Occurrences

Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 8, 8, 5.2 tenābhidhāya dasyūnāṃ śakraḥ senām apāvapat //
Jaiminīyabrāhmaṇa
JB, 1, 97, 4.0 so 'surān apopya devān abhyāvartata //
JB, 1, 129, 4.0 so 'surān apopya devān abhyāvartata //
Kāṭhakasaṃhitā
KS, 10, 5, 34.0 prerṇāny evaināny apavapati //
Pañcaviṃśabrāhmaṇa
PB, 14, 12, 7.0 devānāṃ vai yajñaṃ rakṣāṃsyajighāṃsaṃs tānyetena indraḥ saṃvartam apāvapad yat saṃvartam apāvapat tasmāt sāṃvartaṃ pāpmā vāva sa tān asacata taṃ sāṃvartenāpāghnatāpa pāpmānaṃ hate sāṃvartena tuṣṭuvānaḥ //
PB, 14, 12, 7.0 devānāṃ vai yajñaṃ rakṣāṃsyajighāṃsaṃs tānyetena indraḥ saṃvartam apāvapad yat saṃvartam apāvapat tasmāt sāṃvartaṃ pāpmā vāva sa tān asacata taṃ sāṃvartenāpāghnatāpa pāpmānaṃ hate sāṃvartena tuṣṭuvānaḥ //
Ṛgveda
ṚV, 1, 133, 4.1 yāsāṃ tisraḥ pañcāśato 'bhivlaṅgair apāvapaḥ /
ṚV, 2, 14, 6.2 yo varcinaḥ śatam indraḥ sahasram apāvapad bharatā somam asmai //