Occurrences

Arthaśāstra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kātyāyanasmṛti
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Spandakārikānirṇaya
Āryāsaptaśatī
Haribhaktivilāsa

Arthaśāstra
ArthaŚ, 14, 3, 51.2 apayāntu ca sarvāṇi vaśatāṃ yāntu me sadā //
Buddhacarita
BCar, 4, 40.1 apayāntaṃ tathaivānyā babandhurmālyadāmabhiḥ /
BCar, 7, 35.2 deśādanāryair abhibhūyamānānmaharṣayo dharmam ivāpayāntam //
Mahābhārata
MBh, 1, 26, 15.1 tatasteṣvapayāteṣu pitaraṃ vinatātmajaḥ /
MBh, 1, 74, 6.9 tasyaitānyapayāsyanti krodhaśīlasya niścitam //
MBh, 1, 190, 1.4 na vai śakyaṃ vihitasyāpayātuṃ tad evedam upapannaṃ vidhānam //
MBh, 2, 63, 19.2 gāndhāriputrasya vaco niśamya dharmād asmāt kuravo māpayāta //
MBh, 2, 63, 26.1 evam uktvā dhṛtarāṣṭro manīṣī hitānveṣī bāndhavānām apāyāt /
MBh, 3, 6, 9.1 samāhūtaḥ kenacid ādraveti nāhaṃ śakto bhīmasenāpayātum /
MBh, 3, 17, 16.2 apāyāj javanair aśvaiḥ sāmbabāṇaprapīḍitaḥ //
MBh, 3, 19, 4.1 nātidūrāpayāte tu rathe rathavarapraṇut /
MBh, 3, 19, 8.1 so 'payāmi śanair vīra balavān eṣa pāpakṛt /
MBh, 3, 19, 9.2 rakṣitavyo rathī nityam iti kṛtvāpayāmy aham //
MBh, 3, 19, 10.2 nasamaṃ raukmiṇeyāhaṃ raṇaṃ matvāpayāmy aham //
MBh, 3, 19, 17.1 apayātaṃ hataṃ pṛṣṭhe bhītaṃ raṇapalāyinam /
MBh, 3, 19, 19.2 apayātaṃ raṇāt saute sāmbaś ca samitiṃjayaḥ //
MBh, 3, 19, 31.2 apayāto raṇād bhītaḥ pṛṣṭhato 'bhyāhataḥ śaraiḥ //
MBh, 3, 19, 32.2 apayātaṃ raṇaṃ hitvā yathā kāpuruṣaṃ tathā //
MBh, 3, 20, 4.2 kaśmalābhihato vīra tato 'ham apayātavān //
MBh, 3, 213, 15.1 apayāte 'sure tasmiṃs tāṃ kanyāṃ vāsavo 'bravīt /
MBh, 3, 241, 6.2 sūtaputro 'payād bhīto gandharvāṇāṃ tadā raṇāt /
MBh, 3, 255, 35.1 tatas tad vidrutaṃ sainyam apayāte jayadrathe /
MBh, 4, 49, 10.2 apātayad dhvajam asya pramathya chinnadhvajaḥ so 'pyapayājjavena //
MBh, 4, 50, 1.2 apayāte tu rādheye duryodhanapurogamāḥ /
MBh, 4, 53, 69.1 sa tu labdhvāntaraṃ tūrṇam apāyājjavanair hayaiḥ /
MBh, 4, 55, 13.2 idānīm eva tāvat tvam apayāto raṇānmama /
MBh, 4, 56, 22.2 so 'payāto raṇaṃ hitvā pārthabāṇaprapīḍitaḥ //
MBh, 5, 56, 53.1 saṃgrāmād apayātānāṃ bhagnānāṃ śaraṇaiṣiṇām /
MBh, 5, 181, 16.1 tato mām apayātaṃ vai bhṛśaṃ viddham acetasam /
MBh, 6, 73, 45.2 apāyād drupado rājan pūrvavairam anusmaran //
MBh, 6, 93, 8.1 bhīṣmaḥ śāṃtanavastūrṇam apayātu mahāraṇāt /
MBh, 6, 100, 24.2 apāyājjavanair aśvaiḥ pūrvavairam anusmaran //
MBh, 7, 16, 10.2 athāpayāti saṃgrāmād vijayāt tad viśiṣyate //
MBh, 7, 20, 17.2 apāyājjavanair aśvair droṇāt trasto yudhiṣṭhiraḥ //
MBh, 7, 20, 46.2 apāyājjavanair aśvaiḥ pāñcālyo droṇam abhyayāt //
MBh, 7, 29, 27.2 apāyājjavanair aśvaiḥ śakuniḥ prākṛto yathā //
MBh, 7, 40, 8.2 apāyājjavanair aśvaistato 'nīkam abhidyata //
MBh, 7, 48, 40.2 apayātā mahārāja glāniṃ prāptā vicetasaḥ //
MBh, 7, 50, 59.2 apāyācchastram utsṛjya kopaduḥkhasamanvitaḥ //
MBh, 7, 81, 46.2 apāyājjavanair aśvaiḥ kuntīputro yudhiṣṭhiraḥ //
MBh, 7, 86, 34.1 mayi cāpyapayāte vai gacchamāne 'rjunaṃ prati /
MBh, 7, 114, 84.2 karṇo bhīmād apāyāsīd rathena mahatā drutam //
MBh, 7, 122, 11.2 aśvatthāmāpyapāyāsīt pāṇḍaveyād rathāntaram //
MBh, 7, 131, 14.3 apayāsyasi cet tyaktvā tato mukto bhaviṣyasi //
MBh, 7, 140, 40.2 apāyāsīd raṇāt tūrṇaṃ dharmaputro yudhiṣṭhiraḥ //
MBh, 7, 165, 71.2 aśaknuvann avasthātum apāyāt tanayastava //
MBh, 7, 165, 76.2 parigṛhya mahāsenāṃ sūtaputro 'payād bhayāt //
MBh, 7, 165, 77.2 madrāṇām īśvaraḥ śalyo vīkṣamāṇo 'payād bhayāt //
MBh, 8, 16, 4.3 paśyātimānyaṃ rājānam apayātāṃś ca pāṇḍavān //
MBh, 8, 38, 23.2 apayātas tatas tūrṇaṃ śikhaṇḍī rājasattama //
MBh, 8, 39, 36.2 pārtho 'payātaḥ śīghraṃ vai vihāya mahatīṃ camūm //
MBh, 8, 39, 37.1 apayāte tatas tasmin dharmaputre yudhiṣṭhire /
MBh, 8, 41, 1.3 paśya kauravya rājānam apayātāṃś ca pāṇḍavān //
MBh, 8, 44, 23.2 apayātas tatas tūrṇaṃ śikhaṇḍī jayatāṃ varaḥ //
MBh, 8, 44, 49.1 tato 'pāyān nṛpas tatra bhīmasenasya gocarāt /
MBh, 8, 44, 51.2 tato 'pāyād rathenaiva yudhāmanyur mahārathaḥ //
MBh, 8, 45, 58.2 apayāta ito rājā dharmaputro yudhiṣṭhiraḥ /
MBh, 8, 45, 63.2 etān ahatvā na mayā tu śakyam ito 'payātuṃ ripusaṃghagoṣṭhāt //
MBh, 8, 48, 15.2 tat te śramo rājaputrābhaviṣyan na saṃgrāmād apayātuṃ durātman //
MBh, 8, 49, 4.1 apayāto 'si kaunteya rājā draṣṭavya ity api /
MBh, 8, 55, 68.3 apāyāj javanair aśvaiḥ sāpekṣo mātulaṃ prati //
MBh, 8, 57, 35.2 nāhatvā yudhi tau vīrāv apayāsye kathaṃcana //
MBh, 8, 66, 1.2 tato 'payātāḥ śarapātamātram avasthitāḥ kuravo bhinnasenāḥ /
MBh, 8, 67, 35.3 dṛṣṭvā śayānaṃ bhuvi madrarājaś chinnadhvajenāpayayau rathena //
MBh, 9, 18, 55.1 nātidūrāpayātaṃ tu kṛtabuddhiṃ palāyane /
MBh, 9, 22, 55.2 ṣaṭsahasrair hayaiḥ śiṣṭair apāyācchakunistataḥ //
MBh, 9, 22, 56.2 ṣaṭsahasrair hayaiḥ śiṣṭair apāyācchrāntavāhanam //
MBh, 9, 26, 24.1 nāpayāti bhayāt kṛṣṇa saṃgrāmād yadi cenmama /
MBh, 9, 29, 60.2 apayāsyāmahe tāvad anujānātu no bhavān //
MBh, 9, 30, 1.2 tatasteṣvapayāteṣu ratheṣu triṣu pāṇḍavāḥ /
MBh, 9, 39, 25.2 na cāsya niyamād buddhir apayāti mahātmanaḥ //
MBh, 12, 93, 8.2 kṣipram evāpayāto 'smād ubhau prathamamadhyamau //
Rāmāyaṇa
Rām, Ay, 109, 1.1 rāghavas tv apayāteṣu tapasviṣu vicintayan /
Rām, Ār, 20, 17.1 apayāhi janasthānāt tvaritaḥ sahabāndhavaḥ /
Rām, Su, 50, 17.1 tad ekadeśena balasya tāvat kecit tavādeśakṛto 'payāntu /
Rām, Yu, 114, 10.1 apayāte tvayi tadā samudbhrāntamṛgadvijam /
Bṛhatkathāślokasaṃgraha
BKŚS, 25, 93.2 apāyātāṃ muhūrtena kṛtrimākṛtrimau jvarau //
Harivaṃśa
HV, 29, 30.1 akrūras tv andhakaiḥ sārdham apāyād bharatarṣabha /
HV, 29, 31.2 apayāte tadākrūre nāvarṣat pākaśāsanaḥ //
Kirātārjunīya
Kir, 2, 10.2 apayānty acirān mahībhujāṃ jananirvādabhayād iva śriyaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 119.1 atikrame 'payāte ca daṇḍayet taṃ paṇāṣṭakam /
Matsyapurāṇa
MPur, 68, 9.2 cyavanasya tu śāpena vināśamapayāsyati //
MPur, 122, 9.1 tatra meghāstu vṛṣṭyarthaṃ prabhavantyapayānti ca /
Tantrākhyāyikā
TAkhy, 1, 343.1 tasmiṃś cāpayāte gomāyur abhihitavān //
TAkhy, 1, 347.1 apayāte ca tasmin dvīpyāha //
TAkhy, 1, 415.1 anyedyuś cāpayāte 'nāgatavidhātari matsyabandhair antaḥsroto nirudhya prakṣiptaṃ saṃvartajālam //
TAkhy, 1, 496.1 evam abhihite siṃhas tasmād apayātaḥ //
Viṣṇupurāṇa
ViPur, 1, 17, 36.4 yasmin smṛte janmajarāntakādibhayāni sarvāṇyapayānti tāta //
ViPur, 3, 15, 37.2 tatsaṃnidhānādapayāntu sadyo rakṣāṃsyaśeṣāṇyasurāśca sarve //
ViPur, 5, 33, 26.2 kṛṣṇahuṃkāranirdhūtaśaktiścāpayayau guhaḥ //
ViPur, 6, 7, 86.3 nāpayāti yadā cittāt siddhāṃ manyeta tāṃ tadā //
Bhāgavatapurāṇa
BhāgPur, 10, 4, 19.1 bhuvi bhaumāni bhūtāni yathā yāntyapayānti ca /
BhāgPur, 11, 8, 25.1 āgateṣv apayāteṣu sā saṃketopajīvinī /
Bhāratamañjarī
BhāMañj, 8, 138.1 apayāto 'si karṇasya satyaṃ dṛṣṭvā parākramam /
BhāMañj, 8, 141.1 apayāsyati saṃgrāmādyo varteta tathā vidhim /
Hitopadeśa
Hitop, 4, 89.2 śoko dineṣu gacchatsu vardhatām apayāti kim //
Kathāsaritsāgara
KSS, 2, 5, 9.2 sāyudhenāpayātavyaṃ naktaṃ guptamitastvayā //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 8.2 nivṛttavivṛtau kvacit tad apayāti tenādhvādhunā nayena punarīkṣyate jagati jātucitkenacit //
Āryāsaptaśatī
Āsapt, 2, 581.1 savrīḍasmitasubhage spṛṣṭāspṛṣṭeva kiṃcid apayāntī /
Haribhaktivilāsa
HBhVil, 3, 67.3 yasmin smṛte janmajarodbhavāni bhayāni sarvāṇy apayānti tāta //