Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 32.2 dvitrān saviṭkān apanīya vegān meyaṃ vireke vamane tu pītam //
AHS, Sū., 22, 16.2 tam ārdrayitvāpanayet tadante 'bhyaṅgam ācaret //
AHS, Sū., 25, 19.2 sarvathāpanayed oṣṭhaṃ chidrād ūrdhvaṃ bhagandare //
AHS, Sū., 27, 43.2 srute rakte śanair yantram apanīya himāmbunā //
AHS, Sū., 27, 52.1 nātyuṣṇaśītaṃ laghu dīpanīyaṃ rakte 'panīte hitam annapānam /
AHS, Sū., 29, 25.1 kṣālayitvā kaṣāyeṇa plotenāmbho 'panīya ca /
AHS, Sū., 29, 52.2 sīvyeccalāsthiśuṣkāsratṛṇaromāpanīya tu //
AHS, Sū., 30, 20.2 nirvāpyāpanayet tīkṣṇe pūrvavat prativāpanam //
AHS, Cikitsitasthāna, 1, 147.2 vītaśītaṃ ca vijñāya tās tato 'panayet punaḥ //
AHS, Cikitsitasthāna, 14, 85.2 yathoktāṃ ghaṭikāṃ nyasyed gṛhīte 'panayecca tām //
AHS, Cikitsitasthāna, 15, 109.2 nirīkṣyāpanayed vālamalalepopalādikam //
AHS, Cikitsitasthāna, 19, 94.1 doṣe hṛte 'panīte rakte bāhyāntare kṛte śamane /
AHS, Utt., 1, 37.1 athainaṃ jātadaśanaṃ krameṇāpanayet stanāt /
AHS, Utt., 9, 36.1 apaneyam asṛk tasminn alpībhavati śoṇite /
AHS, Utt., 9, 39.1 pañcame divase sūtram apanīyāvacūrṇayet /
AHS, Utt., 18, 54.2 saptāhād āmatailāktaṃ śanairapanayet picum //
AHS, Utt., 26, 29.2 vraṇe rohati caikaikaṃ śanairapanayet kacam //
AHS, Utt., 39, 99.1 vardhayet payasā sārdhaṃ tathaivāpanayet punaḥ /
AHS, Utt., 39, 115.2 apanītatvaco rātrau timayen madirādibhiḥ //