Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 108, 12.1 dhṛṣṭaś ca jitakāśī ca nṛśaṃsaḥ puruṣādakaḥ /
Rām, Ay, 109, 21.2 sāntvayanty abravīd dhṛṣṭā diṣṭyā dharmam avekṣase //
Rām, Ār, 2, 14.1 tasyaivaṃ bruvato dhṛṣṭaṃ virādhasya durātmanaḥ /
Rām, Su, 18, 23.1 lalasva mayi viśrabdhā dhṛṣṭam ājñāpayasva ca /
Rām, Su, 41, 4.2 dhṛṣṭam āsphoṭayāmāsa laṅkāṃ śabdena pūrayan //
Rām, Su, 59, 20.1 uvāca kāṃścit paruṣāṇi dhṛṣṭam asaktam anyāṃśca talair jaghāna /
Rām, Yu, 14, 6.1 ātmapraśaṃsinaṃ duṣṭaṃ dhṛṣṭaṃ viparidhāvakam /
Rām, Yu, 22, 12.2 idaṃ ca vacanaṃ dhṛṣṭam uvāca janakātmajām //
Rām, Yu, 52, 2.1 kumbhakarṇakule jāto dhṛṣṭaḥ prākṛtadarśanaḥ /
Rām, Yu, 65, 4.2 bāḍham ityabravīd dhṛṣṭo makarākṣo niśācaraḥ //
Rām, Yu, 98, 19.2 dhṛṣṭaṃ paruṣito mohāt tvayātmavadhakāṅkṣiṇā //
Rām, Utt, 25, 43.1 rāvaṇastvabravīd dhṛṣṭaḥ svasāraṃ tatra saṃsthitām /
Rām, Utt, 45, 16.2 śivam ityabravīd dhṛṣṭo hṛdayena viśuṣyatā //