Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Matsyapurāṇa
Nāradasmṛti
Tantrākhyāyikā
Śatakatraya
Bhāratamañjarī
Hitopadeśa
Dhanurveda
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 5, 2, 1, 3.1 nādhṛṣa ā dadharṣa dādhṛṣāṇaṃ dhṛṣitaṃ śavaḥ /
AĀ, 5, 2, 1, 3.1 nādhṛṣa ā dadharṣa dādhṛṣāṇaṃ dhṛṣitaṃ śavaḥ /
AĀ, 5, 2, 1, 3.2 purā yad īm ati vyathir indrasya dhṛṣitaṃ sahaḥ //
Aitareyabrāhmaṇa
AB, 4, 8, 3.0 tāv indram anvāgacchatāṃ tam abrūtām āvāṃ vā idam maghavañ jeṣyāva iti na ha taṃ dadhṛṣatur apodihīti vaktuṃ sa tathety abravīt tasya vai mamehāpyastv iti tatheti tasmā apy atrākurutāṃ tasmād aindram āśvine śasyate //
Atharvaveda (Paippalāda)
AVP, 1, 110, 4.2 puraḥ kṛṇudhvam āyasīr adhṛṣṭā mā vaḥ susroc camaso dṛṃhatā tam //
AVP, 10, 1, 13.2 deveṣv akrata śravaḥ ka imāṁ ā dadharṣati //
Atharvaveda (Śaunaka)
AVŚ, 1, 27, 3.1 na bahavaḥ sam aśakan nārbhakā abhi dādhṛṣuḥ /
AVŚ, 3, 3, 2.2 yad gāyatrīṃ bṛhatīm arkam asmai sautrāmaṇyā dadhṛṣanta devāḥ //
AVŚ, 4, 21, 3.1 na tā naśanti na dabhāti taskaro nāsām āmitro vyathir ā dadharṣati /
AVŚ, 6, 28, 2.2 deveṣv akrata śravaḥ ka imāṁ ā dadharṣati //
AVŚ, 6, 33, 2.1 nādhṛṣa ā dadhṛṣate dhṛṣāṇo dhṛṣitaḥ śavaḥ /
AVŚ, 6, 33, 2.1 nādhṛṣa ā dadhṛṣate dhṛṣāṇo dhṛṣitaḥ śavaḥ /
AVŚ, 6, 33, 2.1 nādhṛṣa ā dadhṛṣate dhṛṣāṇo dhṛṣitaḥ śavaḥ /
AVŚ, 8, 3, 22.2 dhṛṣadvarṇaṃ dive dive hantāraṃ bhaṅgurāvataḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 11.2 dhṛṣadvarṇaṃ dive dive bhettāraṃ bhaṅgurāvataḥ iti //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 5, 16.0 dviguṇāyai ca triguṇāyai cāntau saṃdadhāti dharṣā mānuṣān iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 10, 8.0 athainaṃ purastāt pratyañcaṃ yūpe niyunakti dharṣā mānuṣān indrāgnibhyāṃ tvā juṣṭaṃ niyunajmīti //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 1, 2.2 te ha brāhmaṇā na dadhṛṣuḥ /
BĀU, 3, 9, 27.4 te ha brāhmaṇā na dadhṛṣuḥ //
Gopathabrāhmaṇa
GB, 2, 2, 8, 7.0 te devā asuryān imāṃllokān nānvavaitum adhṛṣṇuvan //
Kāṭhakasaṃhitā
KS, 7, 10, 29.0 tāṃ devā na vyetum adhṛṣṇuvan //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 15, 1.11 dharṣā mānuṣāḥ /
MS, 2, 7, 15, 8.1 tava bhramāsa āśuyā patanty anuspṛśa dhṛṣatā śośucānaḥ /
Taittirīyasaṃhitā
TS, 1, 3, 8, 1.3 dharṣā mānuṣān /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 10, 7.0 agnāv agnir iti prahṛtyābhihutya devasya tveti dviguṇāṃ raśanām ādāya tadagreṇa paśor dakṣiṇaṃ bāhum unmṛjya ṛtasya tvā devahaviḥ pāśenārabha iti dakṣiṇe pūrvapāde 'rdhaśirasi ca pratimucya dharṣā mānuṣān iti purastāt pratyaṅmukham udaṅmukhaṃ vā yūpe paśuṃ niyunakti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 8.2 ṛtasya tvā devahaviḥ pāśena pratimuñcāmi dharṣā mānuṣaḥ //
Āpastambaśrautasūtra
ĀpŚS, 7, 13, 8.0 sāvitreṇa raśanām ādāya paśor dakṣiṇe bāhau parivīyordhvam utkṛṣyartasya tvā devahaviḥ pāśenārabha iti dakṣiṇe 'rdhaśirasi pāśenākṣṇayā pratimucya dharṣā mānuṣān ity uttarato yūpasya niyunakti //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 4, 2.1 dharṣā mānuṣa iti /
ŚBM, 3, 7, 4, 2.2 na vā etamagre manuṣyo 'dhṛṣṇot sa yad evartasya pāśenaitaddevahaviḥ pratimuñcaty athainam manuṣyo dhṛṣṇoti tasmād āha dharṣā mānuṣa iti //
ŚBM, 3, 7, 4, 2.2 na vā etamagre manuṣyo 'dhṛṣṇot sa yad evartasya pāśenaitaddevahaviḥ pratimuñcaty athainam manuṣyo dhṛṣṇoti tasmād āha dharṣā mānuṣa iti //
ŚBM, 3, 7, 4, 2.2 na vā etamagre manuṣyo 'dhṛṣṇot sa yad evartasya pāśenaitaddevahaviḥ pratimuñcaty athainam manuṣyo dhṛṣṇoti tasmād āha dharṣā mānuṣa iti //
Ṛgveda
ṚV, 1, 52, 5.2 indro yad vajrī dhṛṣamāṇo andhasā bhinad valasya paridhīṃr iva tritaḥ //
ṚV, 1, 52, 12.1 tvam asya pāre rajaso vyomanaḥ svabhūtyojā avase dhṛṣanmanaḥ /
ṚV, 1, 54, 3.1 arcā dive bṛhate śūṣyaṃ vacaḥ svakṣatraṃ yasya dhṛṣato dhṛṣan manaḥ /
ṚV, 1, 54, 3.1 arcā dive bṛhate śūṣyaṃ vacaḥ svakṣatraṃ yasya dhṛṣato dhṛṣan manaḥ /
ṚV, 1, 54, 4.1 tvaṃ divo bṛhataḥ sānu kopayo 'va tmanā dhṛṣatā śambaram bhinat /
ṚV, 1, 54, 4.2 yan māyino vrandino mandinā dhṛṣacchitāṃ gabhastim aśanim pṛtanyasi //
ṚV, 1, 71, 5.2 sṛjad astā dhṛṣatā didyum asmai svāyāṃ devo duhitari tviṣiṃ dhāt //
ṚV, 1, 80, 3.1 prehy abhīhi dhṛṣṇuhi na te vajro ni yaṃsate /
ṚV, 1, 155, 5.2 tṛtīyam asya nakir ā dadharṣati vayaś cana patayantaḥ patatriṇaḥ //
ṚV, 1, 165, 10.1 ekasya cin me vibhv astv ojo yā nu dadhṛṣvān kṛṇavai manīṣā /
ṚV, 1, 174, 4.2 sṛjad arṇāṃsy ava yad yudhā gās tiṣṭhaddharī dhṛṣatā mṛṣṭa vājān //
ṚV, 1, 183, 4.1 mā vāṃ vṛko mā vṛkīr ā dadharṣīn mā pari varktam uta māti dhaktam /
ṚV, 2, 30, 8.1 sarasvati tvam asmāṁ aviḍḍhi marutvatī dhṛṣatī jeṣi śatrūn /
ṚV, 4, 4, 3.2 yo no dūre aghaśaṃso yo anty agne mākiṣ ṭe vyathir ā dadharṣīt //
ṚV, 4, 5, 6.2 bṛhad dadhātha dhṛṣatā gabhīraṃ yahvam pṛṣṭham prayasā saptadhātu //
ṚV, 4, 22, 5.2 yacchūra dhṛṣṇo dhṛṣatā dadhṛṣvān ahiṃ vajreṇa śavasāviveṣīḥ //
ṚV, 4, 22, 5.2 yacchūra dhṛṣṇo dhṛṣatā dadhṛṣvān ahiṃ vajreṇa śavasāviveṣīḥ //
ṚV, 5, 29, 14.2 yā cin nu vajrin kṛṇavo dadhṛṣvān na te vartā taviṣyā asti tasyāḥ //
ṚV, 5, 35, 4.2 svakṣatraṃ te dhṛṣan manaḥ satrāham indra pauṃsyam //
ṚV, 5, 85, 6.1 imām ū nu kavitamasya māyām mahīṃ devasya nakir ā dadharṣa /
ṚV, 6, 6, 3.2 tuvimrakṣāso divyā navagvā vanā vananti dhṛṣatā rujantaḥ //
ṚV, 6, 6, 6.1 ā bhānunā pārthivāni jrayāṃsi mahas todasya dhṛṣatā tatantha /
ṚV, 6, 7, 5.1 vaiśvānara tava tāni vratāni mahāny agne nakir ā dadharṣa /
ṚV, 6, 28, 3.1 na tā naśanti na dabhāti taskaro nāsām āmitro vyathir ā dadharṣati /
ṚV, 7, 19, 3.1 tvaṃ dhṛṣṇo dhṛṣatā vītahavyam prāvo viśvābhir ūtibhiḥ sudāsam /
ṚV, 7, 32, 14.1 kas tam indra tvāvasum ā martyo dadharṣati /
ṚV, 8, 21, 2.1 upa tvā karmann ūtaye sa no yuvograś cakrāma yo dhṛṣat /
ṚV, 8, 24, 4.2 dhṛṣatā dhṛṣṇo stavamāna ā bhara //
ṚV, 8, 32, 4.1 prati śrutāya vo dhṛṣat tūrṇāśaṃ na girer adhi /
ṚV, 8, 33, 6.1 yo dhṛṣito yo 'vṛto yo asti śmaśruṣu śritaḥ /
ṚV, 8, 52, 3.1 ya ukthā kevalā dadhe yaḥ somaṃ dhṛṣitāpibat /
ṚV, 8, 62, 5.1 dhṛṣataś cid dhṛṣan manaḥ kṛṇoṣīndra yat tvam /
ṚV, 8, 62, 5.1 dhṛṣataś cid dhṛṣan manaḥ kṛṇoṣīndra yat tvam /
ṚV, 8, 81, 7.1 upa kramasvā bhara dhṛṣatā dhṛṣṇo janānām /
ṚV, 8, 89, 4.1 abhi pra bhara dhṛṣatā dhṛṣanmanaḥ śravaś cit te asad bṛhat /
ṚV, 8, 89, 4.1 abhi pra bhara dhṛṣatā dhṛṣanmanaḥ śravaś cit te asad bṛhat /
ṚV, 8, 96, 9.1 tigmam āyudham marutām anīkaṃ kas ta indra prati vajraṃ dadharṣa /
ṚV, 8, 96, 17.1 tvaṃ ha tyad apratimānam ojo vajreṇa vajrin dhṛṣito jaghantha /
ṚV, 10, 38, 1.2 yatra goṣātā dhṛṣiteṣu khādiṣu viṣvak patanti didyavo nṛṣāhye //
ṚV, 10, 84, 1.1 tvayā manyo saratham ārujanto harṣamāṇāso dhṛṣitā marutvaḥ /
ṚV, 10, 113, 5.2 avābharad dhṛṣito vajram āyasaṃ śevam mitrāya varuṇāya dāśuṣe //
ṚV, 10, 138, 4.1 anādhṛṣṭāni dhṛṣito vy āsyan nidhīṃr adevāṁ amṛṇad ayāsyaḥ /
ṚV, 10, 155, 5.2 deveṣv akrata śravaḥ ka imāṁ ā dadharṣati //
Ṛgvedakhilāni
ṚVKh, 4, 1, 1.2 anādhṛṣṭaṃ vipanyayā prati śrutāya vo dhṛṣat /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 1, 206.0 śuṣkadhṛṣṭau //
Buddhacarita
BCar, 14, 14.2 keciddhṛṣṭair ayastuṇḍair vāyasair āyasairiva //
Mahābhārata
MBh, 1, 83, 10.1 na cāpi tvāṃ dhṛṣṇumaḥ praṣṭum agre na ca tvam asmān pṛcchasi ye vayaṃ smaḥ /
MBh, 1, 124, 23.2 manujā dhṛṣṭam apare vīkṣāṃcakruḥ savismayāḥ //
MBh, 1, 159, 3.4 iyam agnimatāṃ śreṣṭha dharṣituṃ vai kṛtā matiḥ /
MBh, 2, 5, 36.1 kaccid dhṛṣṭaśca śūraśca matimān dhṛtimāñ śuciḥ /
MBh, 2, 12, 16.3 dhṛṣṭam iṣṭaṃ variṣṭhaṃ ca jagrāha manasārihā //
MBh, 3, 248, 11.2 vismitas tām anindyāṅgīṃ dṛṣṭvāsīd dhṛṣṭamānasaḥ //
MBh, 5, 134, 20.2 dhṛṣṭavantam anādhṛṣyaṃ jetāram aparājitam //
MBh, 6, 109, 10.2 viddhvā bhīmo 'nadad dhṛṣṭaḥ saindhavaṃ ca punastribhiḥ //
MBh, 8, 50, 58.1 karṇo hi balavān dhṛṣṭaḥ kṛtāstraś ca mahārathaḥ /
MBh, 12, 15, 45.1 haviḥ śvā prapibed dhṛṣṭo daṇḍaścennodyato bhavet /
MBh, 12, 39, 23.2 sāṃkhyaḥ śikhī tridaṇḍī ca dhṛṣṭo vigatasādhvasaḥ //
MBh, 12, 58, 16.2 dharṣaṇīyo ripūṇāṃ syād bhujaṃga iva nirviṣaḥ //
MBh, 12, 76, 37.1 dhṛṣṭaṃ śūraṃ prahartāram anṛśaṃsaṃ jitendriyam /
MBh, 14, 92, 6.2 mānuṣaṃ vacanaṃ prāha dhṛṣṭo bilaśayo mahān //
Rāmāyaṇa
Rām, Ay, 108, 12.1 dhṛṣṭaś ca jitakāśī ca nṛśaṃsaḥ puruṣādakaḥ /
Rām, Ay, 109, 21.2 sāntvayanty abravīd dhṛṣṭā diṣṭyā dharmam avekṣase //
Rām, Ār, 2, 14.1 tasyaivaṃ bruvato dhṛṣṭaṃ virādhasya durātmanaḥ /
Rām, Su, 18, 23.1 lalasva mayi viśrabdhā dhṛṣṭam ājñāpayasva ca /
Rām, Su, 41, 4.2 dhṛṣṭam āsphoṭayāmāsa laṅkāṃ śabdena pūrayan //
Rām, Su, 59, 20.1 uvāca kāṃścit paruṣāṇi dhṛṣṭam asaktam anyāṃśca talair jaghāna /
Rām, Yu, 14, 6.1 ātmapraśaṃsinaṃ duṣṭaṃ dhṛṣṭaṃ viparidhāvakam /
Rām, Yu, 22, 12.2 idaṃ ca vacanaṃ dhṛṣṭam uvāca janakātmajām //
Rām, Yu, 52, 2.1 kumbhakarṇakule jāto dhṛṣṭaḥ prākṛtadarśanaḥ /
Rām, Yu, 65, 4.2 bāḍham ityabravīd dhṛṣṭo makarākṣo niśācaraḥ //
Rām, Yu, 98, 19.2 dhṛṣṭaṃ paruṣito mohāt tvayātmavadhakāṅkṣiṇā //
Rām, Utt, 25, 43.1 rāvaṇastvabravīd dhṛṣṭaḥ svasāraṃ tatra saṃsthitām /
Rām, Utt, 45, 16.2 śivam ityabravīd dhṛṣṭo hṛdayena viśuṣyatā //
Saundarānanda
SaundĀ, 5, 33.2 dhṛṣṭaṃ girāntarhṛdayena sīdaṃstatheti nandaḥ sugataṃ babhāṣe //
SaundĀ, 6, 29.2 yatnācca vinyastatamālapatrau ruṣṭeva dhṛṣṭaṃ pramamārja gaṇḍau //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 178.2 tato mām anujānātu dhṛṣṭo hi gaṇikājanaḥ //
BKŚS, 10, 199.2 dhṛṣṭā hi dveṣyatāṃ yānti praṇayinyo 'pi yoṣitaḥ //
BKŚS, 21, 151.2 tvaṃ tu dhṛṣṭaviṭo bhūtvā kiṃ vyāharasi mām iti //
BKŚS, 22, 35.2 kiṃ tu pṛṣṭeti vakṣyāmi pṛṣṭadhṛṣṭā hi mādṛśī //
Daśakumāracarita
DKCar, 2, 8, 116.0 dyūte 'pi dravyarāśes tṛṇavattyāgād anupamānam āśayaudāryam jayaparājayānavasthānāddharṣavivādayor avidheyatvam pauruṣaikanimittasyāmarṣasya vṛddhiḥ akṣahastabhūmyādigocarāṇāmatyantadurupalakṣyāṇāṃ kūṭakarmaṇāmupalakṣaṇādanantabuddhinaipuṇyam ekaviṣayopasaṃhārāccittasyāticitramaikāgryam adhyavasāyasahacareṣu sāhaseṣvatiratiḥ atikarkaśapuruṣapratisaṃsargād ananyadharṣaṇīyatā mānāvadhāraṇam akṛpaṇaṃ ca śarīrayāpanamiti //
Harivaṃśa
HV, 26, 20.2 kunter dhṛṣṭaḥ suto jajñe raṇadhṛṣṭaḥ pratāpavān //
Matsyapurāṇa
MPur, 49, 21.1 dharṣamāṇaḥ prasahyaināṃ maithunāyopacakrame /
MPur, 49, 21.2 tato bṛhaspatiṃ garbho dharṣamāṇam uvāca ha //
Nāradasmṛti
NāSmṛ, 2, 12, 17.1 śālīnasyāpi dhṛṣṭastrīsaṃyogād bhajyate dhvajaḥ /
NāSmṛ, 2, 12, 36.2 dhṛṣṭānyagatabhāvā ca kanyādoṣāḥ prakīrtitāḥ //
Tantrākhyāyikā
TAkhy, 1, 530.1 khanyamāne ca yadā na dṛśyate tadā prathamataraṃ dhṛṣṭatayā duṣṭabuddhiḥ pāṣāṇenātmanaḥ śiro 'tāḍayad abravīc ca sasambhramam //
Śatakatraya
ŚTr, 1, 22.2 śauryaṃ śatrujane kṣamā gurujane kāntājane dhṛṣṭatā ye caivaṃ puruṣāḥ kalāsu kuśalās teṣv eva lokasthitiḥ //
ŚTr, 1, 58.1 maunomūkaḥ pravacanapaṭur vātulo jalpako vā dhṛṣṭaḥ pārśve vasati ca sadā dūrataś cāpragalbhaḥ /
Bhāratamañjarī
BhāMañj, 1, 686.1 raṇe dhṛṣṭaprabhāvasya śūrasya balaśālinaḥ /
Hitopadeśa
Hitop, 2, 26.3 dhṛṣṭaḥ pārśve vasati niyataṃ dūrataś cāpragalbhaḥ sevādharmaḥ paramagahano yoginām apy agamyaḥ //
Dhanurveda
DhanV, 1, 37.1 atijīrṇam apakvaṃ ca jñātidhṛṣṭaṃ tathaiva ca /
DhanV, 1, 39.2 jñātidhṛṣṭaṃ tu sodvegaṃ kalaho bāndhavaiḥ saha //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 155, 39.3 dharmarājena tau dṛṣṭau pṛṣṭau dhṛṣṭau ca vāyasau //