Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Arthaśāstra

Aitareyabrāhmaṇa
AB, 5, 30, 12.0 eṣa ha vai sa ekātithiḥ sa eṣa juhvatsu vasaty etāṃ vāva sa devatām aparuṇaddhi yo 'lam agnihotrāya san nāgnihotraṃ juhoti tam eṣā devatāparoddhāparuṇaddhy asmāc ca lokād amuṣmāc cobhābhyāṃ yo 'lam agnihotrāya san nāgnihotraṃ juhoti //
AB, 5, 30, 12.0 eṣa ha vai sa ekātithiḥ sa eṣa juhvatsu vasaty etāṃ vāva sa devatām aparuṇaddhi yo 'lam agnihotrāya san nāgnihotraṃ juhoti tam eṣā devatāparoddhāparuṇaddhy asmāc ca lokād amuṣmāc cobhābhyāṃ yo 'lam agnihotrāya san nāgnihotraṃ juhoti //
AB, 5, 30, 14.0 tasmād āhur na sāyam atithir aparudhya iti //
AB, 8, 10, 7.0 yady u vā enam upadhāved rāṣṭrād aparudhyamānas tathā me kuru yathāham idaṃ rāṣṭram punar avagacchānīty etām evainaṃ diśam upaniṣkramayet tathā ha rāṣṭram punar avagacchati //
Atharvaprāyaścittāni
AVPr, 4, 2, 1.0 sarvāṇi ced āhutivelāyāṃ patny anālambhukā syāt tām aparudhya yajeta //
Atharvaveda (Śaunaka)
AVŚ, 3, 3, 4.1 śyeno havyaṃ nayatv ā parasmād anyakṣetre aparuddhaṃ carantam /
AVŚ, 12, 3, 43.2 nudāma enam aparudhmo asmad ādityā enam aṅgirasaḥ sacantām //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 4, 8.1 aparodho 'naparuddha iti pārṣṇaḥ śailanaḥ /
JUB, 2, 4, 8.2 eṣa hy anyam aparuṇaddhi naitam anyaḥ /
JUB, 2, 4, 8.3 eṣa ha vāsya dviṣantam bhrātṛvyam aparuṇaddhi ya evaṃ veda //
Jaiminīyabrāhmaṇa
JB, 1, 214, 12.0 vītahavya āśrāyaso jyog aparuddhaś caran so 'kāmayatāva sva okasi gaccheyam iti //
JB, 1, 285, 1.0 atha hāhīnasam āśvatthiṃ keśī dārbhyaḥ keśinā sātyakāminā purodhāyā aparurodha //
Kāṭhakasaṃhitā
KS, 10, 8, 17.0 indrāyārkavata ekādaśakapālaṃ nirvaped aparuddho 'vagamakāmaḥ //
KS, 10, 8, 18.0 antaṃ vā eṣa gacchati yam aparundhanti //
KS, 10, 9, 1.0 indrāya sutrāmṇa ekādaśakapālaṃ nirvaped aparuddho vāparurutsyamāno vā //
KS, 11, 6, 1.0 ādityebhyo dhārayadvadbhyaś caruṃ nirvaped aparuddho vāparurutsyamāno vā //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 1, 25.0 atha yat sarvāsv avagacchati tathā hānaparodhyo 'vagacchati //
Pañcaviṃśabrāhmaṇa
PB, 2, 1, 4.0 pāpavasīyaso vidhṛtir vipāpmanā vartate ya etayā stute nāvagato 'parudhyate nāparuddho 'vagacchati //
PB, 2, 1, 4.0 pāpavasīyaso vidhṛtir vipāpmanā vartate ya etayā stute nāvagato 'parudhyate nāparuddho 'vagacchati //
PB, 2, 3, 7.0 adharottaram apāvagato rudhyateva gacchaty aparuddhaḥ pāpīyān śreyāṃsam abhyārohati janatā janatām abhyety anyonyasya prajā ādadate na yathākṣetraṃ kalpante //
PB, 2, 7, 6.0 nāvagato 'parudhyate nāparuddho 'vagacchati //
PB, 2, 7, 6.0 nāvagato 'parudhyate nāparuddho 'vagacchati //
PB, 2, 10, 1.4 etām evāparuddharājanyāya kuryād viḍ vai saptadaśas tasyā rājā garbho viśa eva tad rājānaṃ nirhantyapāvagato 'parudhyate 'vagacchaty aparuddhaḥ /
PB, 2, 10, 1.4 etām evāparuddharājanyāya kuryād viḍ vai saptadaśas tasyā rājā garbho viśa eva tad rājānaṃ nirhantyapāvagato 'parudhyate 'vagacchaty aparuddhaḥ /
PB, 2, 10, 1.4 etām evāparuddharājanyāya kuryād viḍ vai saptadaśas tasyā rājā garbho viśa eva tad rājānaṃ nirhantyapāvagato 'parudhyate 'vagacchaty aparuddhaḥ /
PB, 12, 12, 6.0 sindhukṣid vai rājanyarṣir jyog aparuddhaś caran sa etat saindhukṣitam apaśyat so 'vāgacchat pratyatiṣṭhad avagacchati pratitiṣṭhati saindhukṣitena tuṣṭuvānaḥ //
PB, 12, 13, 31.0 aparuddhayajña iva vā eṣa yat ṣoḍaśī kanīyasvina iva vai tarhi devā āsan bhūyasvino 'surāḥ kanīyasvinaḥ bhūyasvinaṃ bhrātṛvyaṃ vṛṅkte ya evaṃ veda //
PB, 15, 3, 25.0 dīrghaśravā vai rājanya ṛṣir jyog aparuddho 'śanāyaṃś caran sa etad dairghaśravasam apaśyat tena sarvābhyo digbhyo 'nnādyam avārunddha sarvābhyo digbhyo 'nnādyam avarunddhe dairghaśravasena tuṣṭuvānaḥ //
Taittirīyasaṃhitā
TS, 2, 1, 4, 7.4 dyāvāpṛthivyāṃ dhenum ālabheta jyogaparuddhaḥ /
TS, 2, 1, 4, 7.6 athaiṣa jyog aparuddho dyāvāpṛthivī eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 4, 7.10 paryārīva hy etasya rāṣṭraṃ yo jyogaparuddhaḥ /
TS, 2, 1, 4, 8.4 athaiṣa jyog aparuddho vāyum eva svena bhāgadheyenopadhāvati /
TS, 2, 2, 8, 4.8 indrāya sutrāmṇe puroḍāśam ekādaśakapālaṃ nirvaped aparuddho vā //
TS, 2, 2, 8, 5.1 aparudhyamāno vā /
TS, 2, 2, 8, 5.4 anaparudhyo bhavati /
TS, 6, 6, 5, 30.0 yadi kāmayeta yo 'vagataḥ so 'parudhyatāṃ yo 'paruddhaḥ so 'vagacchatv ity aindrasya loke vāruṇam ālabheta vāruṇasya loka aindram //
TS, 6, 6, 5, 30.0 yadi kāmayeta yo 'vagataḥ so 'parudhyatāṃ yo 'paruddhaḥ so 'vagacchatv ity aindrasya loke vāruṇam ālabheta vāruṇasya loka aindram //
TS, 6, 6, 5, 31.0 ya evāvagataḥ so 'parudhyate //
TS, 6, 6, 5, 32.0 yo 'paruddhaḥ so 'vagacchati //
Vasiṣṭhadharmasūtra
VasDhS, 8, 4.1 sāyam āgatam atithiṃ nāparundhyāt //
Vārāhaśrautasūtra
VārŚS, 1, 5, 3, 15.0 sūryoḍham atithiṃ nāparundhīta //
VārŚS, 2, 1, 1, 50.3 yamaṃ bhaṅgaśravo gāya yo rājānaparodhyaḥ /
VārŚS, 2, 1, 1, 50.4 yamaṃ gāya bhaṅgaśravo yo rājānaparodhyaḥ /
VārŚS, 3, 4, 3, 3.1 udgātāram aparuṇaddhi udgātar niṣkeṇa tvā śatapalenāparuṇadhmīti //
VārŚS, 3, 4, 3, 3.1 udgātāram aparuṇaddhi udgātar niṣkeṇa tvā śatapalenāparuṇadhmīti //
VārŚS, 3, 4, 3, 4.1 tam aparudhyartvijo 'parundhanti //
VārŚS, 3, 4, 3, 4.1 tam aparudhyartvijo 'parundhanti //
Āpastambaśrautasūtra
ĀpŚS, 16, 6, 4.0 yo 'sya kauṣṭhya jagataḥ pārthivasyaika id vaśī yamaṃ bhaṅgyaśravo gāya yo rājānaparodhyaḥ yamaṃ gāya bhaṅgyaśravo yo rājānaparodhyaḥ yenāpo nadyo dhanvāni yena dyauḥ pṛthivī dṛḍhā hiraṇyakakṣyān sudhurān hiraṇyākṣān ayaḥśaphān aśvān anaśyato dānaṃ yamo rājābhitiṣṭhatīti tisṛbhir yamagāthābhiḥ parigāyati //
ĀpŚS, 16, 6, 4.0 yo 'sya kauṣṭhya jagataḥ pārthivasyaika id vaśī yamaṃ bhaṅgyaśravo gāya yo rājānaparodhyaḥ yamaṃ gāya bhaṅgyaśravo yo rājānaparodhyaḥ yenāpo nadyo dhanvāni yena dyauḥ pṛthivī dṛḍhā hiraṇyakakṣyān sudhurān hiraṇyākṣān ayaḥśaphān aśvān anaśyato dānaṃ yamo rājābhitiṣṭhatīti tisṛbhir yamagāthābhiḥ parigāyati //
ĀpŚS, 19, 4, 11.1 tayā somavāminaṃ somātipavitaṃ rājānam aparudhyamānam aparuddham abhiṣicyamānam abhiṣiṣicānaṃ vā yājayet //
ĀpŚS, 19, 4, 11.1 tayā somavāminaṃ somātipavitaṃ rājānam aparudhyamānam aparuddham abhiṣicyamānam abhiṣiṣicānaṃ vā yājayet //
ĀpŚS, 19, 20, 5.1 aparuddho 'parudhyamāno vā dhārayadvatīyaṃ nirupyāsīta yāvad enaṃ nāparundhyuḥ //
ĀpŚS, 19, 20, 5.1 aparuddho 'parudhyamāno vā dhārayadvatīyaṃ nirupyāsīta yāvad enaṃ nāparundhyuḥ //
ĀpŚS, 19, 20, 5.1 aparuddho 'parudhyamāno vā dhārayadvatīyaṃ nirupyāsīta yāvad enaṃ nāparundhyuḥ //
ĀpŚS, 19, 20, 6.1 athāparudhyamāno 'dite 'numanyasvety aparoddhuḥ padam ādāya gacchet //
ĀpŚS, 20, 13, 5.1 udgātāram aparudhyāśvam udgīthāya vṛṇīte //
Arthaśāstra
ArthaŚ, 1, 10, 3.1 sa sattribhiḥ śapathapūrvam ekaikam amātyam upajāpayet adhārmiko 'yaṃ rājā sādhu dhārmikam anyam asya tatkulīnam aparuddhaṃ kulyam ekapragrahaṃ sāmantam āṭavikam aupapādikaṃ vā pratipādayāmaḥ sarveṣām etad rocate kathaṃ vā tava iti //
ArthaŚ, 1, 13, 18.1 parasparād vā bhedayed enān sāmantāṭavikatatkulīnāparuddhebhyaśca //
ArthaŚ, 1, 18, 12.2 ityaparuddhavṛttam /
ArthaŚ, 1, 18, 12.3 aparuddhaṃ tu mukhyaputrāpasarpāḥ pratipādyānayeyuḥ mātā vā pratigṛhītā //