Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 32.2 śeṣatvād āyuṣo yāpyaḥ pathyābhyāsād viparyaye //
AHS, Nidānasthāna, 3, 11.1 adho yāpyaṃ calād yasmāt tat pracchardanasādhanam /
AHS, Nidānasthāna, 3, 36.2 yāpyo vā balināṃ tadvat kṣatajo 'bhinavau tu tau //
AHS, Nidānasthāna, 3, 37.2 miśrā yāpyā dvayāt sarve jarasā sthavirasya ca //
AHS, Nidānasthāna, 4, 10.2 sa yāpyas tamakaḥ sādhyo navo vā balino bhavet //
AHS, Nidānasthāna, 7, 53.2 sthitāni tānyasādhyāni yāpyante 'gnibalādibhiḥ //
AHS, Nidānasthāna, 10, 6.1 sādhyayāpyaparityājyā mehās tenaiva tadbhavāḥ /
AHS, Nidānasthāna, 10, 41.2 sādhyā na te pittakṛtās tu yāpyāḥ sādhyās tu medo yadi nātiduṣṭam //
AHS, Nidānasthāna, 14, 32.2 yāpyaṃ medogataṃ kṛcchraṃ pittadvandvāsramāṃsagam //
AHS, Nidānasthāna, 16, 17.1 ekadoṣānugaṃ sādhyaṃ navaṃ yāpyaṃ dvidoṣajam /
AHS, Cikitsitasthāna, 2, 2.1 adhogaṃ yāpayed raktaṃ yacca doṣadvayānugam /
AHS, Cikitsitasthāna, 15, 101.2 jātaṃ jātaṃ jalaṃ srāvyam evaṃ tad yāpayed bhiṣak //
AHS, Utt., 8, 26.1 pakṣmoparodho yāpyaḥ syāccheṣāñchastreṇa sādhayet /
AHS, Utt., 10, 24.1 tat kṛcchrasādhyaṃ yāpyaṃ tu dvitīyapaṭalavyadhāt /
AHS, Utt., 12, 33.2 ṣaṭ kācā nakulāndhaśca yāpyāḥ śeṣāṃstu sādhayet /
AHS, Utt., 17, 26.1 eṣām asādhyā yāpyaikā tantrikānyāṃstu sādhayet /
AHS, Utt., 18, 42.2 yāpyaivaṃ tantrikākhyāpi paripoṭe 'pyayaṃ vidhiḥ //
AHS, Utt., 19, 27.2 aṣṭādaśānām ityeṣāṃ yāpayed duṣṭapīnasam //
AHS, Utt., 20, 15.1 yakṣmakṛmikramaṃ kurvan yāpayed duṣṭapīnasam /
AHS, Utt., 21, 69.2 yāpyastu harṣo bhedaśca śeṣāñchastrauṣadhair jayet //
AHS, Utt., 30, 5.1 māṃsavraṇodbhavau granthī yāpayed evam eva ca /
AHS, Utt., 33, 9.1 yāpyo raktodbhavasteṣāṃ mṛtyave saṃnipātajaḥ /