Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Drāhyāyaṇaśrautasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Ṛgveda
Suśrutasaṃhitā

Aitareyabrāhmaṇa
AB, 1, 13, 5.0 athem ava sya vara ā pṛthivyā iti devayajanaṃ vai varam pṛthivyai devayajana evainaṃ tad avasāyayaty āre śatrūn kṛṇuhi sarvavīra iti dviṣantam evāsmai tatpāpmānam bhrātṛvyam apabādhate 'dharam pādayati //
AB, 8, 27, 2.0 tasya rājā mitram bhavati dviṣantam apabādhate yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
Atharvaveda (Śaunaka)
AVŚ, 12, 3, 15.1 vanaspatiḥ saha devair na āgan rakṣaḥ piśācāṁ apabādhamānaḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 2, 9.3 sārātimapabādhatāṃ dviṣantaṃ taijanitvagiti //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 9.0 ācāntam utthāpyottarato 'gneḥ prāco darbhān āstīrya teṣvakṣatam aśmānam atyādhāya tatrainaṃ dakṣiṇena pādenāśmānam adhiṣṭhāpayed imam aśmānam ārohāśmeva tvaṃ sthiro bhava dviṣantam apabādhasva mā ca tvā dviṣato vadhīd iti //
Jaiminīyabrāhmaṇa
JB, 1, 93, 11.0 āre bādhasva ducchunām ity ārād evaitena dviṣantaṃ pāpmānaṃ bhrātṛvyam avāñcam apabādhate //
Kauṣītakibrāhmaṇa
KauṣB, 10, 4, 8.0 tasmād eṣa vajrodyato yajñavāstau tiṣṭhed evāsurarakṣasānyapaghnann apabādhamāno yajñaṃ caiva yajamānaṃ cābhigopāyann iti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 3, 6.2 vaiśvānaro 'dabdhas tanūpā apabādhatāṃ duritāni viśvā //
MS, 2, 10, 4, 7.1 bṛhaspate paridīyā rathena rakṣohāmitraṃ apabādhamānaḥ /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 21.1 agne sapatnāṁ apabādhamānaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 3, 1, 42.1 apabāḍhaṃ rakṣo 'pabāḍho 'ghaśaṃso 'pabāḍhā yātudhānā iti sphyenotkaram apidhatte //
VārŚS, 1, 3, 1, 42.1 apabāḍhaṃ rakṣo 'pabāḍho 'ghaśaṃso 'pabāḍhā yātudhānā iti sphyenotkaram apidhatte //
VārŚS, 1, 3, 1, 42.1 apabāḍhaṃ rakṣo 'pabāḍho 'ghaśaṃso 'pabāḍhā yātudhānā iti sphyenotkaram apidhatte //
VārŚS, 2, 2, 5, 7.8 vaiśvānaro 'dabdhas tanūpā apabādhatāṃ duritāni viśvā /
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 9, 4.2 irām u ha praśaṃsaty anirām apabādhatām iti vā //
Ṛgveda
ṚV, 10, 103, 4.1 bṛhaspate pari dīyā rathena rakṣohāmitrāṁ apabādhamānaḥ /
Suśrutasaṃhitā
Su, Sū., 27, 13.1 hṛdayamabhito vartamānaṃ śalyaṃ śītajalādibhir udvejitasyāpahared yathāmārgaṃ durupaharamanyato 'pabādhyamānaṃ pāṭayitvoddharet //