Occurrences

Aṣṭasāhasrikā
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Garuḍapurāṇa
Hitopadeśa
Rasaratnasamuccaya
Śukasaptati
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aṣṭasāhasrikā
ASāh, 11, 12.1 iti hi subhūte māraḥ pāpīyāṃstaistaiḥ prakāraistathā tathā ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 14.6 te saṃśayaprāptā imāṃ prajñāpāramitāṃ nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti na lekhayiṣyanti na likhiṣyanti /
ASāh, 11, 17.8 nāpi teṣāmudārodāreṣu dharmeṣu cittaṃ prakramiṣyati ye imāṃ prajñāpāramitāṃ nodgrahītavyāṃ maṃsyante na dhārayitavyāṃ na vācayitavyāṃ na paryavāptavyāṃ na pravartayitavyāṃ na deśayitavyāṃ nopadeṣṭavyāṃ noddeṣṭavyāṃ na svādhyātavyāṃ na lekhayitavyām antaśo na likhitavyām api maṃsyante //
ASāh, 11, 18.4 na ca teṣāmudārodāreṣu dharmeṣu cittaṃ prakramiṣyati ya imāṃ prajñāpāramitāṃ nodgrahītavyāṃ maṃsyante na dhārayitavyāṃ na vācayitavyāṃ na paryavāptavyāṃ na pravartayitavyāṃ nopadeṣṭavyāṃ noddeṣṭavyāṃ na svādhyātavyāṃ na lekhayitavyāmantaśo na likhitavyām api maṃsyante //
ASāh, 11, 19.2 atha ca subhūte ya imāṃ prajñāpāramitāmudgrahītavyāṃ maṃsyante dhārayitavyāṃ vācayitavyāṃ paryavāptavyāṃ pravartayitavyāmupadeṣṭavyāmuddeṣṭavyāṃ svādhyātavyāṃ lekhayitavyāmantaśo likhitavyām api maṃsyante veditavyametatsubhūte buddhānubhāvena buddhādhiṣṭhānena te maṃsyante /
ASāh, 11, 19.3 buddhaparigraheṇodgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti lekhayiṣyantyantaśo likhiṣyantīti /
Manusmṛti
ManuS, 8, 168.1 balād dattaṃ balād bhuktaṃ balād yac cāpi lekhitam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 11, 1.4 lekhayenmaṇḍalāgreṇa tataśca pratisārayet //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 292.2 pātayāmāsa vatseśaḥ śanakair lekhitākṣaram //
Kātyāyanasmṛti
KātySmṛ, 1, 139.2 na lekhayati yat tv evaṃ tasya pakṣo na sidhyati //
KātySmṛ, 1, 171.1 ācāreṇāvasanno 'pi punar lekhayate yadi /
KātySmṛ, 1, 197.1 lekhayitvā tu yo vākyaṃ hīnaṃ vāpy adhikaṃ punaḥ /
KātySmṛ, 1, 251.1 utpattijātisaṃjñāṃ ca dhanasaṃkhyāṃ ca lekhayet /
KātySmṛ, 1, 261.2 niścayaṃ smṛtiśāstrasya mataṃ tatraiva lekhayet //
Nāradasmṛti
NāSmṛ, 1, 2, 1.2 lekhayet pūrvapakṣaṃ tu kṛtakāryaviniścayaḥ //
NāSmṛ, 1, 2, 7.2 arthī tu lekhayet tāvad yāvad vastu vivakṣitam //
NāSmṛ, 2, 1, 149.2 jānatā cātmanā lekhyaṃ ajānānastu lekhayet //
Suśrutasaṃhitā
Su, Utt., 14, 10.1 lekhayenmaṇḍalāgreṇa samantāt pracchayed api /
Viṣṇupurāṇa
ViPur, 4, 2, 95.1 yaścaitat saubharicaritam anusmarati paṭhati śṛṇoti avadhārayati lekhayati tasyāṣṭau janmanyasanmatir asaddharmo vā manaso 'sanmārgācaraṇam aśeṣaheyeṣu vā mamatvaṃ na bhavati //
Yājñavalkyasmṛti
YāSmṛ, 2, 7.2 tato 'rthī lekhayet sadyaḥ pratijñātārthasādhanam //
YāSmṛ, 2, 86.2 mataṃ me 'mukaputrasya yad atropari lekhitam //
Garuḍapurāṇa
GarPur, 1, 66, 23.1 mṛtyuñjayo gaṇo lakṣmī rocanādyaistu lekhitaḥ /
Hitopadeśa
Hitop, 4, 144.3 yenāyaṃ saṅgraho yatnāl lekhayitvā pracāritaḥ //
Rasaratnasamuccaya
RRS, 6, 42.1 karṇikāyāṃ nyaset khallaṃ lohajaṃ svarṇalekhitam /
Śukasaptati
Śusa, 23, 21.5 lekhayitvā putraṃ tadgṛhe preṣayāmāsa /
Saddharmapuṇḍarīkasūtra
SDhPS, 12, 27.4 vayaṃ bhagavan anāgate 'dhvani imaṃ dharmaparyāyaṃ tathāgate parinirvṛte daśasu dikṣu gatvā sarvasattvāṃllekhayiṣyāmaḥ pāṭhayiṣyāmaś cintāpayiṣyāmaḥ prakāśayiṣyāmo bhagavata evānubhāvena //
SDhPS, 14, 2.2 saced bhagavānasmākamanujānīyād vayamapi bhagavan imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya tasyāṃ sahāyāṃ lokadhātau saṃprakāśayema vācayema lekhayema pūjayemāsmiṃśca dharmaparyāye yogam āpadyemahi //
SDhPS, 16, 83.1 ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya dhārayedvā vācayedvā deśayedvā likhedvā lekhayed vā tad anenāham ajita paryāyeṇa evaṃ vadāmi /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 232, 50.1 lekhayitvā ca sakalaṃ revācaritamuttamam /