Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amaruśataka
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kātyāyanasmṛti
Liṅgapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mṛgendraṭīkā
Āryāsaptaśatī
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 4, 9, 8.0 tat tan nādṛtyaṃ yathaiva gatvā kāṣṭhām aparādhnuyāt tādṛk tat //
Atharvaveda (Śaunaka)
AVŚ, 6, 116, 2.2 mātur yad ena iṣitaṃ na āgan yad vā pitā 'parāddho jihīḍe //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 22, 4.0 taṃ brāhmaṇo 'nūpatiṣṭhate māparātsīr mātivyātsīr iti //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 2, 8.1 sa hovāca tathā nas tvam gautama māparādhās tava ca pitāmahāḥ /
Gopathabrāhmaṇa
GB, 2, 3, 3, 9.0 atha yenaiva ṣaḍ aparādhnoti sa riktaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 20, 8.2 na ha vai kāṃcana śriyam aparādhnoti ya evaṃ veda //
Jaiminīyabrāhmaṇa
JB, 1, 21, 7.0 yad enām aparādhnoti sa sthāṇuḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 3, 23.0 yad varāhavihatam upāsyāgnim ādhatta imām eva tan nāpārāṭ //
Pañcaviṃśabrāhmaṇa
PB, 12, 4, 13.0 rāthantaro vā ayaṃ loko bārhato 'sāv ubhe eva tad bṛhadrathantarayo rūpeṇāparādhnoti //
Taittirīyasaṃhitā
TS, 6, 4, 11, 22.0 iyati ma ākha iyati nāparātsyāmīti //
TS, 6, 5, 5, 12.0 indro vṛtraṃ hatvā parām parāvatam agacchad apārādham iti manyamānaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 20, 28.1 trir ajito vāparāddhaḥ pūto bhavatīti vijñāyate hi //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 2, 19.5 yady u nakṣatrakāmaḥ syād etad vā anaparāddhaṃ nakṣatraṃ yat sūryaḥ /
ŚBM, 4, 6, 3, 2.5 tat sarvāś caivaitad devatā nāparādhnoti yo ca yajñasya devatā tāṃ nāparādhnoti //
ŚBM, 4, 6, 3, 2.5 tat sarvāś caivaitad devatā nāparādhnoti yo ca yajñasya devatā tāṃ nāparādhnoti //
ŚBM, 13, 2, 5, 2.0 tadāhuḥ anavaruddho vā etasya saṃvatsaro bhavati yo'nyatra cāturmāsyebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai sākṣāt saṃvatsaro yaccāturmāsyāni yaccāturmāsyānpaśūnālabhate sākṣādeva tatsaṃvatsaramavarunddhe vi vā eṣa prajayā paśubhir ṛdhyate 'pa svargaṃ lokaṃ rādhnoti yo'nyatraikādaśinebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai saṃprati svargo loko yad ekādaśinī prajā vai paśava ekādaśinī yad aikādaśinān paśūn ālabhate na svargaṃ lokam aparādhnoti na prajayā paśubhir vyṛdhyate //
Arthaśāstra
ArthaŚ, 1, 8, 6.1 te hyasya marmajñabhayān nāparādhyanti iti //
ArthaŚ, 1, 8, 23.1 navāstu yamasthāne daṇḍadharaṃ manyamānā nāparādhyanti iti //
Carakasaṃhitā
Ca, Sū., 7, 51.2 nṛṇāmāgantavo rogāḥ prajñā teṣvaparādhyati //
Ca, Sū., 9, 24.2 tābhyāṃ bhiṣak suyuktābhyāṃ cikitsannāparādhyati //
Mahābhārata
MBh, 1, 3, 5.2 vyaktaṃ tvayā tatrāparāddhaṃ yenāsy abhihata iti //
MBh, 1, 3, 6.2 nāparādhyāmi kiṃcit /
MBh, 1, 3, 8.2 ayaṃ me putro na kiṃcid aparādhyati /
MBh, 1, 9, 22.1 nāparādhyāmi te kiṃcid aham adya tapodhana /
MBh, 1, 43, 15.2 duḥkhaśīlo hi dharmātmā kathaṃ nāsyāparādhnuyām //
MBh, 1, 101, 16.2 doṣataḥ kaṃ gamiṣyāmi na hi me 'nyo 'parādhyati /
MBh, 1, 104, 9.11 yoṣito hi sadā rakṣyāḥ svaparāddhāpi nityadā /
MBh, 3, 74, 11.1 kiṃ nu tasya mayā kāryam aparāddhaṃ mahīpateḥ /
MBh, 3, 153, 20.2 purā sa nāparādhnoti siddhānāṃ brahmavādinām //
MBh, 3, 158, 22.1 dvitīyam aparādhyantaṃ bhīmaṃ śrutvā dhaneśvaraḥ /
MBh, 3, 158, 34.1 aparāddham ivātmānaṃ manyamānā mahārathāḥ /
MBh, 3, 205, 26.2 nāparādhyāmyahaṃ kiṃcit kena pāpam idaṃ kṛtam //
MBh, 3, 215, 12.2 abravīcca munīn sarvān nāparādhyanti vai striyaḥ /
MBh, 3, 228, 10.1 yūyaṃ cāpyaparādhyeyur darpamohasamanvitāḥ /
MBh, 3, 254, 11.1 nāsyāparāddhāḥ śeṣam ihāpnuvanti nāpyasya vairaṃ vismarate kadācit /
MBh, 3, 268, 12.1 tvayaikenāparāddhaṃ me sītām āharatā balāt /
MBh, 3, 275, 27.3 susūkṣmam api kākutstha maithilī nāparādhyati //
MBh, 3, 287, 8.2 śayyāsane ca me rājan nāparādhyeta kaścana //
MBh, 3, 288, 13.2 aparādhyeta yat kiṃcin na tat kāryaṃ hṛdi tvayā //
MBh, 4, 47, 6.2 yeṣāṃ yudhiṣṭhiro rājā kasmād dharme 'parādhnuyuḥ //
MBh, 4, 64, 13.1 padaṃ padasahasreṇa yaścarannāparādhnuyāt /
MBh, 5, 36, 17.2 rāddhāparāddhe jānāti yaḥ sa madhyamapūruṣaḥ //
MBh, 6, 15, 61.2 kṣatradharme sthitāḥ pārthā nāparādhyanti putrakāḥ //
MBh, 8, 24, 33.3 aparādhyanti satataṃ ye yuṣmān pīḍayanty uta //
MBh, 8, 29, 37.1 tato 'bravīn māṃ yācantam aparāddhaṃ prayatnataḥ /
MBh, 11, 8, 31.1 na hi te pāṇḍavāḥ svalpam aparādhyanti bhārata /
MBh, 11, 13, 15.1 nāparādhyati bībhatsur na ca pārtho vṛkodaraḥ /
MBh, 12, 56, 31.2 svaparāddhān api hi tān viṣayānte samutsṛjet //
MBh, 12, 72, 1.3 dharme ca nāparādhnoti tanme brūhi pitāmaha //
MBh, 12, 137, 31.2 yatkṛte pratikuryād vai na sa tatrāparādhnuyāt /
MBh, 12, 137, 45.3 kālenaiva pravartante kaḥ kasyehāparādhyati //
MBh, 12, 222, 12.2 manasā karmaṇā vācā nāparādhyanti kasyacit //
MBh, 12, 222, 15.2 na krudhyanti na hṛṣyanti nāparādhyanti kasyacit /
MBh, 12, 258, 3.2 cirakārī hi medhāvī nāparādhyati karmasu //
MBh, 12, 258, 36.1 evaṃ strī nāparādhnoti nara evāparādhyati /
MBh, 12, 258, 36.1 evaṃ strī nāparādhnoti nara evāparādhyati /
MBh, 12, 258, 36.2 vyuccaraṃśca mahādoṣaṃ nara evāparādhyati //
MBh, 12, 258, 37.3 sarvakāryāparādhyatvān nāparādhyanti cāṅganāḥ //
MBh, 12, 258, 37.3 sarvakāryāparādhyatvān nāparādhyanti cāṅganāḥ //
MBh, 12, 258, 47.2 aparādhyati dharmasya pramādastvaparādhyati //
MBh, 12, 258, 47.2 aparādhyati dharmasya pramādastvaparādhyati //
MBh, 13, 24, 93.1 aparāddheṣu sasnehā mṛdavo mitravatsalāḥ /
MBh, 13, 36, 5.1 śrutvā ca nāvajānāmi nāparādhyāmi karhicit /
MBh, 13, 97, 19.2 dvijarūpeṇa kaunteya kiṃ te sūryo 'parādhyate //
MBh, 14, 82, 4.2 citrāṅgadā varārohā nāparādhyati kiṃcana //
MBh, 14, 82, 5.2 na me tvam aparāddho 'si na nṛpo babhruvāhanaḥ /
MBh, 14, 83, 25.2 tena jīvasi rājaṃstvam aparāddho 'pi me raṇe //
MBh, 15, 16, 8.1 na sa rājāparādhnoti putrastava mahāmanāḥ /
MBh, 15, 18, 2.1 na smarantyaparāddhāni smaranti sukṛtāni ca /
MBh, 16, 5, 21.1 matvātmānam aparāddhaṃ sa tasya jagrāha pādau śirasā cārtarūpaḥ /
Rāmāyaṇa
Rām, Ay, 73, 3.2 saṃgatyā nāparādhnoti rājyam etad anāyakam //
Rām, Ār, 48, 12.2 nāparādhyati dharmātmā kathaṃ tasyāparādhyasi //
Rām, Ār, 48, 12.2 nāparādhyati dharmātmā kathaṃ tasyāparādhyasi //
Rām, Ār, 64, 5.2 aparāddhaṃ tu yaṃ dṛṣṭvā rāvaṇena hṛtā priyā //
Rām, Ki, 35, 11.2 preṣyasya kṣamitavyaṃ me na kaścin nāparādhyati //
Rām, Ki, 52, 30.2 na kṣamaṃ cāparāddhānāṃ gamanaṃ svāmipārśvataḥ //
Rām, Ki, 54, 9.1 bhinnamantro 'parāddhaś ca hīnaśaktiḥ kathaṃ hy aham /
Rām, Yu, 53, 37.1 nāparādhyanti me kāmaṃ vānarā vanacāriṇaḥ /
Rām, Yu, 68, 19.2 kiṃ tavaiṣāparāddhā hi yad enāṃ hantum icchasi //
Rām, Yu, 101, 36.2 kāryaṃ kāruṇyam āryeṇa na kaścinnāparādhyati //
Rām, Yu, 104, 8.2 kāmakāro na me tatra daivaṃ tatrāparādhyati //
Rām, Utt, 13, 20.2 aparāddhā hi bālyācca rakṣaṇīyāḥ svabāndhavāḥ //
Rām, Utt, 36, 28.2 āśrameṣu maharṣīṇām aparādhyati nirbhayaḥ //
Rām, Utt, 92, 4.2 sa deśo dṛśyatāṃ saumya nāparādhyāmahe yathā //
Amaruśataka
AmaruŚ, 1, 53.1 bāle nātha vimuñca mānini ruṣaṃ roṣān mayā kiṃ kṛtaṃ khedo'smāsu na me'parādhyati bhavān sarve'parādhā mayi /
Bodhicaryāvatāra
BoCA, 6, 67.1 mohādeke 'parādhyanti kupyantyanye'pi mohitāḥ /
BoCA, 6, 106.2 yato me 'naparādhasya na kaścidaparādhyati //
BoCA, 6, 129.2 tathā na durbalaṃ kaṃcidaparāddhaṃ vimānayet //
Daśakumāracarita
DKCar, 2, 3, 123.1 athāham āvirbhūya vivṛtadīpabhājanaḥ bhāmini nanu bahvaparāddhaṃ bhavatyā cittajanmano yadamuṣya jīvitabhūtā ratirākṛtyā kadarthitā dhanuryaṣṭirbhrūlatābhyām bhramaramālāmayī jyā nīlālakadyutibhiḥ astrāṇyapāṅgavīkṣitavṛṣṭibhiḥ mahārajanarañjitadhvajapaṭāṃśukaṃ dantacchadamayūkhajālaiḥ prathamasuhṛnmalayamārutaḥ parimalapaṭīyasā niḥśvāsapavanena parabhṛto 'timañjulaiḥ pralāpaiḥ puṣpamayī patākā bhujayaṣṭibhyām digvijayārambhapūrṇakumbhamithunam urojakumbhayugalena krījāsaro nābimamḍalena saṃnāhyarathaḥ śroṇimaṇḍalena bhavanaratnatoraṇastambhayugalam ūruyugalena līlākarṇakisalayaṃ caraṇatalaprabhābhiḥ //
DKCar, 2, 4, 59.0 so 'tibhīto mām abhipraṇamyāha ahameva mūḍho 'parāddhaḥ yastava duhitṛsaṃsargānugrāhiṇo grahagrasta ivotkrāntasīmā bhavadadhīnam ityavādīt //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
Divyāvadāna
Divyāv, 20, 98.1 upasaṃkramya rājñaḥ kanakavarṇasya pādau śirasā vanditvā añjaliṃ kṛtvā rājñaḥ kanakavarṇasyaitadūcuḥ kṣantavyaṃ te yadasmābhiḥ kiṃcidaparāddham //
Kirātārjunīya
Kir, 17, 25.2 paryāyasampāditakarṇatālaṃ yantā gajaṃ vyālam ivāparāddhaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 488.1 nāsvatantrāḥ striyo grāhyāḥ pumāṃs tatrāparādhyati /
KātySmṛ, 1, 691.2 vikrītaṃ ca tad anyatra vikretā nāparādhnuyāt //
Liṅgapurāṇa
LiPur, 1, 64, 73.2 trailokyaṃ śṛṇu śākteya aparādhyati kiṃ tava //
LiPur, 1, 64, 109.1 rākṣasā nāparādhyanti pitus te vihitaṃ tathā /
Nāradasmṛti
NāSmṛ, 1, 1, 43.2 āsiddhas taṃ parāsedham utkrāman nāparādhnuyāt //
NāSmṛ, 2, 8, 9.2 vikrīṇānas tad anyatra vikretā nāparādhnuyāt //
NāSmṛ, 2, 15/16, 25.1 yenāṅgenāvaro varṇo brāhmaṇasyāparādhnuyāt /
NāSmṛ, 2, 18, 37.2 brāhmaṇo nāparādhnoti dvāv ikṣū pañca mūlakān //
Viṣṇupurāṇa
ViPur, 1, 1, 16.2 rākṣasā nāparādhyante pitus te vihitaṃ tathā //
ViPur, 1, 11, 13.3 ko 'vajānāti pitaraṃ tava yas te 'parādhyati //
ViPur, 1, 18, 17.2 tatrāpi nāparādhyāmītyevaṃ manasi me sthitam //
ViPur, 5, 10, 35.1 yadā caite 'parādhyante teṣāṃ ye kānanaukasaḥ /
ViPur, 5, 33, 44.1 asmatsaṃśrayavṛddho 'yaṃ nāparādhyastavāvyaya /
Bhāratamañjarī
BhāMañj, 1, 892.2 matkeliśayane prāptā moho vātrāparādhyati //
BhāMañj, 5, 369.2 rājñāṃ hitāvadhāneṣu pramādyanso 'parādhyati //
Kathāsaritsāgara
KSS, 2, 6, 74.1 bandhumatyāparāddhaṃ ca kiṃ mayā devi te kṛtam /
KSS, 3, 2, 115.1 ahamevāparādhyāmi yatkṛte sumahānayam /
KSS, 3, 3, 48.2 devyā naivāparāddhaṃ te pūrṇā tūpakṛtiḥ kṛtā //
KSS, 3, 3, 49.2 mene 'parāddhamātmānaṃ vatsarājastutoṣa ca //
KSS, 4, 1, 80.1 atulyakulasaṃbandhaḥ saiṣā kiṃ vāparādhyati /
KSS, 6, 1, 68.1 ato vidyādharayuvā naivāyam aparādhyati /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 3.1 avigrahatve śabdenaiva kim aparāddham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 12.0 atra daivopahatatvam evāparādhyati //
Āryāsaptaśatī
Āsapt, 2, 180.1 kāntaḥ padena hata iti saralām aparādhya kiṃ prasādayatha /
Āsapt, 2, 568.2 aparāddhā subhaga tvāṃ svayam aham anunetum āyātā //
Kokilasaṃdeśa
KokSam, 2, 39.1 kopaṃ caṇḍi tyaja parijane daivamatrāparāddhaṃ yenākāṇḍe samaghaṭi mahānāvayorviprayogaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 52.1 nāhaṃ yuṣmākaṃ kiṃcidaparādhyāmīti vācaṃ bhāṣeta //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 66.1 striyaḥ kimaparādhyanti gṛhapañjarakokilāḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 33.2 tvanmāyayā mohitamānasābhiryatte 'parāddhaṃ tadidaṃ kṣamasva //
SkPur (Rkh), Revākhaṇḍa, 193, 34.1 kiṃ vāparāddhaṃ tava devadeva yanmāyayā no hṛdayaṃ tavāpi /
SkPur (Rkh), Revākhaṇḍa, 193, 35.1 na te 'parāddhaṃ yadi te 'parāddham asmābhir unmārgavivartinībhiḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 35.1 na te 'parāddhaṃ yadi te 'parāddham asmābhir unmārgavivartinībhiḥ /