Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 148.2 yudhiṣṭhiraṃ śūnyam adharṣayan taṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 152.2 amarṣaṇaṃ dharṣayataḥ sutaṃ me tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 2, 112.2 yatra mandārapuṣpārthaṃ nalinīṃ tām adharṣayat //
MBh, 1, 2, 126.29 yatra mandārapuṣpārthaṃ nalinīṃ tām adharṣayat /
MBh, 1, 2, 233.49 sampravṛtto 'śvamedhaśca yatra śakreṇa dharṣitaḥ /
MBh, 1, 3, 120.3 na māṃ śaktas takṣako nāgarājo dharṣayitum iti //
MBh, 1, 36, 20.4 svadharmanirataṃ bhūpaṃ samākṣipto 'pyadharṣayat /
MBh, 1, 36, 20.6 jānāti bharataśreṣṭhastata enam adharṣayat //
MBh, 1, 45, 26.2 sa taṃ manyusamāviṣṭo dharṣayāmāsa te pitā //
MBh, 1, 46, 3.3 sakhyuḥ sakāśāt pitaraṃ pitrā te dharṣitaṃ tathā //
MBh, 1, 46, 17.2 mayābhipannaṃ taṃ cāpi na sarpo dharṣayiṣyati //
MBh, 1, 58, 34.1 āśramasthān maharṣīṃśca dharṣayantastatastataḥ /
MBh, 1, 78, 30.3 tasmājjarā tvām acirād dharṣayiṣyati durjayā //
MBh, 1, 159, 1.2 kāraṇaṃ brūhi gandharva kiṃ tad yena sma dharṣitāḥ /
MBh, 1, 159, 2.3 yūyaṃ tato dharṣitāḥ stha mayā pāṇḍavanandana //
MBh, 1, 159, 3.2 dharṣayanti naravyāghra na brāhmaṇapuraskṛtān /
MBh, 1, 165, 27.2 evaṃ tasyāṃ tadā pārtha dharṣitāyāṃ mahāmuniḥ /
MBh, 1, 180, 22.3 āse kimarthaṃ puruṣottameha yoddhuṃ samāgaccha na dharṣayeyuḥ /
MBh, 1, 212, 30.2 tvayā cen nābhyanujñāto dharṣayiṣyati mādhava /
MBh, 2, 18, 5.1 avamānācca lokasya vyāyatatvācca dharṣitaḥ /
MBh, 3, 52, 14.2 āsanebhyaḥ samutpetus tejasā tasya dharṣitāḥ //
MBh, 3, 52, 17.2 tejasā dharṣitāḥ sarvā lajjāvatyo varāṅganāḥ //
MBh, 3, 147, 40.3 dharṣayed vā śaped vāpi mā kaścid iti bhārata //
MBh, 3, 265, 21.2 vivaśāṃ dharṣayitvā ca kāṃ tvaṃ prītim avāpsyasi //
MBh, 5, 12, 6.1 ahalyā dharṣitā pūrvam ṛṣipatnī yaśasvinī /
MBh, 5, 31, 16.1 yat tat sabhāyām ākramya kṛṣṇāṃ keśeṣvadharṣayat /
MBh, 5, 39, 49.2 aśaktimantaṃ manyanto dharṣayanti kubuddhayaḥ //
MBh, 5, 119, 1.3 kampitenaiva manasā dharṣitaḥ śokavahninā //
MBh, 5, 128, 15.2 dharṣitāḥ kāmamanyubhyāṃ krodhalobhavaśānugāḥ //
MBh, 7, 86, 46.2 samāsādayituṃ śakto na ca māṃ dharṣayiṣyati //
MBh, 11, 16, 38.2 na dharṣayanti kravyādā jīvantīti janārdana //
MBh, 12, 59, 131.2 nādharṣayat tataḥ kaściccāranityācca darśanāt //
MBh, 12, 136, 52.2 na dharṣayati mārjāra tena me svasti sāṃpratam //
MBh, 12, 308, 55.2 mukto 'yaṃ syānna vetyasmāddharṣito matparigrahaḥ //
MBh, 13, 5, 21.2 bālabhāve ca saṃguptaḥ śatrubhiśca na dharṣitaḥ //
MBh, 13, 64, 11.2 gṛhaṃ tasya na rakṣāṃsi dharṣayanti kadācana //
MBh, 13, 92, 12.2 na brahmarākṣasāstaṃ vai nivāpaṃ dharṣayantyuta /
MBh, 13, 102, 25.1 adya cāsau kudevendrastvāṃ padā dharṣayiṣyati /
MBh, 13, 112, 67.1 bhrātur bhāryāṃ tu durbuddhir yo dharṣayati mohitaḥ /
MBh, 14, 96, 5.2 iti saṃcintya durmedhā dharṣayāmāsa tat payaḥ //