Occurrences

Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Āpastambaśrautasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa

Baudhāyanadharmasūtra
BaudhDhS, 2, 18, 4.2 brāhmaṇānāṃ śālīnayāyāvarāṇām apavṛtte vaiśvadeve bhikṣāṃ lipseta //
Bhāradvājagṛhyasūtra
BhārGS, 1, 20, 2.0 athāsyā apavṛttārtho 'pavṛttārthāyai mukhena mukhaṃ saṃnidhāya prāṇity etaṃ prāṇam apānihīti //
BhārGS, 1, 20, 2.0 athāsyā apavṛttārtho 'pavṛttārthāyai mukhena mukhaṃ saṃnidhāya prāṇity etaṃ prāṇam apānihīti //
Gobhilagṛhyasūtra
GobhGS, 1, 9, 29.0 apavṛtte karmaṇi vāmadevyagānaṃ śāntyarthaṃ śāntyartham //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 27.0 apavṛttakarmā laukiko 'rthasaṃyogāt //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 8, 31.0 tān patnībhiḥ saha prakśāya jihriyato 'surā apāvartanta //
Āpastambaśrautasūtra
ĀpŚS, 16, 14, 1.1 apavṛtte dīkṣāparimāṇe 'peta vīteti gārhapatyaciter āyatanaṃ vyāyāmamātraṃ caturasraṃ parimaṇḍalaṃ voddhatya hariṇyā palāśaśākhayā śamīśākhayā vā saṃmṛjya prācīm udīcīṃ vā śākhām udasitvā śaṃ no devīr abhiṣṭaya ity adbhir avokṣyāgner bhasmāsīti sikatā nivapati //
ĀpŚS, 18, 19, 14.1 apavṛtte śaunaḥśepe hiraṇyakaśipu hotre dadāti /
ĀpŚS, 20, 7, 5.0 apavṛttāsv iṣṭiṣu vīṇāgāthibhyāṃ śatam anoyuktaṃ ca dadāti //
Arthaśāstra
ArthaŚ, 2, 11, 41.1 naṣṭakoṇaṃ niraśri pārśvāpavṛttaṃ cāpraśastam //
Mahābhārata
MBh, 1, 39, 19.2 kṣīṇāyuṣaṃ pāṇḍaveyam apāvartata kāśyapaḥ /
MBh, 7, 25, 30.1 prāgjyotiṣapater nāgaḥ saṃnipatyāpavṛtya ca /
MBh, 7, 62, 14.1 pitṛpaitāmahaṃ rājyam apavṛttaṃ tadānagha /
MBh, 12, 261, 42.2 na nirvivitso nāvṛtto nāpavṛtto 'sti kaścana //
MBh, 12, 308, 87.1 upetārtham abhinnārthaṃ nāpavṛttaṃ na cādhikam /
MBh, 13, 92, 12.3 rakṣāṃsi cāpavartante sthite deve vibhāvasau //
Manusmṛti
ManuS, 8, 293.1 yatrāpavartate yugyaṃ vaiguṇyāt prājakasya tu /
Rāmāyaṇa
Rām, Ki, 53, 18.2 apavṛttaṃ jighāṃsanto mahāvegā durāsadāḥ //
Rām, Su, 8, 23.2 mukuṭenāpavṛttena kuṇḍalojjvalitānanam //
Saundarānanda
SaundĀ, 10, 47.1 matvā tato nandamudīrṇarāgaṃ bhāryānurodhād apavṛttarāgam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 34, 26.1 sthānāpavṛttā yonir hi śalyabhūtā striyo matā /
Kirātārjunīya
Kir, 12, 49.1 bibharāṃbabhūvur apavṛttajaṭharaśapharīkulākulāḥ /
Suśrutasaṃhitā
Su, Nid., 1, 70.1 vakrībhavati vaktrārdhaṃ grīvā cāpyapavartate /
Su, Nid., 8, 5.1 tatra kaściddvābhyāṃ sakthibhyāṃ yonimukhaṃ pratipadyate kaścidābhugnaikasakthirekena kaścidābhugnasakthiśarīraḥ sphigdeśena tiryagāgataḥ kaściduraḥpārśvapṛṣṭhānām anyatamena yonidvāraṃ pidhāyāvatiṣṭhate antaḥpārśvāpavṛttaśirāḥ kaścidekena bāhunā kaścidābhugnaśirā bāhudvayena kaścidābhugnamadhyo hastapādaśirobhiḥ kaścidekena sakthnā yonimukhaṃ pratipadyate 'pareṇa pāyum ityaṣṭavidhā mūḍhagarbhagatiruddiṣṭā samāsena //
Su, Cik., 15, 9.3 tatra sakthibhyāmāgatamanulomamevāñchet ekasakthnā pratipannasyetarasakthi prasāryāpaharet sphigdeśenāgatasya sphigdeśaṃ prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet tiryagāgatasya parighasyeva tiraścīnasya paścādardham ūrdhvam utkṣipya pūrvārdhamapatyapathaṃ pratyārjavam ānīyāpaharet pārśvāpavṛttaśirasamaṃsaṃ prapīḍyordhvam utkṣipya śiro 'patyapathamānīyāpaharet bāhudvayapratipannasyordhvam utpīḍyāṃsau śiro 'nulomamānīyāpaharet dvāvantyāvasādhyau mūḍhagarbhau evamaśakye śastramavacārayet //
Su, Utt., 60, 26.1 satyatvādapavṛtteṣu vṛttisteṣāṃ gaṇaiḥ kṛtā /
Viṣṇupurāṇa
ViPur, 4, 6, 59.1 tatprabhayā corvaśī rājānam apagatāmbaraṃ dṛṣṭvāpavṛttasamayā tatkṣaṇād evāpakrāntā //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 27.1 tokena jīvaharaṇaṃ yadulūkikāyāstraimāsikasya ca padā śakaṭo 'pavṛttaḥ /