Occurrences

Uḍḍāmareśvaratantra

Uḍḍāmareśvaratantra
UḍḍT, 8, 7.1 śikhipattranakhavarṇena likhet /
UḍḍT, 8, 12.2 mantrākṣarāṇi likhitvā sādhakasya tasya yadāpi ca prathamavargākṣaro bhavati tadā mitraṃ dvitīyavargākṣaro bhavati tadā siddhaḥ /
UḍḍT, 9, 3.13 atha guñjākalpo likhyate śvetaguñjāṃ śanivāre saṃdhyāsamaye 'bhimantritāṃ kṛtvā tato brāhme muhūrte utthāyānudite bhānau khadirakīlakena digambaro bhūtvā samūlām utpāṭayet /
UḍḍT, 9, 3.17 athānyatantroktaṃ vaśīkaraṇādikaṃ likhyate sāram uddhṛtya saṃkṣepād vaśīkaraṇamohane /
UḍḍT, 9, 26.4 mantram imaṃ yantre likhitvā yasya īkṣitaṃ dīyate sa aikāhikadvyāhikatryāhikaviṣamajvareṇa gṛhyate tatkṣaṇād eva naśyati nātra saṃśayaḥ /
UḍḍT, 9, 27.1 ravivāre ślokam imaṃ likhitvā śirasi nyaset /
UḍḍT, 9, 31.6 tripurāṃ sindūraśaṅkhacūrṇābhyāṃ udanālapattre likhitvā śodhayitavyaḥ sa divasatrayeṇa jvareṇāgatya milati /
UḍḍT, 9, 37.1 atra paṭe citrarūpiṇī lekhyā vastrakanakālaṅkārabhūṣitā utpalahastā kumarī jātīpuṣpaiḥ prapūjanaṃ kuryāt guggulena dhūpaṃ dadyāt tato 'ṣṭasahasraṃ pratyahaṃ japet /
UḍḍT, 10, 1.2 atha ceṭakā likhyante /
UḍḍT, 11, 8.1 dvādaśāraṃ likhec cakraṃ kuṅkumena samanvitam /
UḍḍT, 11, 9.1 pattre pattre likhed bījaṃ hrīṃkāraṃ paramojjvalam /
UḍḍT, 12, 46.10 gorocanāviṣarājikāpippalīnīcayavair mahātailena saha devadattaiś ca lakṣitān ālikhet nimbakāṣṭhena pratikṛtiṃ hutvā pṛṣṭhato likhet sadyo jvaravilopo bhavati śāntir bhavati //
UḍḍT, 15, 1.1 ṣaṭkoṇaṃ yantraṃ likhitvā tatra ṣaṭkoṇe oṃ kurukulle svāhā iti mantraṃ pūrvakoṇe likhet /
UḍḍT, 15, 1.1 ṣaṭkoṇaṃ yantraṃ likhitvā tatra ṣaṭkoṇe oṃ kurukulle svāhā iti mantraṃ pūrvakoṇe likhet /
UḍḍT, 15, 1.2 kuru ity akṣaradvayam aparakoṇe likhet /
UḍḍT, 15, 1.3 akṣaraikaṃ pūrvāvartakrameṇa lekhitavyam /
UḍḍT, 15, 1.4 tato bhūrjapattre imaṃ mantraṃ likhitvā gṛhadvāre dehalyā ekadeśe dhṛte sati gṛhasarpam uccāṭayati vivaradvāri dhṛte vivarastho naśyaty eva //
UḍḍT, 15, 7.3 kṣīryarkādivṛkṣadugdhena saṃlikhitaṃ cauranāmākṣaraṃ karatale 'pi likhitam anantaraṃ bhūrjapattre kṛtam api mardane sparśayitvā bhakṣituṃ tato dadāti aparilikhitaṃ cauranāma pattrayuktaṃ ca arigṛhagarbhamṛttikākāṇḍakaṃ bhavati /
UḍḍT, 15, 7.5 kṣīritarudugdhalikhitakṣudralekhe aṅgāracūrṇena marditāḥ spaṣṭā bhavanti /
UḍḍT, 15, 7.6 kūṭo 'pi viparītalikhitavarṇa ādarśādau pratikṛtibhāvāpanno varṇavaiparītyāt prativivardhitanyāsaḥ atidṛḍhā masī bhavati //
UḍḍT, 15, 10.1 agādhasthirajale dhūmacūrṇena likhitacintādi bhītavad bhāṣate na nimajjatīti /