Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 26, 15.1 tatasteṣvapayāteṣu pitaraṃ vinatātmajaḥ /
MBh, 1, 74, 6.9 tasyaitānyapayāsyanti krodhaśīlasya niścitam //
MBh, 1, 190, 1.4 na vai śakyaṃ vihitasyāpayātuṃ tad evedam upapannaṃ vidhānam //
MBh, 2, 63, 19.2 gāndhāriputrasya vaco niśamya dharmād asmāt kuravo māpayāta //
MBh, 2, 63, 26.1 evam uktvā dhṛtarāṣṭro manīṣī hitānveṣī bāndhavānām apāyāt /
MBh, 3, 6, 9.1 samāhūtaḥ kenacid ādraveti nāhaṃ śakto bhīmasenāpayātum /
MBh, 3, 17, 16.2 apāyāj javanair aśvaiḥ sāmbabāṇaprapīḍitaḥ //
MBh, 3, 19, 4.1 nātidūrāpayāte tu rathe rathavarapraṇut /
MBh, 3, 19, 8.1 so 'payāmi śanair vīra balavān eṣa pāpakṛt /
MBh, 3, 19, 9.2 rakṣitavyo rathī nityam iti kṛtvāpayāmy aham //
MBh, 3, 19, 10.2 nasamaṃ raukmiṇeyāhaṃ raṇaṃ matvāpayāmy aham //
MBh, 3, 19, 17.1 apayātaṃ hataṃ pṛṣṭhe bhītaṃ raṇapalāyinam /
MBh, 3, 19, 19.2 apayātaṃ raṇāt saute sāmbaś ca samitiṃjayaḥ //
MBh, 3, 19, 31.2 apayāto raṇād bhītaḥ pṛṣṭhato 'bhyāhataḥ śaraiḥ //
MBh, 3, 19, 32.2 apayātaṃ raṇaṃ hitvā yathā kāpuruṣaṃ tathā //
MBh, 3, 20, 4.2 kaśmalābhihato vīra tato 'ham apayātavān //
MBh, 3, 213, 15.1 apayāte 'sure tasmiṃs tāṃ kanyāṃ vāsavo 'bravīt /
MBh, 3, 241, 6.2 sūtaputro 'payād bhīto gandharvāṇāṃ tadā raṇāt /
MBh, 3, 255, 35.1 tatas tad vidrutaṃ sainyam apayāte jayadrathe /
MBh, 4, 49, 10.2 apātayad dhvajam asya pramathya chinnadhvajaḥ so 'pyapayājjavena //
MBh, 4, 50, 1.2 apayāte tu rādheye duryodhanapurogamāḥ /
MBh, 4, 53, 69.1 sa tu labdhvāntaraṃ tūrṇam apāyājjavanair hayaiḥ /
MBh, 4, 55, 13.2 idānīm eva tāvat tvam apayāto raṇānmama /
MBh, 4, 56, 22.2 so 'payāto raṇaṃ hitvā pārthabāṇaprapīḍitaḥ //
MBh, 5, 56, 53.1 saṃgrāmād apayātānāṃ bhagnānāṃ śaraṇaiṣiṇām /
MBh, 5, 181, 16.1 tato mām apayātaṃ vai bhṛśaṃ viddham acetasam /
MBh, 6, 73, 45.2 apāyād drupado rājan pūrvavairam anusmaran //
MBh, 6, 93, 8.1 bhīṣmaḥ śāṃtanavastūrṇam apayātu mahāraṇāt /
MBh, 6, 100, 24.2 apāyājjavanair aśvaiḥ pūrvavairam anusmaran //
MBh, 7, 16, 10.2 athāpayāti saṃgrāmād vijayāt tad viśiṣyate //
MBh, 7, 20, 17.2 apāyājjavanair aśvair droṇāt trasto yudhiṣṭhiraḥ //
MBh, 7, 20, 46.2 apāyājjavanair aśvaiḥ pāñcālyo droṇam abhyayāt //
MBh, 7, 29, 27.2 apāyājjavanair aśvaiḥ śakuniḥ prākṛto yathā //
MBh, 7, 40, 8.2 apāyājjavanair aśvaistato 'nīkam abhidyata //
MBh, 7, 48, 40.2 apayātā mahārāja glāniṃ prāptā vicetasaḥ //
MBh, 7, 50, 59.2 apāyācchastram utsṛjya kopaduḥkhasamanvitaḥ //
MBh, 7, 81, 46.2 apāyājjavanair aśvaiḥ kuntīputro yudhiṣṭhiraḥ //
MBh, 7, 86, 34.1 mayi cāpyapayāte vai gacchamāne 'rjunaṃ prati /
MBh, 7, 114, 84.2 karṇo bhīmād apāyāsīd rathena mahatā drutam //
MBh, 7, 122, 11.2 aśvatthāmāpyapāyāsīt pāṇḍaveyād rathāntaram //
MBh, 7, 131, 14.3 apayāsyasi cet tyaktvā tato mukto bhaviṣyasi //
MBh, 7, 140, 40.2 apāyāsīd raṇāt tūrṇaṃ dharmaputro yudhiṣṭhiraḥ //
MBh, 7, 165, 71.2 aśaknuvann avasthātum apāyāt tanayastava //
MBh, 7, 165, 76.2 parigṛhya mahāsenāṃ sūtaputro 'payād bhayāt //
MBh, 7, 165, 77.2 madrāṇām īśvaraḥ śalyo vīkṣamāṇo 'payād bhayāt //
MBh, 8, 16, 4.3 paśyātimānyaṃ rājānam apayātāṃś ca pāṇḍavān //
MBh, 8, 38, 23.2 apayātas tatas tūrṇaṃ śikhaṇḍī rājasattama //
MBh, 8, 39, 36.2 pārtho 'payātaḥ śīghraṃ vai vihāya mahatīṃ camūm //
MBh, 8, 39, 37.1 apayāte tatas tasmin dharmaputre yudhiṣṭhire /
MBh, 8, 41, 1.3 paśya kauravya rājānam apayātāṃś ca pāṇḍavān //
MBh, 8, 44, 23.2 apayātas tatas tūrṇaṃ śikhaṇḍī jayatāṃ varaḥ //
MBh, 8, 44, 49.1 tato 'pāyān nṛpas tatra bhīmasenasya gocarāt /
MBh, 8, 44, 51.2 tato 'pāyād rathenaiva yudhāmanyur mahārathaḥ //
MBh, 8, 45, 58.2 apayāta ito rājā dharmaputro yudhiṣṭhiraḥ /
MBh, 8, 45, 63.2 etān ahatvā na mayā tu śakyam ito 'payātuṃ ripusaṃghagoṣṭhāt //
MBh, 8, 48, 15.2 tat te śramo rājaputrābhaviṣyan na saṃgrāmād apayātuṃ durātman //
MBh, 8, 49, 4.1 apayāto 'si kaunteya rājā draṣṭavya ity api /
MBh, 8, 55, 68.3 apāyāj javanair aśvaiḥ sāpekṣo mātulaṃ prati //
MBh, 8, 57, 35.2 nāhatvā yudhi tau vīrāv apayāsye kathaṃcana //
MBh, 8, 66, 1.2 tato 'payātāḥ śarapātamātram avasthitāḥ kuravo bhinnasenāḥ /
MBh, 8, 67, 35.3 dṛṣṭvā śayānaṃ bhuvi madrarājaś chinnadhvajenāpayayau rathena //
MBh, 9, 18, 55.1 nātidūrāpayātaṃ tu kṛtabuddhiṃ palāyane /
MBh, 9, 22, 55.2 ṣaṭsahasrair hayaiḥ śiṣṭair apāyācchakunistataḥ //
MBh, 9, 22, 56.2 ṣaṭsahasrair hayaiḥ śiṣṭair apāyācchrāntavāhanam //
MBh, 9, 26, 24.1 nāpayāti bhayāt kṛṣṇa saṃgrāmād yadi cenmama /
MBh, 9, 29, 60.2 apayāsyāmahe tāvad anujānātu no bhavān //
MBh, 9, 30, 1.2 tatasteṣvapayāteṣu ratheṣu triṣu pāṇḍavāḥ /
MBh, 9, 39, 25.2 na cāsya niyamād buddhir apayāti mahātmanaḥ //
MBh, 12, 93, 8.2 kṣipram evāpayāto 'smād ubhau prathamamadhyamau //