Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Aitareyabrāhmaṇa
AB, 3, 34, 4.0 ā te pitar marutāṃ sumnam etu mā naḥ sūryasya saṃdṛśo yuyothās tvaṃ no vīro arvati kṣamethāḥ //
Atharvaveda (Paippalāda)
AVP, 4, 33, 5.1 yena ṛṣayo balam adyotayan yujā yenāsurāṇām ayuvanta māyāḥ /
AVP, 5, 19, 5.1 jyāyasvantaś cittino mā vi yauṣṭa saṃrādhayantaḥ sadhurāś carantaḥ /
AVP, 10, 10, 1.2 mahendro 'si parameṣṭhī sumitra viśvatomukha mā te yuyoma saṃdṛśaḥ //
AVP, 12, 18, 1.2 tasmai juhomi haviṣā ghṛtena mā devānāṃ yūyavad bhāgadheyam //
Atharvaveda (Śaunaka)
AVŚ, 3, 30, 5.1 jyāyasvantaś cittino mā vi yauṣṭa saṃrādhayantaḥ sadhurāś carantaḥ /
AVŚ, 4, 23, 5.1 yena ṛṣayo balam adyotayan yujā yenāsurāṇām ayuvanta māyāḥ /
AVŚ, 6, 123, 4.2 sa yaje sa dattān mā yūṣam //
AVŚ, 7, 68, 3.2 mā te yuyoma saṃdṛśaḥ //
AVŚ, 7, 92, 1.1 sa sutrāmā svavāṁ indro asmad ārāc cid dveṣaḥ sanutar yuyotu /
AVŚ, 8, 4, 15.2 adhā sa vīrair daśabhir vi yūyā yo mā moghaṃ yātudhānety āha //
AVŚ, 9, 5, 27.2 pañcaudanaṃ ca tāv ajaṃ dadāto na vi yoṣataḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 29.1 saptamaṃ padam upasaṃgṛhya japati sakhāyaḥ saptapadā abhūma sakhyaṃ te gameyaṃ sakhyāt te mā yoṣaṃ sakhyān me mā yoṣṭhāḥ iti //
BaudhGS, 1, 1, 29.1 saptamaṃ padam upasaṃgṛhya japati sakhāyaḥ saptapadā abhūma sakhyaṃ te gameyaṃ sakhyāt te mā yoṣaṃ sakhyān me mā yoṣṭhāḥ iti //
BaudhGS, 1, 2, 18.1 purastād vainaṃ pratyañcam upohate rāṣṭrabhṛd asyācāryāsandī mā tvad yoṣam iti //
BaudhGS, 2, 5, 38.2 rāṣṭrabhṛd asy ācāryāsandī mā tvad yoṣam iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 17, 2.3 sakhyaṃ te gameyaṃ sakhyāt te mā yoṣaṃ sakhyān me mā yoṣṭhā iti //
BhārGS, 1, 17, 2.3 sakhyaṃ te gameyaṃ sakhyāt te mā yoṣaṃ sakhyān me mā yoṣṭhā iti //
BhārGS, 2, 23, 8.1 tat pratimantrayate rāṣṭrabhṛd asy ācāryāsandī mā tvad yoṣam iti rājā brāhmaṇo vā //
BhārGS, 2, 23, 9.1 rāṣṭrabhṛd asy adhipatyāsandī mā tvad yoṣam iti grāmaṇīḥ senānīr vā //
Bhāradvājaśrautasūtra
BhārŚS, 1, 9, 8.1 etāni vaḥ pitaro vāsāṃsy ato no 'nyat pitaro mā yoṣṭeti loma chittvopanyasyati vāsaso vā daśām //
Bṛhadāraṇyakopaniṣad
BĀU, 5, 15, 1.8 yuyodhy asmajjuhurāṇam eno bhūyiṣṭhāṃ te namauktiṃ vidhema //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 5, 1.0 āgantrā samaganmahi pra sa mṛtyuṃ yuyotanāriṣṭāḥ saṃcaremahi svasti caratād iha svastyā gṛhebhya iti pradakṣiṇam agniṃ parikrāmantam abhimantrayate //
HirGS, 1, 6, 9.0 apareṇāgnim udagagraṃ kūrcaṃ nidhāya tasminprāṅmukha upaviśati rāṣṭrabhṛd asy ācāryāsandī mā tvad yoṣam iti //
HirGS, 1, 12, 17.2 rāṣṭrabhṛdasyācāryāsandī mā tvadyoṣam /
HirGS, 1, 21, 2.2 sakhāyau saptapadāv abhūva sakhyaṃ te gameyaṃ sakhyāt te mā yoṣaṃ sakhyān me mā yoṣṭhāḥ /
HirGS, 1, 21, 2.2 sakhāyau saptapadāv abhūva sakhyaṃ te gameyaṃ sakhyāt te mā yoṣaṃ sakhyān me mā yoṣṭhāḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 12, 24.1 tatrācāryo japati hiṃ bhūr bhuvaḥ svar āgantrā samaganmahi pra su martyaṃ yuyotana /
Jaiminīyabrāhmaṇa
JB, 1, 167, 14.0 taṃ hāvekṣeta yan me mano yamaṃ gataṃ yad vā me aparāgataṃ rājñā somena tad vayaṃ punar asmāsu dadhmasi manasi me cakṣur adhāś cakṣuṣi me mana āyuṣmatyā ṛco mā chaitsi mā sāmno bhāgadheyād vi yoṣam iti //
Jaiminīyaśrautasūtra
JaimŚS, 20, 6.0 manasi me cakṣur ādhāś cakṣuṣi me manaḥ āyuṣmatyā ṛco mā chetsi mā sāmno bhāgadheyād vi yoṣam iti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 11, 5.1 devīr āpaḥ śuddhā yūyaṃ devān yuyudhvam /
MS, 1, 2, 3, 1.1 nakṣatrāṇāṃ sakāśān mā yauṣaṃ vrataṃ carata //
MS, 1, 2, 10, 2.2 yuyodhy asmad dveṣāṃsi yāni kāni ca cakṛma //
MS, 1, 2, 13, 3.2 yuyodhy asmaj juhurāṇam eno bhūyiṣṭhāṃ te namauktiṃ vidhema //
MS, 1, 2, 16, 1.3 devīr āpaḥ śuddhā yūyaṃ devān yuyudhvam /
MS, 1, 5, 4, 7.1 kadācana starīr asi kadācana pra yucchasi //
MS, 1, 11, 2, 3.2 jambhayanto 'hiṃ vṛkaṃ rakṣāṃsi sanemy asmad yuyavann amīvāḥ //
MS, 2, 7, 10, 11.2 yuyodhy asmad dveṣāṃsi yāni kāni ca cakṛma //
Mānavagṛhyasūtra
MānGS, 1, 22, 2.1 āgantrā samaganmahi prathamam artiṃ yuyotu naḥ /
Taittirīyasaṃhitā
TS, 2, 1, 4, 3.10 sa yamo devānām indriyaṃ vīryam ayuvata /
TS, 2, 4, 5, 2.4 agne gṛhapate yas te ghṛtyo bhāgas tena saha oja ākramamāṇāya dhehi śraiṣṭhyāt patho mā yoṣaṃ mūrdhā bhūyāsaṃ svāhā //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 36.2 yuyodhy asmaj juhurāṇam eno bhūyiṣṭhāṃ te namauktiṃ vidhema //
VSM, 7, 43.2 yuyodhy asmaj juhurāṇam eno bhūyiṣṭhāṃ te namauktiṃ vidhema svāhā //
VSM, 8, 3.1 kadācana pra yucchasy ubhe nipāsi janmanī /
VSM, 9, 16.2 jambhayanto 'hiṃ vṛkaṃ rakṣāṃsi sanemy asmad yuyavann amīvāḥ //
VSM, 12, 43.2 yuyodhy asmad dveṣāṃsi /
Vārāhagṛhyasūtra
VārGS, 11, 8.0 mā tvadyoṣam ity anyataram adhastāt pādayor upakarṣati //
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 28.1 lomottaravayasi nyasyed ato naḥ pitaro 'nyan mā yoṣṭeti //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 5, 22.2 śaṃ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ jambhayanto 'hiṃ vṛkaṃ rakṣāṃsi sanemy asmad yuyavann amīvāḥ //
ŚBM, 6, 8, 2, 9.5 sa bodhi sūrir maghavā vasupate vasudāvan yuyodhy asmad dveṣāṃsīti /
ŚBM, 6, 8, 2, 9.6 yathaivāsmād dveṣāṃsi yuyād evam etad āha /
Ṛgveda
ṚV, 1, 25, 6.1 tad it samānam āśāte venantā na pra yucchataḥ /
ṚV, 1, 39, 8.2 vi taṃ yuyota śavasā vy ojasā vi yuṣmākābhir ūtibhiḥ //
ṚV, 1, 53, 4.2 indreṇa dasyuṃ darayanta indubhir yutadveṣasaḥ sam iṣā rabhemahi //
ṚV, 1, 92, 11.1 vyūrṇvatī divo antāṁ abodhy apa svasāraṃ sanutar yuyoti /
ṚV, 1, 129, 3.1 dasmo hi ṣmā vṛṣaṇam pinvasi tvacaṃ kaṃ cid yāvīr araruṃ śūra martyam parivṛṇakṣi martyam /
ṚV, 1, 189, 1.2 yuyodhy asmaj juhurāṇam eno bhūyiṣṭhāṃ te namauktiṃ vidhema //
ṚV, 1, 189, 3.1 agne tvam asmad yuyodhy amīvā anagnitrā abhy amanta kṛṣṭīḥ /
ṚV, 2, 6, 4.2 yuyodhy asmad dveṣāṃsi //
ṚV, 2, 18, 8.1 na ma indreṇa sakhyaṃ vi yoṣad asmabhyam asya dakṣiṇā duhīta /
ṚV, 2, 29, 2.1 yūyaṃ devāḥ pramatir yūyam ojo yūyaṃ dveṣāṃsi sanutar yuyota /
ṚV, 2, 32, 2.2 mā no vi yauḥ sakhyā viddhi tasya naḥ sumnāyatā manasā tat tvemahe //
ṚV, 2, 33, 1.1 ā te pitar marutāṃ sumnam etu mā naḥ sūryasya saṃdṛśo yuyothāḥ /
ṚV, 2, 33, 3.2 parṣi ṇaḥ pāram aṃhasaḥ svasti viśvā abhītī rapaso yuyodhi //
ṚV, 2, 33, 9.2 īśānād asya bhuvanasya bhūrer na vā u yoṣad rudrād asuryam //
ṚV, 3, 54, 18.2 yuyota no anapatyāni gantoḥ prajāvān naḥ paśumāṁ astu gātuḥ //
ṚV, 4, 2, 9.2 na sa rāyā śaśamāno vi yoṣan nainam aṃhaḥ pari varad aghāyoḥ //
ṚV, 5, 2, 5.1 ke me maryakaṃ vi yavanta gobhir na yeṣāṃ gopā araṇaś cid āsa /
ṚV, 5, 50, 3.2 āre viśvam patheṣṭhāṃ dviṣo yuyotu yūyuviḥ //
ṚV, 5, 54, 13.2 na yo yucchati tiṣyo yathā divo 'sme rāranta marutaḥ sahasriṇam //
ṚV, 5, 87, 8.2 viṣṇor mahaḥ samanyavo yuyotana smad rathyo na daṃsanāpa dveṣāṃsi sanutaḥ //
ṚV, 6, 18, 11.2 yāhi sūno sahaso yasya nū cid adeva īśe puruhūta yotoḥ //
ṚV, 6, 44, 16.2 matsad yathā saumanasāya devaṃ vy asmad dveṣo yuyavad vy aṃhaḥ //
ṚV, 6, 47, 13.2 sa sutrāmā svavāṁ indro asme ārāc cid dveṣaḥ sanutar yuyotu //
ṚV, 6, 48, 10.2 agne heᄆāṃsi daivyā yuyodhi no 'devāni hvarāṃsi ca //
ṚV, 6, 59, 8.2 apa dveṣāṃsy ā kṛtaṃ yuyutaṃ sūryād adhi //
ṚV, 7, 34, 13.1 vy etu didyud dviṣām aśevā yuyota viṣvag rapas tanūnām //
ṚV, 7, 38, 7.2 jambhayanto 'hiṃ vṛkaṃ rakṣāṃsi sanemy asmad yuyavann amīvāḥ //
ṚV, 7, 56, 9.1 sanemy asmad yuyota didyum mā vo durmatir iha praṇaṅ naḥ //
ṚV, 7, 58, 6.2 ārāc cid dveṣo vṛṣaṇo yuyota yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 68, 5.1 citraṃ ha yad vām bhojanaṃ nv asti ny atraye mahiṣvantaṃ yuyotam /
ṚV, 7, 71, 1.2 aśvāmaghā gomaghā vāṃ huvema divā naktaṃ śarum asmad yuyotam //
ṚV, 7, 71, 2.2 yuyutam asmad anirām amīvāṃ divā naktam mādhvī trāsīthāṃ naḥ //
ṚV, 7, 104, 15.2 adhā sa vīrair daśabhir vi yūyā yo mā moghaṃ yātudhānety āha //
ṚV, 8, 1, 27.2 gamat sa śiprī na sa yoṣad ā gamad dhavaṃ na pari varjati //
ṚV, 8, 9, 1.2 prāsmai yacchatam avṛkam pṛthu chardir yuyutaṃ yā arātayaḥ //
ṚV, 8, 11, 3.1 sa tvam asmad apa dviṣo yuyodhi jātavedaḥ /
ṚV, 8, 18, 5.1 te hi putrāso aditer vidur dveṣāṃsi yotave /
ṚV, 8, 18, 8.2 yuyuyātām ito rapo apa sridhaḥ //
ṚV, 8, 18, 10.2 ādityāso yuyotanā no aṃhasaḥ //
ṚV, 8, 18, 11.1 yuyotā śarum asmad āṃ ādityāsa utāmatim /
ṚV, 8, 31, 17.1 nakiṣ ṭaṃ karmaṇā naśan na pra yoṣan na yoṣati /
ṚV, 8, 31, 17.1 nakiṣ ṭaṃ karmaṇā naśan na pra yoṣan na yoṣati /
ṚV, 8, 33, 9.2 yadi stotur maghavā śṛṇavaddhavaṃ nendro yoṣaty ā gamat //
ṚV, 8, 39, 2.2 ny arātī rarāvṇāṃ viśvā aryo arātīr ito yucchantv āmuro nabhantām anyake same //
ṚV, 8, 52, 7.1 kadācana pra yucchasy ubhe ni pāsi janmanī /
ṚV, 8, 71, 4.1 na tam agne arātayo martaṃ yuvanta rāyaḥ /
ṚV, 8, 71, 8.1 agne mākiṣ ṭe devasya rātim adevo yuyota /
ṚV, 8, 71, 15.1 agniṃ dveṣo yotavai no gṛṇīmasy agniṃ śaṃ yoś ca dātave /
ṚV, 8, 79, 4.2 yāvīr aghasya cid dveṣaḥ //
ṚV, 8, 86, 1.2 tā vāṃ viśvako havate tanūkṛthe mā no vi yauṣṭaṃ sakhyā mumocatam //
ṚV, 8, 86, 2.2 tā vāṃ viśvako havate tanūkṛthe mā no vi yauṣṭaṃ sakhyā mumocatam //
ṚV, 8, 86, 3.2 tā vāṃ viśvako havate tanūkṛthe mā no vi yauṣṭaṃ sakhyā mumocatam //
ṚV, 8, 86, 4.2 yasya svādiṣṭhā sumatiḥ pitur yathā mā no vi yauṣṭaṃ sakhyā mumocatam //
ṚV, 8, 86, 5.2 ṛtaṃ sāsāha mahi cit pṛtanyato mā no vi yauṣṭaṃ sakhyā mumocatam //
ṚV, 9, 104, 6.2 apādevaṃ dvayum aṃho yuyodhi naḥ //
ṚV, 10, 23, 7.1 mākir na enā sakhyā vi yauṣus tava cendra vimadasya ca ṛṣeḥ /
ṚV, 10, 63, 12.2 āre devā dveṣo asmad yuyotanoru ṇaḥ śarma yacchatā svastaye //
ṚV, 10, 65, 5.1 mitrāya śikṣa varuṇāya dāśuṣe yā samrājā manasā na pra yucchataḥ /
ṚV, 10, 77, 6.2 vidānāso vasavo rādhyasyārāc cid dveṣaḥ sanutar yuyota //
ṚV, 10, 100, 9.1 ūrdhvo grāvā vasavo 'stu sotari viśvā dveṣāṃsi sanutar yuyota /
ṚV, 10, 131, 7.2 sa sutrāmā svavāṁ indro asme ārāc cid dveṣaḥ sanutar yuyotu //