Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Vaikhānasagṛhyasūtra
Vaitānasūtra
Arthaśāstra
Avadānaśataka
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
Mṛgendratantra
Mṛgendraṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Sarvāṅgasundarā
Sūryaśatakaṭīkā
Āryāsaptaśatī
Śukasaptati
Haribhaktivilāsa
Haṃsadūta
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra

Atharvaveda (Paippalāda)
AVP, 1, 26, 4.2 tad astu sutvak tanvo yatas tvāpanayāmasi //
Atharvaveda (Śaunaka)
AVŚ, 5, 17, 6.2 bhīmā jāyā brāhmaṇasyāpanītā durdhāṃ dadhāti parame vyoman //
Kauśikasūtra
KauśS, 10, 5, 10.0 madughamaṇim aukṣe 'panīyeyaṃ vīrud amo 'ham iti saṃspṛśataḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 21, 3.0 paścimataḥ paridhimapanayetyevaṃ dakṣiṇata uttarataśca paridhīn //
Vaitānasūtra
VaitS, 3, 11, 4.1 ardharcaśasya ṛgantaṃ praṇavenopasaṃtanoti svarādim apanīya /
Arthaśāstra
ArthaŚ, 4, 11, 8.1 yaścainān dahed apanayed vā sa tam eva daṇḍaṃ labheta sāhasam uttamaṃ vā //
ArthaŚ, 14, 3, 78.3 bhavatyapuruṣaḥ sadyo yāvat tan nāpanīyate //
Avadānaśataka
AvŚat, 11, 2.8 anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastam apanītapātraṃ nīcatarāṇy āsanāni gṛhītvā bhagavataḥ purastān niṣaṇṇā dharmaśravaṇāya /
AvŚat, 16, 3.4 anekaparyāyeṇa svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastam apanītapātraṃ nīcataram āsanaṃ gṛhītvā bhagavataḥ purastān niṣaṇṇo dharmaśravaṇāya /
AvŚat, 18, 1.5 sa rājapuruṣair nīlāmbaravasanair udyataśastraiḥ karavīramālābaddhakaṇṭheguṇo rathyāvīthīcatvaraśṛṅgāṭakeṣv anuśrāvyamāṇo dakṣiṇena nagaradvāreṇa apanīyate //
Carakasaṃhitā
Ca, Sū., 24, 23.1 nātyuṣṇaśītaṃ laghu dīpanīyaṃ rakte 'panīte hitamannapānam /
Ca, Cik., 3, 258.3 etat tailamabhyaṅgāt sadyo dāhajvaramapanayati /
Ca, Cik., 3, 259.2 madhvāranālakṣīradadhighṛtasalilasekāvagāhāśca sadyo dāhajvaramapanayanti śītasparśatvāt //
Ca, Cik., 5, 187.1 gulmasyānte dāhaḥ kaphajasyāgre 'panītaraktasya /
Ca, Cik., 1, 3, 36.2 vardhayet payasā sārdhaṃ tathaivāpanayet punaḥ //
Lalitavistara
LalVis, 8, 2.5 apanīyantāmamaṅgalyāḥ kāṇakubjabadhirāndhamūkavisaṃsthitavirūparūpā aparipūrṇendriyāḥ /
LalVis, 12, 33.3 tadyadā bodhisattvena sarvāṇyaśokabhāṇḍāni dattāni tadā sā bodhisattvamupasaṃkramya prahasitavadanā bodhisattvamevamāha kumāra kiṃ te mayāpanītaṃ yastvaṃ māṃ vimānayasi /
LalVis, 14, 7.2 tatra bhavadbhiḥ sarvāmanāpāni cāpanayitavyāni mā kumāraḥ pratikūlaṃ paśyet /
Mahābhārata
MBh, 1, 2, 160.5 yatra saṃśaptakāḥ pārtham apaninyū raṇājirāt //
MBh, 1, 49, 25.2 tataḥ sa vāsuker ghoram apanīya manojvaram /
MBh, 1, 64, 29.1 sāmātyo rājaliṅgāni so 'panīya narādhipaḥ /
MBh, 1, 93, 30.1 jñātvā tathāpanītāṃ tāṃ vasubhir divyadarśanaḥ /
MBh, 1, 131, 1.4 yuyutsum apanīyaikaṃ dhārtarāṣṭrāḥ sahodarāḥ //
MBh, 1, 142, 9.2 apanetuṃ ca yatito na caiva śakito mayā //
MBh, 1, 198, 6.2 diṣṭyā mama paraṃ duḥkham apanītaṃ mahādyute /
MBh, 3, 19, 29.2 tvayāpanīto vivaśo na jīveyaṃ kathaṃcana //
MBh, 3, 262, 13.1 tām ādāyāpaneṣyāmi tataḥ sa na bhaviṣyati /
MBh, 3, 275, 47.2 apanītaṃ tvayā duḥkham idaṃ satyaparākrama //
MBh, 4, 23, 28.1 tato māṃ te 'paneṣyanti kariṣyanti ca te priyam /
MBh, 4, 41, 2.1 dhvajaṃ siṃhaṃ rathāt tasmād apanīya mahārathaḥ /
MBh, 4, 56, 27.2 abhipatya rathair anyair apanītau padānugaiḥ //
MBh, 5, 39, 28.1 na kaścinnāpanayate pumān anyatra bhārgavāt /
MBh, 5, 39, 40.1 apanītaṃ sunītena yo 'rthaṃ pratyāninīṣate /
MBh, 5, 174, 22.2 rāmastava mahad duḥkhaṃ śokaṃ cāpanayiṣyati /
MBh, 5, 176, 5.2 apanītāsmi bhīṣmeṇa bhagavann avijānatā /
MBh, 5, 181, 1.3 mama cāpanayāmāsa śalyān kuśalasaṃmataḥ //
MBh, 6, 15, 73.2 apanītaṃ sunītaṃ vā tanmamācakṣva saṃjaya //
MBh, 6, 50, 106.2 vātāyamānais tair aśvair apanīto raṇājirāt //
MBh, 6, 50, 107.1 bhīmasenastato rājann apanīte mahāvrate /
MBh, 6, 82, 53.2 apanīya ca śalyāṃste snātvā ca vividhair jalaiḥ //
MBh, 7, 11, 24.2 apanīte tataḥ pārthe dharmarājo jitastvayā //
MBh, 7, 11, 27.2 apanīte naravyāghre kuntīputre dhanaṃjaye //
MBh, 7, 16, 5.1 apanīte tu yogena kenacicchvetavāhane /
MBh, 7, 32, 13.2 yogena kenacid rājann arjunastvapanīyatām //
MBh, 7, 75, 36.1 apanīyatsu śalyeṣu dhiṣṭhitaṃ puruṣarṣabham /
MBh, 7, 96, 41.2 vātāyamānaistair aśvair apānīyata saṃgarāt //
MBh, 7, 131, 132.2 drauṇeḥ sakāśād rājendra apaninye rathāntaram //
MBh, 7, 141, 37.2 drauṇeḥ sakāśāt saṃbhrāntastvapaninye tvarānvitaḥ //
MBh, 7, 155, 14.1 diṣṭyāpanītakavaco diṣṭyāpahṛtakuṇḍalaḥ /
MBh, 7, 158, 1.3 apanītaṃ mahat tāta tava caiva viśeṣataḥ //
MBh, 8, 68, 13.1 etad vaco madrapater niśamya svaṃ cāpanītaṃ manasā nirīkṣya /
MBh, 9, 26, 20.2 apaneṣyāmi gāndhāraṃ pātayitvā śitaiḥ śaraiḥ //
MBh, 12, 29, 15.2 śrutvāpanaya saṃtāpaṃ śṛṇu vistaraśaśca me //
MBh, 12, 112, 45.2 apanīya svayaṃ taddhi tair nyastaṃ tasya veśmani //
MBh, 12, 126, 49.2 āśām apanayasvāśu tataḥ kṛśatarīm imām //
MBh, 12, 126, 50.3 sumitro 'panayat kṣipram āśāṃ kṛśatarīṃ tadā //
MBh, 13, 95, 53.3 nṛśaṃsenāpanītāni bisānyāhārakāṅkṣiṇām //
MBh, 13, 98, 12.1 etasya tvapanītasya samādhiṃ tāta cintaya /
MBh, 15, 16, 23.1 sa rājanmānasaṃ duḥkham apanīya yudhiṣṭhirāt /
Manusmṛti
ManuS, 3, 242.2 hīnātiriktagātro vā tam apy apanayet punaḥ //
Rāmāyaṇa
Rām, Bā, 38, 9.1 ayaṃ parvaṇi vegena yajñiyāśvo 'panīyate /
Rām, Bā, 38, 25.2 ayaṃ yajñahano 'smākam anenāśvo 'panīyate //
Rām, Ay, 16, 41.2 naitat kiṃcin naraśreṣṭha manyur eṣo 'panīyatām //
Rām, Ay, 22, 1.1 sāpanīya tam āyāsam upaspṛśya jalaṃ śuci /
Rām, Ay, 77, 9.1 dṛṣṭa eva hi naḥ śokam apaneṣyati rāghavaḥ /
Rām, Ār, 46, 22.2 na tu rāmasya bhāryāṃ mām apanīyāsti jīvitam //
Rām, Ār, 54, 15.2 apaneṣyati gātrebhyaḥ śaravarṣeṇa saṃyuge //
Rām, Ār, 57, 22.1 sarvathā tv apanītaṃ te sītayā yat pracoditaḥ /
Rām, Ki, 62, 5.3 sā me 'panayate duḥkhaṃ dīptevāgniśikhā tamaḥ //
Rām, Su, 1, 116.2 prīto 'smi kṛtam ātithyaṃ manyur eṣo 'panīyatām //
Rām, Su, 19, 24.1 apaneṣyati māṃ bhartā tvattaḥ śīghram ariṃdamaḥ /
Rām, Su, 19, 26.2 gocaraṃ gatayor bhrātror apanītā tvayādhama //
Rām, Su, 32, 30.2 śūnye yenāpanītāsi tasya drakṣyasi yat phalam //
Rām, Su, 33, 70.2 apaneṣyāmi saṃtāpaṃ tavābhigamaśaṃsanāt //
Rām, Su, 34, 40.2 rāghavo 'panayed gātrāt tvadgatenāntarātmanā //
Rām, Yu, 51, 26.2 sa bandhur yo 'panīteṣu sāhāyyāyopakalpate //
Rām, Yu, 52, 10.2 śatrau hi sāhasaṃ yat syāt kim ivātrāpanīyate //
Rām, Yu, 82, 37.1 rāvaṇasyāpanītena durvinītasya durmateḥ /
Rām, Yu, 87, 3.2 duḥkham eṣo 'paneṣyāmi hatvā tau rāmalakṣmaṇau //
Rām, Yu, 106, 6.1 rāvaṇenāpanītaiṣā vīryotsiktena rakṣasā /
Saundarānanda
SaundĀ, 13, 44.1 nāpaneyaṃ tataḥ kiṃcit prakṣepyaṃ nāpi kiṃcana /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 32.2 dvitrān saviṭkān apanīya vegān meyaṃ vireke vamane tu pītam //
AHS, Sū., 22, 16.2 tam ārdrayitvāpanayet tadante 'bhyaṅgam ācaret //
AHS, Sū., 25, 19.2 sarvathāpanayed oṣṭhaṃ chidrād ūrdhvaṃ bhagandare //
AHS, Sū., 27, 43.2 srute rakte śanair yantram apanīya himāmbunā //
AHS, Sū., 27, 52.1 nātyuṣṇaśītaṃ laghu dīpanīyaṃ rakte 'panīte hitam annapānam /
AHS, Sū., 29, 25.1 kṣālayitvā kaṣāyeṇa plotenāmbho 'panīya ca /
AHS, Sū., 29, 52.2 sīvyeccalāsthiśuṣkāsratṛṇaromāpanīya tu //
AHS, Sū., 30, 20.2 nirvāpyāpanayet tīkṣṇe pūrvavat prativāpanam //
AHS, Cikitsitasthāna, 1, 147.2 vītaśītaṃ ca vijñāya tās tato 'panayet punaḥ //
AHS, Cikitsitasthāna, 14, 85.2 yathoktāṃ ghaṭikāṃ nyasyed gṛhīte 'panayecca tām //
AHS, Cikitsitasthāna, 15, 109.2 nirīkṣyāpanayed vālamalalepopalādikam //
AHS, Cikitsitasthāna, 19, 94.1 doṣe hṛte 'panīte rakte bāhyāntare kṛte śamane /
AHS, Utt., 1, 37.1 athainaṃ jātadaśanaṃ krameṇāpanayet stanāt /
AHS, Utt., 9, 36.1 apaneyam asṛk tasminn alpībhavati śoṇite /
AHS, Utt., 9, 39.1 pañcame divase sūtram apanīyāvacūrṇayet /
AHS, Utt., 18, 54.2 saptāhād āmatailāktaṃ śanairapanayet picum //
AHS, Utt., 26, 29.2 vraṇe rohati caikaikaṃ śanairapanayet kacam //
AHS, Utt., 39, 99.1 vardhayet payasā sārdhaṃ tathaivāpanayet punaḥ /
AHS, Utt., 39, 115.2 apanītatvaco rātrau timayen madirādibhiḥ //
Bodhicaryāvatāra
BoCA, 5, 29.1 tasmātsmṛtirmanodvārān nāpaneyā kadācana /
BoCA, 6, 70.2 tṛṇādau yatra sajyeta tadākṛṣyāpanīyate //
BoCA, 7, 45.1 yamapuruṣāpanītasakalacchavirārtaravo hutavahatāpavidrutakatāmraniṣiktatanuḥ /
BoCA, 8, 118.2 parṣacchāradyabhayamapyapanetuṃ janasya hi //
BoCA, 10, 13.1 āyātāyāta śīghraṃ bhayamapanayata bhrātaro jīvitāḥ smaḥ samprāpto'smākameṣa jvaladabhayakaraḥ ko 'pi cīrī kumāraḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 324.1 prākārasya tataḥ khaṇḍam apanīya jagāma sā /
BKŚS, 12, 30.2 apanītā vadhūḥ kasmād bālān mama sutād iti //
BKŚS, 18, 161.1 satuṣaiḥ kodravakaṇair apanītaṃ mamāṅgataḥ /
BKŚS, 20, 20.1 saṃtāpam apanetuṃ ca sāsāraiḥ paścimānilaiḥ /
BKŚS, 20, 26.1 apanītapidhānaiś ca praṇālair makarānanaiḥ /
BKŚS, 20, 41.1 apanītavitarkaś ca tair gataḥ stokam antaram /
BKŚS, 20, 77.1 apanītapidhānaṃ ca dṛṣṭvā taj jalabhājanam /
BKŚS, 22, 212.2 apanīya ca taṃ veṣam ācaran majjanādikam //
Daśakumāracarita
DKCar, 1, 1, 43.1 tato viracitamahena mantrinivahena viracitadaivānukūlyena kālena śibiram ānīyāpanītāśeṣaśalyo vikasitanijānanāravindo rājā sahasā viropitavraṇo 'kāri //
DKCar, 1, 1, 78.2 dayāviṣṭahṛdayo 'haṃ mantrabalena viṣavyathāmapanetumakṣamaḥ samīpakuñjeṣvauṣadhiviśeṣamanviṣya pratyāgato vyutkrāntajīvitāṃ tāṃ vyalokayam //
DKCar, 1, 2, 12.1 sa vayasyagaṇādapanīya rahasi punarenam abhāṣata rājan atīte niśānte gaurīpatiḥ svapnasaṃnihito nidrāmudritalocanaṃ vibodhya prasannavadanakāntiḥ praśrayānataṃ māmavocan mātaṅga daṇḍakāraṇyāntarālagāminyās taṭinyās tīrabhūmau siddhasādhyārādhyamānasya sphaṭikaliṅgasya paścād adripatikanyāpadapaṅkticihnitasyāśmanaḥ savidhe vidherānanamiva kimapi bilaṃ vidyate /
DKCar, 1, 4, 3.1 so 'pi kararuhairaśrukaṇānapanayannabhāṣata saumya magadhādhināthāmātyasya padmodbhavasyātmasaṃbhavo ratnodbhavo nāmāham /
DKCar, 1, 4, 6.2 tatra purato bhayaṅkarajvālākulahutabhugavagāhanasāhasikāṃ mukulitāñjalipuṭāṃ vanitāṃ kāṃcid avalokya sasaṃbhramam analād apanīya kūjantyā vṛddhayā saha matpitur abhyarṇam abhigamayya sthavirāmavocam vṛddhe bhavatyau kutratye /
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 1, 5, 25.9 evaṃ daivamānuṣabalena manorathasāphalyamupeto rājavāhanaḥ sarasamadhuraceṣṭābhiḥ śanaiḥśanairhariṇalocanāyā lajjāmapanayan suratarāgamupanayan raho viśrambhamupajanayan saṃlāpe tadanulāpapīyūṣapānalolaścitracitraṃ cittahāriṇaṃ caturdaśabhuvanavṛttāntaṃ śrāvayāmāsa //
DKCar, 2, 1, 30.1 avapi tvanīnayad apanītāśeṣaśalyam akalyasaṃdho bandhanam //
DKCar, 2, 5, 102.1 punastvadupahṛte vāsasī paridhāyāpanītadārikāveṣo jāmātā nāma bhūtvā tvāmevānugaccheyam //
DKCar, 2, 6, 62.1 tayā tu smerayāsmi kathitaḥ so 'yamāryeṇājñākaro jano 'tyarthamanugṛhītaḥ yadasminn eva janmani mānuṣaṃ vapurapanīya vānarīkariṣyate //
DKCar, 2, 6, 88.1 tānahamagatīnavasīdataḥ samāśvāsyālapiṣam apanayata me nigalabandhanam //
DKCar, 2, 6, 114.1 svamāṃsāsṛgapanītakṣutpipāsāṃ tāṃ nayannantare kamapi nikṛttapāṇipādakarṇanāsikam avanipṛṣṭhe viceṣṭamānaṃ puruṣamadrākṣīt //
DKCar, 2, 6, 158.1 pītvā cāpanītādhvaklamaḥ prahṛṣṭaḥ praklinnasakalagātraḥ sthito 'bhūt //
DKCar, 2, 6, 262.1 sā tu sāndratrāsā svameva durṇayaṃ garhamāṇā jighāṃsantīva śramaṇikāṃ tadvraṇaṃ bhavanadīrghikāyāṃ prakṣālya dattvā paṭabandhanam āmayāpadeśād aparaṃ cāpanīya nūpuraṃ śayanaparā tricaturāṇi dinānyekānte ninye //
DKCar, 2, 7, 28.0 sā ca svacchandaṃ śayānāḥ karatalālasasaṃghaṭanāpanītanidrāḥ kāścidadhigatārthāḥ sakhīrakārṣīt //
Divyāvadāna
Divyāv, 2, 85.0 bhavo gṛhapatiḥ kathayati ekaikamalātamapanayateti //
Divyāv, 2, 86.0 tairapanītam //
Divyāv, 2, 191.0 tena taṃ kāṣṭhabhāraṃ gṛhītvā tadgośīrṣacandanamapanīya vīthīṃ gatvā karapattrikayā catasraḥ khaṇḍikāḥ kṛtāḥ //
Divyāv, 2, 660.0 atha sā bhadrakanyā bhagavantamāyuṣmantaṃ ca mahāmaudgalyāyanaṃ sukhopaniṣaṇṇaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastam apanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya //
Divyāv, 3, 196.0 anekaparyāyeṇa śucinā khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya praṇidhānaṃ kartumārabdhaḥ anenāhaṃ bhadanta kuśalamūlena rājā syāṃ cakravartīti //
Divyāv, 3, 212.0 anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastena saṃtarpya saṃpravārya ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya sarvamimaṃ lokaṃ maitreṇāṃśena sphuritvā praṇidhānaṃ kartumārabdhaḥ anenāhaṃ kuśalamūlena śāstā loke bhaveyaṃ tathāgato 'rhan samyaksambuddha iti //
Divyāv, 7, 19.0 anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 7, 41.0 sā tāmapanetumārabdhā //
Divyāv, 7, 98.0 atha rājā prasenajit kauśalo 'nekaparyāyeṇa buddhapramukhaṃ bhikṣusaṃghaṃ śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastāt niṣaṇṇo dharmaśravaṇāya //
Divyāv, 8, 83.0 niṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcatarāṇyāsanāni gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya //
Divyāv, 12, 68.1 tadantarā pañca kakudānyapanīya tadyathā uṣṇīṣaṃ chatraṃ khaḍgamaṇiṃ vālavyajanaṃ citre copānahau sa pañca kakudānyapanīya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 12, 68.1 tadantarā pañca kakudānyapanīya tadyathā uṣṇīṣaṃ chatraṃ khaḍgamaṇiṃ vālavyajanaṃ citre copānahau sa pañca kakudānyapanīya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 13, 232.1 anāthapiṇḍado gṛhapatiḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā praṇītena khādanīyabhojanīyena svahastena saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 13, 335.1 anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya //
Divyāv, 13, 469.1 anekaparyāyeṇa svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 13, 473.1 kimidānīmeṣa śakto durbhuktasyāpi viṣamapanetum no bhadanta iti //
Divyāv, 18, 258.1 yadi ca bhagavatā mamaivaikasyārthe 'nuttarā samyaksambodhiradhigatā syāt tanmahaddhi upakṛtaṃ syāt prāgevānekeṣāṃ sattvasahasrāṇāmapāyagatigamanamapanayati //
Divyāv, 19, 298.1 tena chatradaṇḍādapanīya sā yamalī darśitā //
Divyāv, 19, 378.1 jyotiṣkaḥ kathayati deva kasyārthe upānahau apanayasīti sa kathayati kumāra pānīyamuttartavyamiti //
Divyāv, 19, 494.1 anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Kirātārjunīya
Kir, 2, 36.1 apaneyam udetum icchatā timiraṃ roṣamayaṃ dhiyā puraḥ /
Kir, 2, 42.2 janavan na bhavantam akṣamā nayasiddher apanetum arhati //
Kir, 5, 46.1 saktiṃ lavād apanayatyanile latānāṃ vairocanairdviguṇitāḥ sahasā mayūkhaiḥ /
Kāmasūtra
KāSū, 5, 3, 13.12 aṅgasaṃdaṃśena ca pīḍitaṃ cirād apanayati /
KāSū, 7, 1, 3.8 ṣaḍbhir māsair apanītāni devakāntam anulepanaṃ vaśīkaraṇaṃ cetyācakṣate /
Liṅgapurāṇa
LiPur, 1, 96, 96.2 tadā tadāpanetavyaṃ tvayaiva parameśvara //
Matsyapurāṇa
MPur, 11, 17.2 kledaṃ ca rudhiraṃ caiva vatsāyam apaneṣyati //
MPur, 11, 27.2 apaneṣyāmi te tejo yantre kṛtvā divākara //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 14, 2.0 taduta yasya sāṃnidhyād ayaṃ brāhmaṇaḥ paridṛṣṭārtho'pi bhūtvā duṣṭāśvatararathasthānīyair dehendriyādibhir apanīyate apahriyate tad amāhātmyam //
Suśrutasaṃhitā
Su, Sū., 11, 11.7 tata eva kṣārodakāt kuḍavamadhyardhaṃ vāpanayet /
Su, Sū., 13, 21.1 daṃśe todakaṇḍuprādurbhāvair jānīyācchuddhamiyamādatta iti śuddhamādadānāmapanayet atha śoṇitagandhena na muñcenmukhamasyāḥ saindhavacūrṇenāvakiret //
Su, Sū., 27, 12.2 sirāsnāyuvilagnaṃ śalākādibhir vimocyāpanayet śvayathugrastavāraṅgaṃ samavapīḍya śvayathuṃ durbalavāraṅgaṃ kuśādibhir baddhvā //
Su, Śār., 10, 12.1 atha jātasyolbamapanīya mukhaṃ ca saindhavasarpiṣā viśodhya ghṛtāktaṃ mūrdhni picuṃ dadyāt tato nābhināḍīmaṣṭāṅgulamāyamya sūtreṇa baddhvā chedayet tatsūtraikadeśaṃ ca kumārasya grīvāyāṃ samyag badhnīyāt //
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 33, 28.1 yathaudakānāmudake 'panīte carasthirāṇāṃ bhavati praṇāśaḥ /
Su, Cik., 38, 5.1 tato netramapanīya triṃśanmātrāḥ pīḍanakālādupekṣyottiṣṭhetyāturaṃ brūyāt /
Su, Cik., 40, 52.1 tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malam upahanti manaḥprasādaṃ ca karoti prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo vā na bādhate vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito dṛṣṭiṃ prasādayati bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati vāntenāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti //
Su, Utt., 39, 280.2 prahlādaṃ cāsya vijñāya tāḥ strīrapanayet punaḥ //
Su, Utt., 39, 293.1 prahlādaṃ cāsya vijñāya tāḥ strīrapanayet punaḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.58 nāpi pramāṇaniścito gṛhabhāvaḥ pākṣikam asya gṛhasattvaṃ pratikṣipan sattvam api pratikṣeptuṃ sāṃśayikatvaṃ cāpanetum arhatīti yuktam /
Tantrākhyāyikā
TAkhy, 1, 51.1 taṃ ca dṛṣṭvā pratyutpannamatiḥ kauśalād ākalpam apanīya pūrvaprakṛtam eva veṣam āsthāya pādaśaucaśayanādyārambham akarot //
TAkhy, 1, 433.1 saiva no duḥkham apaneṣyati //
TAkhy, 1, 527.1 evaṃ matvaikākī bhūtvā tām arthamātrām apanīya pradeśaṃ samīkṛtya māsātikrānte kāle dharmabuddhim abhihitavān //
TAkhy, 2, 367.1 yo mamaitāṃ rujam apanayati tasyāham akṛśāṃ pūjāṃ kariṣyāmīti //
TAkhy, 2, 392.1 māṃ cāpanīyābhyajya prabhūtenāmbhasā prakṣālitaśarīraṃ kṛtvārakṣipuruṣādhiṣṭhitaṃ tatraiva vane pratimuktavān //
Viṣṇupurāṇa
ViPur, 4, 6, 44.1 śayanasamīpe mamoraṇakadvayaṃ putrabhūtaṃ nāpaneyam //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 11.1, 2.1 yathā vastrāṇāṃ sthūlo malaḥ pūrvaṃ nirdhūyate paścāt sūkṣmo yatnenopāyena vāpanīyate tathā svalpapratipakṣāḥ sthūlā vṛttayaḥ kleśānāṃ sūkṣmās tu mahāpratipakṣā iti //
YSBhā zu YS, 2, 13.1, 2.1 yathā tuṣāvanaddhāḥ śālitaṇḍulā adagdhabījabhāvāḥ prarohasamarthā bhavanti nāpanītatuṣā dagdhabījabhāvā vā tathā kleśāvanaddhaḥ karmāśayo vipākaprarohī bhavati nāpanītakleśo na prasaṃkhyānadagdhakleśabījabhāvo veti //
YSBhā zu YS, 2, 13.1, 2.1 yathā tuṣāvanaddhāḥ śālitaṇḍulā adagdhabījabhāvāḥ prarohasamarthā bhavanti nāpanītatuṣā dagdhabījabhāvā vā tathā kleśāvanaddhaḥ karmāśayo vipākaprarohī bhavati nāpanītakleśo na prasaṃkhyānadagdhakleśabījabhāvo veti //
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 16.1 nirmālyadāma paribhuktamanojñagandhaṃ mūrdhno 'panīya ghananīlaśiroruhāntāḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 9, 25.2 utthāya viśvavijayāya ca no viṣādaṃ mādhvyā girāpanayatāt puruṣaḥ purāṇaḥ //
BhāgPur, 10, 2, 38.1 diṣṭyā hare 'syā bhavataḥ pado bhuvo bhāro 'panītastava janmaneśituḥ /
Bhāratamañjarī
BhāMañj, 8, 142.1 samare karṇasaṃtrāsaṃ yo 'smākamapaneṣyati /
BhāMañj, 15, 38.1 apanītasitacchattracāmarāḥ pādacāriṇaḥ /
Gītagovinda
GītGov, 12, 6.2 viraham iva apanayāmi payodhararodhakam urasi dukūlam //
Hitopadeśa
Hitop, 2, 83.6 karaṭako brūte yady evaṃ tadā kim punaḥ svāmitrāsas tatraiva kim iti nāpanītaḥ /
Kathāsaritsāgara
KSS, 3, 3, 52.2 lajjoparāgaṃ devyāśca samam evāpanītavān //
KSS, 3, 4, 114.1 taṃ cāpanītaparyāṇaṃ tadīyaṃ turagottamam /
Mukundamālā
MukMā, 1, 5.1 nāhaṃ vande tava caraṇayordvandvamadvandvahetoḥ kumbhīpākaṃ gurumapi hare nārakaṃ nāpanetum /
Mṛgendratantra
MṛgT, Vidyāpāda, 9, 21.1 vemādināpanīyātha paṭavyaktiḥ prakāśyate /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 2.0 yo yad vyapāsyāpanīya tādṛgvidhaḥ kriyate abhivyaktaśivabhāvaḥ sampadyate so 'ṇuśabdavācyo jñeyaḥ aṇuḥ sann apavṛjyata iti yāvat //
Rasahṛdayatantra
RHT, 14, 5.2 apanīya tato'ṅgārān svabhāvaśītāṃ kaṭorikāṃ matvā //
RHT, 19, 47.2 ityapanīya niṣiddhaṃ rasarāje dhīmatā kāryam //
Rasaratnasamuccaya
RRS, 12, 78.1 tatra cotkvathitaṃ toyam apanīyāparaṃ kṣipet /
RRS, 12, 80.2 tasmādākṛṣya tailāktaṃ tailaṃ piṣṭvāpanīya ca //
Rasendracūḍāmaṇi
RCūM, 15, 27.1 dvādaśaitān mahādoṣān apanīya rasaṃ dadet /
Rājanighaṇṭu
RājNigh, Āmr, 107.2 dāhādhmānabhramādīn apanayati parā tarpaṇī pakvaśuṣkā drākṣā sukṣīṇavīryān api madanakalākelidakṣān vidhatte //
RājNigh, 12, 90.2 apanayati keśadoṣān ātanute saṃtataṃ ca saugandhyam //
RājNigh, Pānīyādivarga, 64.1 apanayati pavanadoṣaṃ dalayati kaphamāśu nāśayatyarucim /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 100.2, 2.0 tathaiva daśapaippalikaṃ dinaṃ payasā sahāpanayet //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 1.0 hāridaśvāḥ sūryasaṃbandhino 'ṃśavo raśmayo vo yuṣmākaṃ kṛcchrāṇi duḥkhāni harantvapanayantu //
Āryāsaptaśatī
Āsapt, 2, 46.1 apanītanikhilatāpāṃ subhaga svakareṇa vinihitāṃ bhavatā /
Āsapt, 2, 137.1 upanīya priyamasamayavidaṃ ca me dagdhamānam apanīya /
Āsapt, 2, 301.1 nijakāyacchāyāyāṃ viśramya nidāghavipadam apanetum /
Āsapt, 2, 416.2 āvartapatitanaukāyitam anayā vinayam apanīya //
Āsapt, 2, 516.2 piśunena so 'panītaḥ sahasā patatā jaleneva //
Śukasaptati
Śusa, 7, 8.2 apanayatyanyatāpaṃ candanatarukaḥ sahasrakaṇḍo 'pi //
Haribhaktivilāsa
HBhVil, 2, 228.2 tato 'panīya dṛgbandhaṃ puraḥ śiṣyaṃ niveśya ca /
HBhVil, 3, 130.3 utthāya viśvavijayāya ca no viṣādaṃ mādhvyā girāpanayatāt puruṣaḥ purāṇaḥ //
Haṃsadūta
Haṃsadūta, 1, 23.2 śanaistāpaṃ tāsāṃ kṣaṇamapanayan yāsyati bhavān avaśyaṃ kālindīsalilaśiśiraiḥ pakṣapavanaiḥ //
Mugdhāvabodhinī
MuA zu RHT, 14, 8.1, 15.0 tato'nantaraṃ kaṭorikāṃ svabhāvaśītalāṃ svato himāṃ matvā jñātvā punaraṅgārānapanīya apasārya kaṭorikāmutkhanya raso grāhya iti śeṣaḥ āgamiślokasaṃbandhāt //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 79.1 atha khalu sa gṛhapatiḥ svakānniveśanādavatīrya apanayitvā mālyābharaṇāny apanayitvā mṛdukāni vastrāṇi caukṣāṇyudārāṇi malināni vastrāṇi prāvṛtya dakṣiṇena pāṇinā piṭakaṃ parigṛhya pāṃsunā svagātraṃ dūṣayitvā dūrata eva sambhāṣamāṇo yena sa daridrapuruṣastenopasaṃkrāmet //
SDhPS, 4, 79.1 atha khalu sa gṛhapatiḥ svakānniveśanādavatīrya apanayitvā mālyābharaṇāny apanayitvā mṛdukāni vastrāṇi caukṣāṇyudārāṇi malināni vastrāṇi prāvṛtya dakṣiṇena pāṇinā piṭakaṃ parigṛhya pāṃsunā svagātraṃ dūṣayitvā dūrata eva sambhāṣamāṇo yena sa daridrapuruṣastenopasaṃkrāmet //