Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Kāmasūtra
Matsyapurāṇa
Ayurvedarasāyana
Bhāgavatapurāṇa
Rājanighaṇṭu
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 7, 84, 2.2 apānudo janam amitrayantam uruṃ devebhyo akṛṇor u lokam //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 7, 15.2 sa mṛtyupāśād apanudya ghorād ihāyuṣeṇo ghṛtam attu devaḥ svāhā //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 4, 11.2 āpas te tad vanaspate apanudantu śundhanīr iti //
Gopathabrāhmaṇa
GB, 1, 2, 17, 3.0 tad atrir apanunoda //
GB, 2, 3, 19, 17.0 tad atrir apanunoda //
Jaiminīyabrāhmaṇa
JB, 1, 102, 30.0 yat parācīm apanudan gāyed vācaṃ pradhamed vāg asmād apakrāmukā syāt //
JB, 1, 260, 30.0 yat parācīm apanudan gāyed vācaṃ pradhamed vāg asmād apakrāmukā syāt //
Kauśikasūtra
KauśS, 6, 2, 40.0 ud asya śyāvāv itīṣīkāñjimaṇḍūkaṃ nīlalohitābhyāṃ sūtrābhyāṃ sakakṣaṃ baddhvoṣṇodake vyādāya pratyāhuti maṇḍūkam apanudatyabhinyubjati //
KauśS, 9, 6, 20.3 sa me jarāṃ rogam apanudya śarīrād anāmayaidhi mā riṣāma indo iti //
KauśS, 13, 6, 2.10 sarvapāpmānam apanudyāsmad amitrān me dviṣato 'nuvidhyatu /
Kātyāyanaśrautasūtra
KātyŚS, 10, 7, 14.0 srugvyūhanam agner vanaspater indrasya vasumato rudravata ādityavata ṛbhumato vibhumato vājavato bṛhaspatimato viśvadevyāvataḥ somasyojjitim ity agnir vanaspatir indro vasumān rudravān ādityavān ṛbhumān vibhumān vājavān bṛhaspatimān viśvadevyāvānt somas tam apanudantv iti //
Kāṭhakasaṃhitā
KS, 6, 4, 27.0 havirbhūtam eva yajamānam apanudate //
KS, 8, 4, 90.0 so 'surān brahmaṇāpānudata //
KS, 10, 7, 47.0 te 'surāñ jitvā rakṣāṃsy apānudanta //
KS, 10, 7, 54.0 yat pratīkavate yāny eva paścād rakṣāṃsy āsaṃs tāni tenāpānudanta //
KS, 10, 7, 62.0 ya evāsya paścād bhrātṛvyas taṃ tenāpanudate //
KS, 20, 6, 10.0 ya evāsya paścād bhrātṛvyas tam anayāpanudate //
KS, 21, 2, 4.0 ya evāsya paścād bhrātṛvyas taṃ tayāpanudate //
KS, 21, 4, 47.0 ya evāsya paścād bhrātṛvyas taṃ tenāpanudate //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 12, 1.1 apanuttau śaṇḍāmarkau saha tena yaṃ dviṣmo 'chinnasya te deva soma dakṣasya rāyaspoṣasya suvīryasyābhigrahītāraḥ syāma //
MS, 1, 9, 8, 10.0 tena vā enān apānudanta //
Taittirīyasaṃhitā
TS, 1, 7, 4, 14.1 darśapūrṇamāsābhyām asurān apānudanta //
TS, 1, 7, 4, 18.1 darśapūrṇamāsābhyām bhrātṛvyān apanudate //
TS, 5, 1, 8, 65.1 mṛtyum evāsmād apanudati //
TS, 5, 7, 3, 1.5 tān devā iṣvā ca vajreṇa cāpānudanta /
TS, 5, 7, 3, 1.6 yad vajriṇīr upadadhātīṣvā caiva tad vajreṇa ca yajamāno bhrātṛvyān apanudate /
TS, 6, 2, 7, 38.0 tān indraghoṣo vasubhiḥ purastād apānudata manojavāḥ pitṛbhir dakṣiṇataḥ pracetā rudraiḥ paścād viśvakarmādityair uttarataḥ //
TS, 6, 3, 1, 4.3 yāḥ pratīcīr ye paścād asurā āsan tāṃs tābhir apānudanta /
TS, 6, 4, 10, 11.0 tau devā apanudyātmana indrāyājuhavuḥ //
TS, 6, 4, 10, 12.0 apanuttau śaṇḍāmarkau sahāmuneti brūyād yaṃ dviṣyāt //
TS, 6, 4, 10, 13.0 yam eva dveṣṭi tenainau sahāpanudate //
TS, 6, 4, 10, 29.0 yāḥ pratīcīr ye paścād asurā āsan tāṃs tābhir apānudanta //
TS, 6, 6, 4, 25.0 tān devā upaśayenaivāpānudanta //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 15.2 agnīṣomau tam apanudatāṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo vājasyainaṃ prasavenāpohāmi /
VSM, 2, 15.4 indrāgnī tam apanudatāṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo vājasyainaṃ prasavenāpohāmi //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 8, 4.2 sa me jarāṃ rogam apanudya śarīrād amā ma edhi mā mṛdhā na indreti hṛdayadeśam abhimṛśati //
Ṛgveda
ṚV, 10, 180, 3.2 apānudo janam amitrayantam uruṃ devebhyo akṛṇor u lokam //
Mahābhārata
MBh, 1, 212, 1.76 iti cintayamānānāṃ pārtho duḥkham apānudat /
MBh, 5, 94, 27.2 kadarthīkṛtya sa munir iṣīkābhir apānudat //
MBh, 6, BhaGī 2, 8.1 na hi prapaśyāmi mamāpanudyādyacchokamucchoṣaṇamindriyāṇām /
MBh, 7, 8, 8.2 jātarūpapariṣkāraṃ nādya śokam apānude //
MBh, 7, 9, 20.1 kaccinnāpānudad droṇād iṣubhir vo dhanaṃjayaḥ /
MBh, 7, 42, 9.1 yudhiṣṭhiraṃ ca saptatyā tataḥ śeṣān apānudat /
MBh, 7, 48, 35.2 dharmarājo yudhāṃ śreṣṭho bruvan duḥkham apānudat //
MBh, 7, 52, 33.3 apānudad bhayaṃ pārthād yuddhāya ca mano dadhe //
MBh, 12, 28, 1.3 jyeṣṭhasya pāṇḍuputrasya vyāsaḥ śokam apānudat //
MBh, 12, 51, 18.2 prabrūhi dharmārthasamādhiyuktam arthyaṃ vaco 'syāpanudāsya śokam //
MBh, 13, 123, 5.2 tapasaiva cāpanuded yaccānyad api duṣkṛtam //
MBh, 14, 61, 4.1 ācchādya ca mahābāhur dhanatṛṣṇām apānudat /
Kāmasūtra
KāSū, 2, 1, 11.1 sātatyāt tvasyāḥ puruṣeṇa kaṇḍūtir apanudyate //
KāSū, 2, 1, 15.1 saṃyoge yoṣitaḥ puṃsā kaṇḍūtir apanudyate /
KāSū, 3, 2, 16.5 tatra tām apanudya prativacanārtham abhyarthyamānā tūṣṇīm āsīta /
KāSū, 4, 1, 12.1 paricārikām apanudya svayaṃ pādau prakṣālayet //
KāSū, 5, 3, 10.4 jāgratī tvapanuded bhūyo 'bhiyogākāṅkṣiṇī //
Matsyapurāṇa
MPur, 48, 81.2 tasmāttubhyaṃ tamo dīrghamāghrāyāpanudāmi vai //
MPur, 48, 82.2 jarāṃ mṛtyuṃ tamaścaiva āghrāyāpanudāmi te //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 16.2, 5.0 siddham artham apanudati vīryamiti //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 36.1 yo vai mamātibharam āsuravaṃśarājñāmakṣauhiṇīśatam apānudadātmatantraḥ /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 41.2 sṛjati kila śirorujādidoṣān apanudate 'pi ca pāriyātrajātā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 176, 15.3 kṛtvā tu tasya tadrogam apānudata śaṅkaraḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 9, 5.0 anuyājeṣv iṣṭeṣu vyūhitasrucāv agner agnīṣomayor ujjitim anūjjeṣaṃ vājasya mā prasavena prohāmīty uttānena dakṣiṇena juhūṃ prācīm agnir agnīṣomau tam apanudantu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo vājasya enaṃ prasavena apohāmīti nīcā savyenopabhṛtaṃ pratīcīm //