Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 160.5 yatra saṃśaptakāḥ pārtham apaninyū raṇājirāt //
MBh, 1, 49, 25.2 tataḥ sa vāsuker ghoram apanīya manojvaram /
MBh, 1, 64, 29.1 sāmātyo rājaliṅgāni so 'panīya narādhipaḥ /
MBh, 1, 93, 30.1 jñātvā tathāpanītāṃ tāṃ vasubhir divyadarśanaḥ /
MBh, 1, 131, 1.4 yuyutsum apanīyaikaṃ dhārtarāṣṭrāḥ sahodarāḥ //
MBh, 1, 142, 9.2 apanetuṃ ca yatito na caiva śakito mayā //
MBh, 1, 198, 6.2 diṣṭyā mama paraṃ duḥkham apanītaṃ mahādyute /
MBh, 3, 19, 29.2 tvayāpanīto vivaśo na jīveyaṃ kathaṃcana //
MBh, 3, 262, 13.1 tām ādāyāpaneṣyāmi tataḥ sa na bhaviṣyati /
MBh, 3, 275, 47.2 apanītaṃ tvayā duḥkham idaṃ satyaparākrama //
MBh, 4, 23, 28.1 tato māṃ te 'paneṣyanti kariṣyanti ca te priyam /
MBh, 4, 41, 2.1 dhvajaṃ siṃhaṃ rathāt tasmād apanīya mahārathaḥ /
MBh, 4, 56, 27.2 abhipatya rathair anyair apanītau padānugaiḥ //
MBh, 5, 39, 28.1 na kaścinnāpanayate pumān anyatra bhārgavāt /
MBh, 5, 39, 40.1 apanītaṃ sunītena yo 'rthaṃ pratyāninīṣate /
MBh, 5, 174, 22.2 rāmastava mahad duḥkhaṃ śokaṃ cāpanayiṣyati /
MBh, 5, 176, 5.2 apanītāsmi bhīṣmeṇa bhagavann avijānatā /
MBh, 5, 181, 1.3 mama cāpanayāmāsa śalyān kuśalasaṃmataḥ //
MBh, 6, 15, 73.2 apanītaṃ sunītaṃ vā tanmamācakṣva saṃjaya //
MBh, 6, 50, 106.2 vātāyamānais tair aśvair apanīto raṇājirāt //
MBh, 6, 50, 107.1 bhīmasenastato rājann apanīte mahāvrate /
MBh, 6, 82, 53.2 apanīya ca śalyāṃste snātvā ca vividhair jalaiḥ //
MBh, 7, 11, 24.2 apanīte tataḥ pārthe dharmarājo jitastvayā //
MBh, 7, 11, 27.2 apanīte naravyāghre kuntīputre dhanaṃjaye //
MBh, 7, 16, 5.1 apanīte tu yogena kenacicchvetavāhane /
MBh, 7, 32, 13.2 yogena kenacid rājann arjunastvapanīyatām //
MBh, 7, 75, 36.1 apanīyatsu śalyeṣu dhiṣṭhitaṃ puruṣarṣabham /
MBh, 7, 96, 41.2 vātāyamānaistair aśvair apānīyata saṃgarāt //
MBh, 7, 131, 132.2 drauṇeḥ sakāśād rājendra apaninye rathāntaram //
MBh, 7, 141, 37.2 drauṇeḥ sakāśāt saṃbhrāntastvapaninye tvarānvitaḥ //
MBh, 7, 155, 14.1 diṣṭyāpanītakavaco diṣṭyāpahṛtakuṇḍalaḥ /
MBh, 7, 158, 1.3 apanītaṃ mahat tāta tava caiva viśeṣataḥ //
MBh, 8, 68, 13.1 etad vaco madrapater niśamya svaṃ cāpanītaṃ manasā nirīkṣya /
MBh, 9, 26, 20.2 apaneṣyāmi gāndhāraṃ pātayitvā śitaiḥ śaraiḥ //
MBh, 12, 29, 15.2 śrutvāpanaya saṃtāpaṃ śṛṇu vistaraśaśca me //
MBh, 12, 112, 45.2 apanīya svayaṃ taddhi tair nyastaṃ tasya veśmani //
MBh, 12, 126, 49.2 āśām apanayasvāśu tataḥ kṛśatarīm imām //
MBh, 12, 126, 50.3 sumitro 'panayat kṣipram āśāṃ kṛśatarīṃ tadā //
MBh, 13, 95, 53.3 nṛśaṃsenāpanītāni bisānyāhārakāṅkṣiṇām //
MBh, 13, 98, 12.1 etasya tvapanītasya samādhiṃ tāta cintaya /
MBh, 15, 16, 23.1 sa rājanmānasaṃ duḥkham apanīya yudhiṣṭhirāt /