Occurrences

Baudhāyanadharmasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Kauśikasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Āryāsaptaśatī
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 23.1 mātāpitṛbhyām utsṛṣṭo 'nyatareṇa vā yo 'patyārthe parigṛhyate so 'paviddhaḥ //
BaudhDhS, 2, 3, 31.3 gūḍhajaṃ cāpaviddhaṃ ca rikthabhājaḥ pracakṣate //
BaudhDhS, 2, 11, 26.1 apavidhya vaidikāni karmāṇy ubhayataḥ paricchinnā madhyamaṃ padaṃ saṃśliṣyāmaha iti vadantaḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 1, 19.0 tacced anṛtvigbhiḥ prāśayeyus taṇḍulān ādāyāpavidhyeyur neṣṭāviddhaṃ kṛtānīti //
DrāhŚS, 13, 2, 2.0 prāśitramāhṛtamupaghrāyāpavidhyet //
Gautamadharmasūtra
GautDhS, 3, 10, 30.1 putrā aurasakṣetrajadattakṛtrimagūḍhotpannāpaviddhā rikthabhājaḥ //
Kauśikasūtra
KauśS, 3, 1, 17.0 nīlaṃ saṃdhāya lohitam ācchādya śuklaṃ pariṇahya dvitīyayoṣṇīṣam aṅkenopasādya savyena sahāṅkenāvāṅ apsvapavidhyati //
KauśS, 4, 4, 8.0 bhavāśarvāviti sapta kāmpīlapuṭān apāṃ pūrṇān saṃpātavataḥ kṛtvā dakṣiṇenāvasicya paścād apavidhyati //
KauśS, 4, 6, 17.0 niśy ava mā pāpman iti titauni pūlyānyavasicyāpavidhya //
KauśS, 5, 3, 10.0 abhāvād apavidhyati //
Vasiṣṭhadharmasūtra
VasDhS, 1, 23.1 yo 'gnīn apavidhyed guruṃ ca yaḥ pratidaghnuyān nāstiko nāstikavṛttiḥ somaṃ ca vikrīṇīyād ity upapātakāni //
VasDhS, 2, 35.1 lāṅgalaṃ pavīravad vīravat sumanuṣyavad anaḍudvat suśevaṃ kalyāṇanāsikaṃ kalyāṇī hy asya nāsikā nāsikayodvapati dūre 'pavidhyati somapitsaru somo hy asya prāpnoti tatsaru tad udvapati gāṃ cāviṃ cājān aśvān aśvatarakharoṣṭrāṃśca prapharvyaṃ ca pīvarīṃ darśanīyāṃ kalyāṇīṃ ca prathamayuvatīm //
VasDhS, 17, 36.1 apaviddhaḥ pañcamaḥ //
VasDhS, 21, 28.1 yo 'gnīn apavidhyet kṛcchraṃ dvādaśarātraṃ caritvā punarādhānaṃ kārayet //
Vārāhaśrautasūtra
VārŚS, 1, 4, 2, 19.1 yadi dveṣyo na vidyetāpavidhyet //
Mahābhārata
MBh, 1, 78, 22.7 apavidhya ca sarvāṇi bhūṣaṇānyasitekṣaṇā //
MBh, 3, 253, 19.1 purā tuṣāgnāviva hūyate haviḥ purā śmaśāne srag ivāpavidhyate /
MBh, 5, 74, 6.2 ativādāpaviddhastu vakṣyāmi balam ātmanaḥ //
MBh, 6, 50, 54.2 tatra tatrāpaviddhāni vyadṛśyanta mahāhave //
MBh, 6, 51, 30.2 varmaṇāṃ cāpaviddhānāṃ kavacānāṃ ca bhūtale //
MBh, 6, 53, 18.1 dhvajaistatrāpaviddhaiśca kārmukaistomaraistathā /
MBh, 6, 60, 17.1 so 'pavidhya dhanuśchinnaṃ krodhena prajvalann iva /
MBh, 6, 85, 34.1 uṣṇīṣair apaviddhaiśca patākābhiśca sarvaśaḥ /
MBh, 6, 92, 47.2 hatānām apaviddhāni kalāpāśca mahādhanāḥ //
MBh, 6, 92, 49.2 carmāṇi cāpaviddhāni rukmapṛṣṭhāni dhanvinām //
MBh, 6, 92, 73.2 chatraistathāpaviddhaiśca cāmaravyajanair api //
MBh, 6, 92, 75.1 apaviddhair mahārāja suvarṇojjvalakuṇḍalaiḥ /
MBh, 6, 110, 16.2 aṅkuśair apaviddhaiśca paristomaiśca bhārata //
MBh, 6, 110, 17.2 uṣṇīṣair apaviddhaiśca cāmaravyajanair api //
MBh, 6, 110, 18.1 tatra tatrāpaviddhaiśca bāhubhiścandanokṣitaiḥ /
MBh, 7, 55, 35.1 visaṃjñakalpāṃ rudatīm apaviddhāṃ pravepatīm /
MBh, 7, 67, 3.2 chatrāṇi cāpaviddhāni rathāścakrair vinā kṛtāḥ //
MBh, 7, 113, 17.2 syandanair apaviddhaiśca bhagnacakrākṣakūbaraiḥ //
MBh, 7, 113, 23.2 patitair apaviddhaiśca saṃbabhau dyaur iva grahaiḥ //
MBh, 7, 165, 2.2 chatrāṇāṃ cāpaviddhānāṃ cāmarāṇāṃ ca saṃyuge //
MBh, 8, 14, 28.2 mahatām apaviddhāni kalāpān iṣudhīs tathā //
MBh, 8, 14, 31.1 varmāṇi cāpaviddhāni rukmapṛṣṭhāni bhārata /
MBh, 8, 14, 34.2 cakrāṇi cāpaviddhāni mudgarāṃś ca bahūn raṇe //
MBh, 8, 14, 49.2 chatrāṇi cāpaviddhāni cāmaravyajanāni ca //
MBh, 8, 20, 12.1 apavidhya dhanuś chinnaṃ krodhasaṃraktalocanaḥ /
MBh, 8, 51, 87.2 apaviddhāyudhaṃ karṇaṃ paśyantu suhṛdo nijāḥ //
MBh, 8, 58, 12.3 apaviddhāyudhair mārgaḥ stīrṇo 'bhūt phalgunena vai //
MBh, 8, 67, 29.2 mahānilenāgnim ivāpaviddhaṃ yajñāvasāne śayane niśānte //
MBh, 8, 68, 16.1 vajrāpaviddhair iva cācalendrair vibhinnapāṣāṇamṛgadrumauṣadhaiḥ /
MBh, 8, 68, 18.1 tathāpaviddhair gajavājiyodhair mandāsubhiś caiva gatāsubhiś ca /
MBh, 12, 12, 4.3 vedavādāpaviddhāṃstu tān viddhi bhṛśanāstikān //
MBh, 12, 35, 8.1 yaścāgnīn apavidhyeta tathaiva brahmavikrayī /
MBh, 12, 98, 5.1 apavidhyanti pāpāni dānayajñatapobalaiḥ /
MBh, 12, 159, 56.3 evam eva nirācānto yaścāgnīn apavidhyati //
MBh, 12, 235, 9.2 apaviddhāgnihotrasya guror vālīkakāriṇaḥ //
MBh, 13, 95, 65.2 adhītya vedāṃstyajatu trīn agnīn apavidhyatu /
Manusmṛti
ManuS, 9, 157.2 gūḍhotpanno 'paviddhaś ca dāyādā bāndhavāś ca ṣaṭ //
ManuS, 9, 169.2 yaṃ putraṃ parigṛhṇīyād apaviddhaḥ sa ucyate //
ManuS, 11, 41.1 agnihotry apavidhyāgnīn brāhmaṇaḥ kāmakārataḥ /
Rāmāyaṇa
Rām, Ay, 88, 25.1 mṛditāś cāpaviddhāś ca dṛśyante kamalasrajaḥ /
Rām, Ār, 60, 32.2 apaviddhaś ca bhagnaś ca kasya sāṃgrāmiko rathaḥ //
Rām, Ki, 10, 22.1 tenāham apaviddhaś ca hṛtadāraś ca rāghava /
Rām, Ki, 57, 16.2 bhūṣaṇāny apavidhyantī gātrāṇi ca vidhunvatī //
Rām, Su, 8, 25.1 pāṇḍureṇāpaviddhena kṣaumeṇa kṣatajekṣaṇam /
Rām, Su, 8, 42.1 kalaśīm apavidhyānyā prasuptā bhāti bhāminī /
Rām, Su, 9, 15.2 hāranūpurakeyūrair apaviddhair mahādhanaiḥ //
Rām, Su, 13, 44.2 anayaivāpaviddhāni svanavanti mahānti ca //
Rām, Su, 16, 19.2 samakṣam iva kandarpam apaviddhaśarāsanam //
Rām, Su, 60, 9.1 kecit pītvāpavidhyanti madhūni madhupiṅgalāḥ /
Rām, Su, 61, 6.1 śiṣṭam atrāpavidhyanti bhakṣayanti tathāpare /
Rām, Yu, 33, 43.2 apaviddhaśca bhinnaśca rathaiḥ sāṃgrāmikair hayaiḥ //
Daśakumāracarita
DKCar, 2, 2, 269.1 tasyaiva dravyāṇāṃ tu kenacidavayavena sā varākī kāmamañjarī carmaratnamṛgatṛṣṇikāpaviddhasarvasvā sānukampaṃ dhanamitrābhinoditena bhūpenānvagṛhyata //
DKCar, 2, 4, 32.0 mṛtajāta iti so 'paviddho rahasyanirbhedabhayātparijanena krīḍāśaile //
DKCar, 2, 5, 5.1 dakṣiṇato dattacakṣurāgalitastanāṃśukām amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadaṃṣṭrāṃśujālalagnām aṃsasrastadugdhasāgaradukūlottarīyām bhayasādhvasamūrchitāmiva dharaṇim aruṇādharakiraṇabālakisalayalāsyahetubhir ānanāravindaparimalodvāhibhir niḥśvāsamātariśvabhir īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣamanaṅgamiva saṃdhukṣayantīm antaḥsuptaṣaṭpadam ambujamiva jātinidramāmīlitalocanendīvaramānanaṃ dadhānām airāvatamadāvalepalūnāpaviddhām iva nandanavanakalpavṛkṣaratnavallarīṃ kāmapi taruṇīmālokayam //
DKCar, 2, 6, 288.1 tāṃ tu roṣād anapekṣāpaviddhām amaravṛkṣamañjarīm ivāntarikṣādāpatantīm unmukhaprasāritobhayakaraḥ karābhyām agrahīṣam //
Kirātārjunīya
Kir, 5, 30.1 yenāpaviddhasalilaḥ sphuṭanāgasadmā devāsurair amṛtam ambunidhir mamanthe /
Kumārasaṃbhava
KumSaṃ, 2, 22.2 apaviddhagado bāhur bhagnaśākha iva drumaḥ //
Kāmasūtra
KāSū, 2, 9, 9.1 karāvalambitam oṣṭhayor upari vinyastam apavidhya mukhaṃ vidhunuyāt /
KāSū, 7, 2, 12.0 tadabhāve alābūnālakaṃ veṇuśca tailakaṣāyaiḥ subhāvitaḥ sūtrajaṅghābaddhaḥ ślakṣṇā kāṣṭhamālāl vā grathitā bahubhir āmalakāsthibhiḥ saṃyuktetyapaviddhayogāḥ //
KāSū, 7, 2, 13.0 na tvapaviddhasya kasyacid vyavahṛtir astīti dākṣiṇātyānāṃ liṅgasya karṇayor iva vyadhanaṃ bālasya //
Kūrmapurāṇa
KūPur, 1, 7, 44.2 sāpaviddhā tanustena sadyaḥ sandhyā vyajāyata //
Liṅgapurāṇa
LiPur, 1, 70, 201.2 sāpaviddhā tanus tena sadyo rātrir ajāyata //
LiPur, 1, 70, 210.2 sāpaviddhā tanustena sadyaḥ saṃdhyā vyajāyata //
LiPur, 1, 70, 215.2 sāpaviddhā tanustena jyotsnā sadyastvajāyata //
LiPur, 1, 70, 216.2 ityetāstanavastena hyapaviddhā mahātmanā //
Matsyapurāṇa
MPur, 147, 1.2 trāsitāsmyapaviddhāsmi tāḍitā pīḍitāpi ca /
MPur, 147, 13.2 trāsitāsmyapaviddhāsmi karṣitā pīḍitāsmi ca /
Nāradasmṛti
NāSmṛ, 2, 13, 44.1 paunarbhavo 'paviddhaś ca labdhaḥ krītaḥ kṛtas tathā /
Nāṭyaśāstra
NāṭŚ, 4, 72.2 apaviddhakaraḥ sūcyā pādaścaiva nikuṭṭitaḥ //
NāṭŚ, 4, 88.1 udveṣṭitāpaviddhaiśca hastairmattallyudāhṛtam /
NāṭŚ, 4, 91.2 apaviddho bhaveddhastaḥ sūcīpādastathaiva ca //
NāṭŚ, 4, 103.2 sūciṃ kṛtvāpaviddhaṃ ca dakṣiṇaṃ caraṇaṃ nyaset //
NāṭŚ, 4, 114.1 abhyantarāpaviddhaḥ syāttajjñeyaṃ cakramaṇḍalam /
NāṭŚ, 4, 114.2 svastikāpasṛtau pādāvapaviddhakramau yadā //
NāṭŚ, 4, 162.2 apaviddhaḥ karaḥ sūcyā pādaścaiva nikuṭṭitaḥ //
Suśrutasaṃhitā
Su, Śār., 8, 18.0 durvyadhā viṃśatis tatra durviddhātividdhā kuñcitā piccitā kuṭṭitāprasrutātyudīrṇānte 'bhihatā pariśuṣkā kūṇitā vepitānutthitaviddhā śastrahatā tiryagviddhāpaviddhāvyadhyā vidrutā dhenukā punaḥ punarviddhā māṃsasirāsnāyvasthisandhimarmasu ceti //
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Tantrākhyāyikā
TAkhy, 1, 39.1 kevalaṃ tvapaviddhatridaṇḍakāṣṭhakuṇḍikāparisrāvaṇakūrcakādy apaśyat acintayacca //
Viṣṇupurāṇa
ViPur, 3, 16, 12.1 ṣaṇḍāpaviddhacaṇḍālapāṣaṇḍyunmattarogibhiḥ /
ViPur, 3, 17, 3.2 ṣaṇḍāpaviddhapramukhā viditā bhagavanmayā /
ViPur, 4, 18, 28.1 yo gaṅgāṅgato mañjūṣāgataṃ pṛthāpaviddhaṃ karṇaṃ putram avāpa //
Viṣṇusmṛti
ViSmṛ, 15, 24.1 apaviddhas tvekādaśaḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 132.1 utsṛṣṭo gṛhyate yas tu so 'paviddho bhavet sutaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 14, 26.2 vayaṃ vratair yac caraṇāpaviddhām āśāsmahe 'jāṃ bata bhuktabhogām //
BhāgPur, 3, 19, 5.1 gadāyām apaviddhāyāṃ hāhākāre vinirgate /
BhāgPur, 4, 7, 29.3 yadi racitadhiyaṃ māvidyaloko 'paviddhaṃ japati na gaṇaye tat tvatparānugraheṇa //
BhāgPur, 4, 25, 5.2 na jānāmi mahābhāga paraṃ karmāpaviddhadhīḥ /
Bhāratamañjarī
BhāMañj, 13, 1024.2 bhinnabhinnāpaviddhāṅgaṃ nihatya mṛgarūpiṇam //
Āryāsaptaśatī
Āsapt, 2, 122.2 visphurati vaijayantīpavanacchinnāpaviddheva //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 15.2 apaviddhagato vāyurbhagnaśākha iva drumaḥ //