Occurrences

Atharvaveda (Śaunaka)
Ṛgveda
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Śukasaptati
Haribhaktivilāsa

Atharvaveda (Śaunaka)
AVŚ, 5, 20, 8.1 dhībhiḥ kṛtaḥ pra vadāti vācam ud dharṣaya satvanām āyudhāni /
Ṛgveda
ṚV, 10, 103, 10.1 ud dharṣaya maghavann āyudhāny ut satvanām māmakānām manāṃsi /
Lalitavistara
LalVis, 1, 83.2 paraṃ mahāyānamidaṃ prabhāṣayan parapravādānnamuciṃ ca dharṣayan //
LalVis, 13, 3.2 evamabhiprāyāścodīkṣamāṇāḥ sthitā abhūvan kadā ca nāma tadbhaviṣyati yadvayaṃ varapravaraṃ śuddhasattvamabhiniṣkrāmantaṃ paśyema abhiniṣkramya ca tasmin mahādrumarājamūle 'bhiniṣadya sabalaṃ māraṃ dharṣayitvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ daśabhistathāgatabalaiḥ samanvāgataṃ caturbhiśca tathāgatavaiśāradyaiḥ samanvāgatamaṣṭādaśabhiścāveṇikairbuddhadharmaiḥ samanvāgataṃ triparivartaṃ dvādaśākāramanuttaraṃ dharmacakraṃ pravartayantaṃ mahatā buddhavikrīḍitena sadevamānuṣāsuralokaṃ yathādhimuktyā subhāṣitena saṃtoṣayantamiti //
Mahābhārata
MBh, 1, 1, 148.2 yudhiṣṭhiraṃ śūnyam adharṣayan taṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 152.2 amarṣaṇaṃ dharṣayataḥ sutaṃ me tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 2, 112.2 yatra mandārapuṣpārthaṃ nalinīṃ tām adharṣayat //
MBh, 1, 2, 126.29 yatra mandārapuṣpārthaṃ nalinīṃ tām adharṣayat /
MBh, 1, 2, 233.49 sampravṛtto 'śvamedhaśca yatra śakreṇa dharṣitaḥ /
MBh, 1, 3, 120.3 na māṃ śaktas takṣako nāgarājo dharṣayitum iti //
MBh, 1, 36, 20.4 svadharmanirataṃ bhūpaṃ samākṣipto 'pyadharṣayat /
MBh, 1, 36, 20.6 jānāti bharataśreṣṭhastata enam adharṣayat //
MBh, 1, 45, 26.2 sa taṃ manyusamāviṣṭo dharṣayāmāsa te pitā //
MBh, 1, 46, 3.3 sakhyuḥ sakāśāt pitaraṃ pitrā te dharṣitaṃ tathā //
MBh, 1, 46, 17.2 mayābhipannaṃ taṃ cāpi na sarpo dharṣayiṣyati //
MBh, 1, 58, 34.1 āśramasthān maharṣīṃśca dharṣayantastatastataḥ /
MBh, 1, 78, 30.3 tasmājjarā tvām acirād dharṣayiṣyati durjayā //
MBh, 1, 159, 1.2 kāraṇaṃ brūhi gandharva kiṃ tad yena sma dharṣitāḥ /
MBh, 1, 159, 2.3 yūyaṃ tato dharṣitāḥ stha mayā pāṇḍavanandana //
MBh, 1, 159, 3.2 dharṣayanti naravyāghra na brāhmaṇapuraskṛtān /
MBh, 1, 165, 27.2 evaṃ tasyāṃ tadā pārtha dharṣitāyāṃ mahāmuniḥ /
MBh, 1, 180, 22.3 āse kimarthaṃ puruṣottameha yoddhuṃ samāgaccha na dharṣayeyuḥ /
MBh, 1, 212, 30.2 tvayā cen nābhyanujñāto dharṣayiṣyati mādhava /
MBh, 2, 18, 5.1 avamānācca lokasya vyāyatatvācca dharṣitaḥ /
MBh, 3, 52, 14.2 āsanebhyaḥ samutpetus tejasā tasya dharṣitāḥ //
MBh, 3, 52, 17.2 tejasā dharṣitāḥ sarvā lajjāvatyo varāṅganāḥ //
MBh, 3, 147, 40.3 dharṣayed vā śaped vāpi mā kaścid iti bhārata //
MBh, 3, 265, 21.2 vivaśāṃ dharṣayitvā ca kāṃ tvaṃ prītim avāpsyasi //
MBh, 5, 12, 6.1 ahalyā dharṣitā pūrvam ṛṣipatnī yaśasvinī /
MBh, 5, 31, 16.1 yat tat sabhāyām ākramya kṛṣṇāṃ keśeṣvadharṣayat /
MBh, 5, 39, 49.2 aśaktimantaṃ manyanto dharṣayanti kubuddhayaḥ //
MBh, 5, 119, 1.3 kampitenaiva manasā dharṣitaḥ śokavahninā //
MBh, 5, 128, 15.2 dharṣitāḥ kāmamanyubhyāṃ krodhalobhavaśānugāḥ //
MBh, 7, 86, 46.2 samāsādayituṃ śakto na ca māṃ dharṣayiṣyati //
MBh, 11, 16, 38.2 na dharṣayanti kravyādā jīvantīti janārdana //
MBh, 12, 59, 131.2 nādharṣayat tataḥ kaściccāranityācca darśanāt //
MBh, 12, 136, 52.2 na dharṣayati mārjāra tena me svasti sāṃpratam //
MBh, 12, 308, 55.2 mukto 'yaṃ syānna vetyasmāddharṣito matparigrahaḥ //
MBh, 13, 5, 21.2 bālabhāve ca saṃguptaḥ śatrubhiśca na dharṣitaḥ //
MBh, 13, 64, 11.2 gṛhaṃ tasya na rakṣāṃsi dharṣayanti kadācana //
MBh, 13, 92, 12.2 na brahmarākṣasāstaṃ vai nivāpaṃ dharṣayantyuta /
MBh, 13, 102, 25.1 adya cāsau kudevendrastvāṃ padā dharṣayiṣyati /
MBh, 13, 112, 67.1 bhrātur bhāryāṃ tu durbuddhir yo dharṣayati mohitaḥ /
MBh, 14, 96, 5.2 iti saṃcintya durmedhā dharṣayāmāsa tat payaḥ //
Rāmāyaṇa
Rām, Bā, 21, 11.2 na ca suptaṃ pramattaṃ vā dharṣayiṣyanti nairṛtāḥ //
Rām, Bā, 22, 11.3 dharṣayāmāsa durmedhā huṃkṛtaś ca mahātmanā //
Rām, Ār, 9, 11.2 dharṣayanti sma durdharṣā rākṣasāḥ piśitāśanāḥ //
Rām, Ār, 9, 12.1 rākṣasair dharṣitānāṃ ca tāpasānāṃ tapasvinām /
Rām, Ār, 31, 12.2 dharṣitaṃ ca janasthānaṃ rāmeṇākliṣṭakarmaṇā //
Rām, Ār, 36, 28.1 nivāryamāṇaḥ suhṛdā mayā bhṛśaṃ prasahya sītāṃ yadi dharṣayiṣyasi /
Rām, Ār, 46, 23.2 na mādṛśīṃ rākṣasa dharṣayitvā pītāmṛtasyāpi tavāsti mokṣaḥ //
Rām, Ār, 53, 19.2 neyaṃ dharṣayituṃ śakyā sendrair api surāsuraiḥ //
Rām, Ār, 54, 5.1 pratyakṣaṃ yady ahaṃ tasya tvayā syāṃ dharṣitā balāt /
Rām, Ār, 67, 3.2 saṃcinvan vividhaṃ vanyaṃ rūpeṇānena dharṣitaḥ //
Rām, Ār, 67, 9.2 ity evaṃ buddhim āsthāya raṇe śakram adharṣayam //
Rām, Ki, 29, 34.1 anātho hṛtarājyo 'yaṃ rāvaṇena ca dharṣitaḥ /
Rām, Su, 3, 14.1 neyam anyena nagarī śakyā dharṣayituṃ balāt /
Rām, Su, 61, 20.2 dharṣitaṃ ca vanaṃ kṛtsnam upayuktaṃ ca vānaraiḥ /
Rām, Su, 61, 23.2 vanaṃ dattavaraṃ divyaṃ dharṣayeyur vanaukasaḥ //
Rām, Su, 62, 16.2 ayuktaṃ kṛtakarmāṇo yūyaṃ dharṣayituṃ mayā //
Rām, Yu, 6, 2.1 dharṣitā ca praviṣṭā ca laṅkā duṣprasahā purī /
Rām, Yu, 6, 3.1 prasādo dharṣitaścaityaḥ pravarā rākṣasā hatāḥ /
Rām, Yu, 8, 2.2 na tvāṃ dharṣayituṃ śaktāḥ kiṃ punar vānarā raṇe //
Rām, Yu, 74, 26.1 dharṣayitvā tu kākutsthau na śakyaṃ jīvituṃ tvayā /
Rām, Yu, 76, 11.2 gantum icchasi yasmāt tvaṃ māṃ dharṣayitum icchasi //
Rām, Yu, 92, 18.1 yadi matsaṃnidhau sītā dharṣitā syāt tvayā balāt /
Rām, Yu, 99, 15.2 sītāṃ dharṣayatā mānyāṃ tvayā hy asadṛśaṃ kṛtam //
Rām, Yu, 110, 14.2 na tvāṃ dharṣayituṃ śaktāḥ sendrā api divaukasaḥ //
Rām, Utt, 17, 24.1 dharṣitāyāstvayānārya nedānīṃ mama jīvitam /
Rām, Utt, 17, 25.1 yasmāt tu dharṣitā cāham apāpā cāpyanāthavat /
Rām, Utt, 23, 31.1 tato mahodaraḥ kruddho rājānaṃ dṛśya dharṣitam /
Rām, Utt, 24, 10.2 tato 'smi dharṣitānena patitā śokasāgare //
Rām, Utt, 25, 20.1 jñātīn vai dharṣayitvemāstvayānītā varāṅganāḥ /
Rām, Utt, 25, 27.2 dharṣayitvā hṛtā rājan guptā hyantaḥpure tava //
Rām, Utt, 26, 38.2 tat sarvaṃ pṛṣṭhataḥ kṛtvā balāt tenāsmi dharṣitā //
Rām, Utt, 26, 44.1 yadā tvakāmāṃ kāmārto dharṣayiṣyati yoṣitam /
Rām, Utt, 30, 27.1 sā tvayā dharṣitā śakra kāmārtena samanyunā /
Rām, Utt, 30, 29.1 yasmānme dharṣitā patnī tvayā vāsava nirbhayam /
Rām, Utt, 34, 43.2 dharṣitaśca kṛtaścāpi bhrātā pāvakasaṃnidhau //
Rām, Utt, 35, 5.1 dharṣayitvā purīṃ laṅkāṃ rāvaṇāntaḥpuraṃ tathā /
Saundarānanda
SaundĀ, 14, 36.2 dharṣayanti na taṃ doṣāḥ puraṃ guptamivārayaḥ //
SaundĀ, 15, 3.1 sacet kāmavitarkastvāṃ dharṣayenmānaso jvaraḥ /
SaundĀ, 16, 34.2 śucau hi śīle puruṣasya doṣā manaḥ salajjā iva dharṣayanti //
SaundĀ, 16, 35.2 sthite samādhau hi na dharṣayanti doṣā bhujaṃgā iva mantrabaddhāḥ //
Harivaṃśa
HV, 20, 45.1 prasahya dharṣitas tatra vivaśo rājayakṣmaṇā /
Kūrmapurāṇa
KūPur, 1, 14, 62.2 dharṣayāmāsa balavān smayamāno gaṇeśvaraḥ //
KūPur, 1, 28, 26.2 kīṭamūṣakasarpāśca dharṣayiṣyanti mānavān //
Liṅgapurāṇa
LiPur, 1, 40, 36.2 kīṭamūṣakasarpāś ca dharṣayiṣyanti mānavān //
LiPur, 1, 100, 31.1 tribhiś ca dharṣitaṃ śārṅgaṃ tridhābhūtaṃ prabhostadā /
Matsyapurāṇa
MPur, 32, 31.3 tasmājjarā tvām acirāddharṣayiṣyati durjayā //
MPur, 150, 160.2 rūpaṃ svaṃ tu prapadyanta hyasurāḥ suradharṣitāḥ //
MPur, 161, 25.2 satyadharmaparāndāntāndharṣayāmāsa dānavaḥ //
MPur, 167, 38.3 divyaṃ varṣasahasrākhyaṃ dharṣayanniva me vayaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 20, 41.3 yenocchiṣṭān dharṣayanti tam unmādaṃ pracakṣate //
BhāgPur, 3, 23, 11.2 sidhyeta te kṛtamanobhavadharṣitāyā dīnas tad īśa bhavanaṃ sadṛśaṃ vicakṣva //
BhāgPur, 4, 9, 38.1 śraddhāya vākyaṃ devarṣer harṣavegena dharṣitaḥ /
Śukasaptati
Śusa, 4, 6.6 viṣṇurapi tāṃ gṛhītvā govindaṃ dharṣitavān /
Haribhaktivilāsa
HBhVil, 4, 56.2 pādapīṭhaṃ ca kṛṣṇasya bilvapatreṇa dharṣayet /