Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Ṛgveda
Mahābhārata

Atharvaveda (Paippalāda)
AVP, 1, 3, 3.2 śaram asmad yāvaya didyum indra śaṃ no bhavantv apa oṣadhīr imāḥ //
AVP, 1, 95, 4.2 somas tvām asmad yāvayatu vidvān avantu naḥ pitaro devahūtiṣu //
AVP, 5, 23, 4.2 sarvān mac chapathāṁ adhi varīyo yāvayā tvam //
Atharvaveda (Śaunaka)
AVŚ, 1, 2, 3.2 śarum asmad yāvaya didyum indra //
AVŚ, 1, 20, 2.2 yuvaṃ taṃ mitrāvaruṇāv asmad yāvayataṃ pari //
AVŚ, 1, 20, 3.1 itaś ca yad amutaś ca yad vadhaṃ varuṇa yāvaya /
AVŚ, 1, 20, 3.2 vi mahaccharma yaccha varīyo yāvayā vadham //
AVŚ, 1, 21, 4.2 vi mahaccharma yaccha varīyo yāvayā vadham //
AVŚ, 4, 19, 7.2 sarvān macchapathāṃ adhi varīyo yāvayā vadham //
AVŚ, 5, 22, 6.1 takman vyāla vi gada vyaṅga bhūri yāvaya /
AVŚ, 6, 4, 2.2 apa tasya dveṣo gamed abhihruto yāvayacchatrum antitam //
AVŚ, 6, 4, 3.2 dyauṣ pitar yāvaya ducchunā yā //
AVŚ, 12, 1, 32.2 svasti bhūme no bhava mā vidan paripanthino varīyo yāvayā vadham //
AVŚ, 12, 1, 50.2 piśācānt sarvā rakṣāṃsi tān asmad bhūme yāvaya //
Kāṭhakasaṃhitā
KS, 10, 7, 7.0 tena vai te tā visṛṣṭīr ayāvayantātmano 'dhi //
KS, 10, 7, 10.0 tenaiva tāṃ visṛṣṭiṃ yāvayata ātmano 'dhi //
Ṛgveda
ṚV, 1, 113, 12.1 yāvayaddveṣā ṛtapā ṛtejāḥ sumnāvarī sūnṛtā īrayantī /
ṚV, 4, 52, 4.1 yāvayaddveṣasaṃ tvā cikitvit sūnṛtāvari /
ṚV, 5, 42, 9.2 apavratān prasave vāvṛdhānān brahmadviṣaḥ sūryād yāvayasva //
ṚV, 6, 46, 9.2 chardir yaccha maghavadbhyaś ca mahyaṃ ca yāvayā didyum ebhyaḥ //
ṚV, 6, 46, 12.2 adha smā yaccha tanve tane ca chardir acittaṃ yāvaya dveṣaḥ //
ṚV, 7, 44, 3.2 bradhnam māṃścator varuṇasya babhruṃ te viśvāsmad duritā yāvayantu //
ṚV, 7, 77, 4.2 yāvaya dveṣa ā bharā vasūni codaya rādho gṛṇate maghoni //
ṚV, 10, 26, 5.2 ṛṣiḥ sa yo manurhito viprasya yāvayatsakhaḥ //
ṚV, 10, 127, 6.1 yāvayā vṛkyaṃ vṛkaṃ yavaya stenam ūrmye /
Mahābhārata
MBh, 12, 136, 180.1 tanmām evaṃgate sādho na yāvayitum arhasi /
MBh, 12, 136, 180.2 tvayā hi yāvyamāno 'haṃ prāṇāñ jahyāṃ sabāndhavaḥ //