām ahiṃsāyai //
PB, 7, 9, 9.0 antarikṣaṃ vai vāmadevyam adhūnvatevodgeyam adhūtam ivāntarikṣaṃ paśavo vai vāmadevyam ahiṃsatevodgeyaṃ paśūnām ahiṃsāyai //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 8.2 namo 'hamāya mohamāya maṃhamāya dhūnvate tāpasāya punarvasave namo namaḥ /
Taittirīyasaṃhitā
TS, 1, 8, 5, 8.1 akṣann amīmadanta hy ava priyā adhūṣata /
Taittirīyāraṇyaka
TĀ, 5, 4, 11.4 madhu madhv iti dhūnoti /
TĀ, 5, 4, 13.5 avyatiṣaṅgaṃ dhūnvanti /
TĀ, 5, 4, 13.7 viniṣadya dhūnvanti /
TĀ, 5, 4, 13.9 ūrdhvaṃ dhūnvanti /
TĀ, 5, 4, 13.11 sarvato dhūnvanti /
Vaitānasūtra
VaitS, 4, 2, 7.2 apsu dhūtasyeti yājyā //
Vasiṣṭhadharmasūtra
VasDhS, 26, 13.1 yathāgnir vāyunā dhūto haviṣā caiva dīpyate /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 51.1 akṣann amīmadanta hy ava priyā adhūṣata /
Vārāhaśrautasūtra
VārŚS, 3, 2, 1, 36.1 sattre tu dākṣiṇau homau hutvāhar ahaḥ kṛṣṇājināni dhūtvā dakṣiṇāpathena vrajanti /
Śatapathabrāhmaṇa
ŚBM, 13, 2, 8, 4.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti patnyaḥ pariyantyapahnuvata evāsmā etad ato nyevāsmai hnuvate 'tho dhuvata evainaṃ triḥ pariyanti trayo vā ime lokā ebhirevainaṃ lokair dhuvate triḥ punaḥ pariyanti ṣaṭ sampadyante ṣaḍ vā ṛtava ṛtubhirevainaṃ dhuvate //
ŚBM, 13, 2, 8, 4.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti patnyaḥ pariyantyapahnuvata evāsmā etad ato nyevāsmai hnuvate 'tho dhuvata evainaṃ triḥ pariyanti trayo vā ime lokā ebhirevainaṃ lokair dhuvate triḥ punaḥ pariyanti ṣaṭ sampadyante ṣaḍ vā ṛtava ṛtubhirevainaṃ dhuvate //
ŚBM, 13, 2, 8, 4.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti patnyaḥ pariyantyapahnuvata evāsmā etad ato nyevāsmai hnuvate 'tho dhuvata evainaṃ triḥ pariyanti trayo vā ime lokā ebhirevainaṃ lokair dhuvate triḥ punaḥ pariyanti ṣaṭ sampadyante ṣaḍ vā ṛtava ṛtubhirevainaṃ dhuvate //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 8, 11.0 sa yāvato ha vā eṣa etasmād devarathāt pratisaṃkhyāya nirdhūnute niṣ ṭad dhūnute //
ŚāṅkhĀ, 3, 4, 11.0 tat sukṛtaduṣkṛte dhunuvāte //
Ṛgveda
ṚV, 1, 10, 8.2 jeṣaḥ svarvatīr apaḥ saṃ gā asmabhyaṃ dhūnuhi //
ṚV, 1, 37, 6.2 yat sīm antaṃ na dhūnutha //
ṚV, 1, 59, 6.2 vaiśvānaro dasyum agnir jaghanvāṁ adhūnot kāṣṭhā ava śambaram bhet //
ṚV, 1, 82, 2.1 akṣann amīmadanta hy ava priyā adhūṣata /
ṚV, 3, 12, 6.1 indrāgnī navatim puro dāsapatnīr adhūnutam /
ṚV, 3, 36, 2.2 prayamyamānān prati ṣū gṛbhāyendra piba vṛṣadhūtasya vṛṣṇaḥ //
ṚV, 3, 43, 7.1 indra piba vṛṣadhūtasya vṛṣṇa ā yaṃ te śyena uśate jabhāra /
ṚV, 3, 45, 4.2 vṛkṣam pakvam phalam aṅkīva dhūnuhīndra sampāraṇaṃ vasu //
ṚV, 5, 30, 11.1 yad īṃ somā babhrudhūtā amandann aroravīd vṛṣabhaḥ sādaneṣu /
ṚV, 5, 54, 12.1 taṃ nākam aryo agṛbhītaśociṣaṃ ruśat pippalam maruto vi dhūnutha /
ṚV, 5, 57, 3.1 dhūnutha dyām parvatān dāśuṣe vasu ni vo vanā jihate yāmano bhiyā /
ṚV, 7, 21, 4.2 indraḥ puro jarhṛṣāṇo vi dūdhod vi vajrahasto mahinā jaghāna //
ṚV, 8, 2, 2.1 nṛbhir dhūtaḥ suto aśnair avyo vāraiḥ paripūtaḥ /
ṚV, 8, 14, 14.2 ava dasyūṃr adhūnuthāḥ //
ṚV, 8, 34, 3.1 atrā vi nemir eṣām urāṃ na dhūnute vṛkaḥ /
ṚV, 8, 52, 10.1 sam indro rāyo bṛhatīr adhūnuta saṃ kṣoṇī sam u sūryam /
ṚV, 8, 70, 11.2 ava svaḥ sakhā dudhuvīta parvataḥ sughnāya dasyum parvataḥ //
ṚV, 9, 62, 5.1 śubhram andho devavātam apsu dhūto nṛbhiḥ sutaḥ /
ṚV, 9, 72, 4.1 nṛdhūto adriṣuto barhiṣi priyaḥ patir gavām pradiva indur ṛtviyaḥ /
ṚV, 9, 97, 53.2 ṣaṣṭiṃ sahasrā naiguto vasūni vṛkṣaṃ na pakvaṃ dhūnavad raṇāya //
ṚV, 9, 107, 5.2 āpṛcchyaṃ dharuṇaṃ vājy arṣati nṛbhir dhūto vicakṣaṇaḥ //
ṚV, 10, 23, 4.2 ava veti sukṣayaṃ sute madhūd id dhūnoti vāto yathā vanam //
ṚV, 10, 26, 7.2 pra śmaśru haryato dūdhod vi vṛthā yo adābhyaḥ //
ṚV, 10, 66, 14.2 prītā iva jñātayaḥ kāmam etyāsme devāso 'va dhūnutā vasu //
ṚV, 10, 104, 2.1 apsu dhūtasya harivaḥ pibeha nṛbhiḥ sutasya jaṭharam pṛṇasva /
ṚV, 10, 134, 3.2 śacībhiḥ śakra dhūnuhīndra viśvābhir ūtibhir devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 134, 4.1 ava yat tvaṃ śatakratav indra viśvāni dhūnuṣe /
Ṛgvedakhilāni
ṚVKh, 3, 4, 10.1 sam indro rāyo bṛhatīr adhūnuta saṃ kṣoṇī sam u sūryam /
ṚVKh, 4, 9, 1.3 yam āgatya vājy adhvānaṃ sarvā mṛdho vi dhūnute /
Avadānaśataka
AvŚat, 1, 5.11 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 2, 6.11 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 3, 9.11 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 4, 7.12 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 6, 7.11 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 7, 8.12 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 8, 5.12 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 9, 7.12 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 10, 6.12 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 17, 6.12 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 20, 2.12 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 22, 2.12 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 23, 4.12 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
Buddhacarita
BCar, 13, 46.2 anīśvarasyātmani dhūyamāno durmarṣaṇasyeva narasya manyuḥ //
Mahābhārata
MBh, 1, 56, 26.12 kīrtyante dhūtapāpmānaḥ kīrtyate keśavastathā /
MBh, 1, 56, 28.2 dhūtapāpmā jitasvargo brahmabhūyaṃ sa gacchati //
MBh, 1, 57, 95.3 dharmārthakuśalo dhīmān medhāvī dhūtakalmaṣaḥ /
MBh, 1, 139, 3.1 ūrdhvāṅguliḥ sa kaṇḍūyan dhunvan rūkṣāñ śiroruhān /
MBh, 1, 179, 18.2 nanandur nanṛtuścātra dhūnvanto vyajanāni ca /
MBh, 2, 2, 15.2 rukmadaṇḍaṃ bṛhanmūrdhni dudhāvābhipradakṣiṇam //
MBh, 2, 2, 16.7 nakulaḥ sahadevaśca dhūyamānau janārdanam /
MBh, 2, 7, 8.2 amalā dhūtapāpmāno dīpyamānā ivāgnayaḥ /
MBh, 2, 72, 31.2 āgamiṣyati dhunvāno gadāṃ daṇḍam ivāntakaḥ //
MBh, 3, 67, 12.2 vāyunā dhūyamāno hi vanaṃ dahati pāvakaḥ //
MBh, 3, 85, 18.2 dhūtapāpmabhir ākīrṇā puṇyaṃ tasyāś ca darśanam //
MBh, 3, 91, 7.2 bhavema dhūtapāpmānas tīrthasaṃdarśanān nṛpa //
MBh, 3, 91, 14.2 dhūtapāpmā sahāsmābhir lomaśena ca pālitaḥ //
MBh, 3, 121, 14.2 upaspṛśya mahīpāla dhūtapāpmā bhaviṣyasi //
MBh, 3, 129, 21.1 yatra snātvā naraśreṣṭha dhūtapāpmā bhaviṣyati /
MBh, 5, 18, 19.2 dhūtapāpmā jitasvargaḥ sa pretyeha ca modate //
MBh, 5, 42, 10.2 kāmān vyudasya dhunute yat kiṃcit puruṣo rajaḥ //
MBh, 6, 19, 41.1 dhvajānāṃ dhūyamānānāṃ sahasā mātariśvanā /
MBh, 6, 41, 25.2 hṛṣṭāḥ sumanaso bhūtvā cailāni dudhuvuḥ pṛthak //
MBh, 6, 42, 17.1 mahācāpāni dhunvanto jaladā iva vidyutaḥ /
MBh, 7, 20, 8.2 cukruśuḥ pāṇḍavā rājan vastrāṇi dudhuvuśca ha //
MBh, 7, 45, 23.3 paramāstrāṇi dhunvānāḥ saubhadram abhidudruvuḥ //
MBh, 7, 53, 20.1 vāsudevasahāyasya gāṇḍīvaṃ dhunvato dhanuḥ /
MBh, 8, 3, 6.2 kadalya iva vātena dhūyamānāḥ samantataḥ //
MBh, 8, 23, 19.2 triśikhāṃ bhrukuṭīṃ kṛtvā dhunvan hastau punaḥ punaḥ //
MBh, 8, 44, 6.2 dhunvānāḥ kārmukāṇy ājau vikṣipantaś ca sāyakān //
MBh, 8, 62, 32.2 pavanadhutapatākā hrādino valgitāśvā varapuruṣaniyattās te rathāḥ śīghram īyuḥ //
MBh, 9, 2, 2.1 sadhūmam iva niḥśvasya karau dhunvan punaḥ punaḥ /
MBh, 9, 3, 21.1 jāmbūnadavicitraṃ ca dhūyamānaṃ mahad dhanuḥ /
MBh, 9, 17, 37.2 śarāsanāni dhunvānāḥ siṃhanādān pracukruśuḥ //
MBh, 9, 22, 26.2 śarāsanāni dhunvantaḥ śaravarṣair avākiran //
MBh, 9, 23, 12.2 śarāsanāni dhunvānāḥ siṃhanādaṃ pracakrire //
MBh, 9, 31, 8.1 salilāntargato rājā dhunvan hastau punaḥ punaḥ /
MBh, 9, 63, 6.2 prakīrṇānmūrdhajān dhunvan dantair dantān upaspṛśan /
MBh, 12, 171, 49.1 kāmān vyudasya dhunute yat kiṃcit puruṣo rajaḥ /
MBh, 12, 215, 4.1 asaktaṃ dhūtapāpmānaṃ kule jātaṃ bahuśrutam /
MBh, 12, 227, 8.1 dhūtapāpmā tu medhāvī laghvāhāro jitendriyaḥ /
MBh, 12, 266, 17.1 dhūtapāpaḥ sa tejasvī laghvāhāro jitendriyaḥ /
MBh, 13, 26, 12.2 tathā kanakhale snātvā dhūtapāpmā divaṃ vrajet //
MBh, 13, 26, 25.1 devadāruvane snātvā dhūtapāpmā kṛtodakaḥ /
MBh, 13, 31, 31.2 prayayau sa dhanur dhunvan vivarṣur iva toyadaḥ //
MBh, 13, 96, 7.1 sarveṣu tīrtheṣvatha dhūtapāpā jagmustato brahmasaraḥ supuṇyam /
MBh, 13, 111, 17.2 dhunanti pāpaṃ tīrtheṣu pūtā yānti divaṃ sukham //
MBh, 13, 136, 13.1 vimuktā dhutapāpmāno nirdvaṃdvā niṣparigrahāḥ /
MBh, 14, 69, 19.1 patākā dhūyamānāśca śvasatā mātariśvanā /
MBh, 14, 91, 22.2 dhūtapāpmā jitasvargo mumude bhrātṛbhiḥ saha //
MBh, 18, 5, 35.2 dhūtapāpmā jitasvargo brahmabhūyāya gacchati //
Rāmāyaṇa
Rām, Bā, 42, 19.1 dhūtapāpāḥ punas tena toyenātha subhāsvatā /
Rām, Bā, 51, 20.2 ājuhāva tataḥ prītaḥ kalmāṣīṃ dhūtakalmaṣaḥ //
Rām, Ay, 98, 31.2 dhūtapāpo gataḥ svargaṃ pitā naḥ pṛthivīpatiḥ //
Rām, Ay, 107, 17.2 rājyaṃ cedam ayodhyāṃ ca dhūtapāpo bhavāmi ca //
Rām, Ār, 4, 9.2 gṛhīte vananārībhyāṃ dhūyamāne ca mūrdhani //
Rām, Ār, 24, 3.2 yatra rāmo mahābāhur eko dhunvan dhanuḥ sthitaḥ //
Rām, Ki, 37, 12.2 śuklaiś ca bālavyajanair dhūyamānaiḥ samantataḥ //
Rām, Su, 1, 29.1 dudhuve ca sa romāṇi cakampe cācalopamaḥ /
Rām, Yu, 40, 60.2 siṃhanādāṃstadā nedur lāṅgūlaṃ dudhuvuśca te //
Rām, Yu, 44, 2.1 krodhamūrchitarūpastu dhunvan paramakārmukam /
Rām, Yu, 47, 15.1 yo 'sau rathastho mṛgarājaketur dhūnvan dhanuḥ śakradhanuḥprakāśam /
Rām, Utt, 6, 26.2 śiraḥ karaṃ ca dhunvāna idaṃ vacanam abravīt //
Saundarānanda
SaundĀ, 2, 17.2 nādhauṣīcca yaśo lobhādanyāyādhigatairdhanaiḥ //
SaundĀ, 4, 31.2 cacāla citrābharaṇāmbarasrakkalpadrumo dhūta ivānilena //
Amaruśataka
AmaruŚ, 1, 58.1 rāmāṇāṃ ramaṇīyavaktraśaśinaḥ svedodabindupluto vyālolālakavallarīṃ pracalayan dhunvan nitambāmbaram /
AmaruŚ, 1, 96.1 karakisalayaṃ dhūtvā dhūtvā vimārgati vāsasī kṣipati sumanomālāśeṣaṃ pradīpaśikhāṃ prati /
AmaruŚ, 1, 96.1 karakisalayaṃ dhūtvā dhūtvā vimārgati vāsasī kṣipati sumanomālāśeṣaṃ pradīpaśikhāṃ prati /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 5, 14.1 keśeṣūtkṣipya dhunvīta bhīṣayed vyāladaṃṣṭribhiḥ /
Divyāvadāna
Divyāv, 3, 123.0 yato maitreyaḥ samyaksambuddhaḥ kāśyapasya bhikṣoravikopitam asthisaṃghātaṃ dakṣiṇena pāṇinā gṛhītvā vāme pāṇau pratiṣṭhāpya evaṃ śrāvakāṇāṃ dharmaṃ deśayiṣyati yo 'sau bhikṣavo varṣaśatāyuṣi prajāyāṃ śākyamunir nāma śāstā loka utpannastasyāyaṃ śrāvakaḥ kāśyapo nāmnā alpecchānāṃ saṃtuṣṭānāṃ dhūtaguṇavādināmagro nirdiṣṭaḥ //
Divyāv, 3, 127.0 ṣaṇṇavatikoṭyo 'rhatāṃ bhaviṣyanti dhūtaguṇasākṣātkṛtāḥ //
Divyāv, 4, 20.2 dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ //
Divyāv, 11, 43.2 dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ //
Divyāv, 12, 345.3 dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ //
Divyāv, 19, 72.3 dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ //
Divyāv, 19, 238.1 te kathayanti gṛhapate kiṃ pātramātrasyārthāyātmānaṃ saṃprakāśayāma uktaṃ bhagavatā pracchannakalyāṇairvo bhikṣavo vihartavyaṃ dhūtapāpair ityuktvā prakrāntāḥ //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 2, 57.1 athoccakair āsanataḥ parārdhyād udyan sa dhūtāruṇavalkalāgraḥ /
Kir, 3, 19.2 dhunvan dhanuḥ kasya raṇe na kuryān mano bhayaikapravaṇaṃ sa bhīṣmaḥ //
Kir, 7, 3.1 dhūtānām abhimukhapātibhiḥ samīrair āyāsād aviśadalocanotpalānām /
Kir, 7, 10.1 āmattabhramarakulākulāni dhunvann udbhūtagrathitarajāṃsi paṅkajāni /
Kir, 8, 7.1 karau dhunānā navapallavākṛtī vṛthā kṛthā mānini mā pariśramam /
Kir, 8, 48.1 karau dhunānā navapallavākṛtī payasy agādhe kila jātasambhramā /
Kir, 10, 42.2 caraṇam abhipapāta ṣaṭpadālī dhutanavalohitapaṅkajābhiśaṅkā //
Kir, 15, 39.1 sphuratpiśaṅgamaurvīkaṃ dhunānaḥ sa bṛhaddhanuḥ /
Kumārasaṃbhava
KumSaṃ, 7, 49.2 taṭābhighātād iva lagnapaṅke dhunvan muhuḥ protaghane viṣāṇe //
KumSaṃ, 8, 25.1 tasya jātu malayasthalīrate dhūtacandanalataḥ priyāklamam /
Kūrmapurāṇa
KūPur, 1, 11, 158.1 dhunvatī duḥprakampyā ca sūryamātā dṛṣadvatī /
Liṅgapurāṇa
LiPur, 1, 92, 132.1 kālabhairavamāsādya dhūtapāpāni sarvaśaḥ /
Matsyapurāṇa
MPur, 22, 38.2 dhūtapāpaṃ tathā tīrthaṃ samudro dakṣiṇastathā //
MPur, 139, 34.1 dhūtaprasūnaprabhavaḥ subandhaḥ sūrye gate vai tripure babhūva /
Meghadūta
Megh, Pūrvameghaḥ, 37.2 dhūtodyānaṃ kuvalayarajogandhibhir gandhavatyās toyakrīḍāniratayuvatisnānatiktair marudbhiḥ //
Megh, Pūrvameghaḥ, 66.2 dhunvan kalpadrumakisalayāny aṃśukānīva vātair nānāceṣṭair jaladalalitair nirviśes taṃ nagendram //
Nāradasmṛti
NāSmṛ, 2, 1, 176.2 bhūmiṃ likhati pādābhyāṃ bāhuvāso dhunoti ca //
Suśrutasaṃhitā
Su, Sū., 27, 20.1 udakapūrṇodaram avākśirasam avapīḍayed dhunīyād vāmayedvā bhasmarāśau vā nikhaned ā mukhāt //
Su, Sū., 29, 51.1 pramṛjyādvā dhunīyādvā karau pṛṣṭhaṃ śirastathā /
Su, Cik., 15, 18.1 dhunuyācca muhurnārīṃ pīḍayedvāṃsapiṇḍikām /
Su, Utt., 61, 13.1 tṛṭtāpasvedamūrcchārto dhunvannaṅgāni vihvalaḥ /
Viṣṇupurāṇa
ViPur, 5, 11, 10.2 dhūtāḥ prāṇāñjahuḥ sannatrikasakthiśirodharāḥ //
ViPur, 5, 16, 2.1 sa khurakṣatabhūpṛṣṭhaḥ saṭākṣepadhutāmbudaḥ /
ViPur, 5, 16, 22.2 dhūtakesarajālasya hreṣato 'bhrāvalokinaḥ //
Viṣṇusmṛti
ViSmṛ, 1, 46.1 tatrādhunā hi deveśa kā dhṛtir me bhaviṣyati /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 26.2 pariṇatadalaśākhānutpatanprāṃśuvṛkṣānbhramati pavanadhūtaḥ sarvato'gnirvanānte //
ṚtuS, Tṛtīyaḥ sargaḥ, 12.2 dhunvanti pakṣapavanairna nabho balākāḥ paśyanti nonnatamukhā gaganaṃ mayūrāḥ //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 7.2 dhunute tanute śuddhajainamārge 'malāṃ matim //
Bhāgavatapurāṇa
BhāgPur, 2, 8, 5.2 dhunoti śamalaṃ kṛṣṇaḥ salilasya yathā śarat //
BhāgPur, 3, 15, 40.2 valguprakoṣṭhavalayaṃ vinatāsutāṃse vinyastahastam itareṇa dhunānam abjam //
BhāgPur, 3, 30, 2.2 taṃ taṃ dhunoti bhagavān pumān śocati yatkṛte //
BhāgPur, 4, 7, 61.2 yo nityadākarṇya naro 'nukīrtayed dhunoty aghaṃ kaurava bhaktibhāvataḥ //
BhāgPur, 11, 5, 42.2 vikarma yac cotpatitaṃ kathaṃcid dhunoti sarvaṃ hṛdi saṃniviṣṭaḥ //
BhāgPur, 11, 10, 13.1 vaiśāradī sātiviśuddhabuddhir dhunoti māyāṃ guṇasamprasūtām /
Bhāratamañjarī
BhāMañj, 6, 188.2 bhrātṛbhiḥ sahito vīrairdhunāno vipulaṃ dhanuḥ //
BhāMañj, 6, 278.2 dhīraḥ śāntanavo dṛṣṭvā dhunāno dhanurabhyadhāt //
BhāMañj, 6, 449.2 śikhaṇḍī dhutakodaṇḍaścaṇḍakopastamabhyadhāt //
BhāMañj, 7, 472.1 hateṣu teṣu rādheyo dhunāno vipulaṃ dhanuḥ /
Garuḍapurāṇa
GarPur, 1, 50, 6.2 prātaḥ snānena pāpāni dhūyante nātra saṃśayaḥ //
Kathāsaritsāgara
KSS, 3, 4, 113.1 viśrāntasya ca dāsībhir dhūtādhvarajasaḥ kṣaṇāt /
KSS, 5, 3, 27.1 apaśyat pṛthutatpakṣavātadhūtārṇavormibhiḥ /
Rājanighaṇṭu
RājNigh, Śat., 204.2 dhunvanty auṣadhayaḥ svayaṃ kila gadān yenārpitāḥ spardhayā turyas tasya kṛtau sthito naraharer vargaḥ śatāhvādikaḥ //
Āryāsaptaśatī
Āsapt, 2, 537.1 vyālambamānaveṇīdhutadhūli prathamam aśrubhir dhautam /
Śukasaptati
Śusa, 5, 11.1 ārohanti śanairmṛtyā dhunvantamapi pārthivam /
Śāktavijñāna
ŚāktaVij, 1, 23.1 dhunoti samalān pāśāt paraśaktisamutthitān /
Kaṭhāraṇyaka
KaṭhĀ, 2, 4, 30.0 madhu madhu madhv iti dhūnvanti //
KaṭhĀ, 2, 4, 37.0 agniṣ ṭvā dhūnotv iti etābhir evainaṃ devatābhir dhūnoti //
KaṭhĀ, 2, 4, 37.0 agniṣ ṭvā dhūnotv iti etābhir evainaṃ devatābhir dhūnoti //
Kokilasaṃdeśa
KokSam, 1, 27.2 bilvakṣetraṃ viśa paśupaterveśma nīvāsamīrair dhūtālindadhvajapaṭaśikhair nūnam āhūyamānaḥ //
KokSam, 1, 49.1 kaṃcitkālaṃ dhutakisalayācchādanaṃ saprakampaṃ pratyākhyātabhramarataruṇā mañjarī bhujyamānā /
KokSam, 1, 50.2 dhūtārāmaṃ mukuṭataṭinīmārutaistatra śambhoḥ sampadgrāmaṃ yadi na bhajase janmanā kiṃ bhṛtena //
KokSam, 2, 44.1 gāḍhāśleṣavyatikararasagranthanādūyamānaḥ sambhogānte svapanavidhaye yaḥ purā dhūyate sma /
KokSam, 2, 53.2 kiṃciddaṣṭādharakisalayāṃ prāṅmayā bhogakāle śītkurvāṇāṃ dhutakaratalāṃ tvāṃ priye smārayanti //
KokSam, 2, 66.1 ityetasmānmama kuśalitāṃ viddhyabhijñānadānād bhūyaścaikaṃ śṛṇu sahacarīṃ dhūtanaikānunītim /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 137.1 tathā dhūtaguṇasamanvāgato 'bhijñāḥ pratilapsyase //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 32.2 kailāsaśikharaṃ prāpya dhunoti sma muhurmuhuḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 86.1 yathāyathā hi pibati pītvā dhūnāti mastakam /
SkPur (Rkh), Revākhaṇḍa, 146, 86.2 pibanpitṝn prīṇayati narakāduddhared dhunan //