Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Ṛgveda
Rasaratnākara
Gheraṇḍasaṃhitā
Uḍḍāmareśvaratantra

Atharvaveda (Paippalāda)
AVP, 4, 13, 5.2 girim enā ā veśaya tamāṃsi yatra gachāṃs tat pāpīr api pādaya //
Atharvaveda (Śaunaka)
AVŚ, 2, 25, 4.1 girim enāṁ ā veśaya kaṇvān jīvitayopanān /
AVŚ, 3, 13, 7.2 ihettham eta śakvarīr yatredaṃ veśayāmi vaḥ //
AVŚ, 6, 108, 3.2 ṛṣayo bhadrāṃ medhāṃ yāṃ vidus tāṃ mayy ā veśayāmasi //
AVŚ, 6, 108, 5.2 medhāṃ sūryasya raśmibhir vacasā veśayāmahe //
AVŚ, 7, 53, 3.2 agniṣ ṭad āhār nirṛter upasthāt tad ātmani punar ā veśayāmi te //
AVŚ, 9, 2, 25.2 tābhiṣ ṭvam asmāṁ abhisaṃviśasvānyatra pāpīr apa veśayā dhiyaḥ //
AVŚ, 9, 5, 23.2 sarvam enaṃ samādāyedamidaṃ pra veśayet //
AVŚ, 18, 2, 26.2 tat te saṃgatya pitaraḥ sanīḍā ghāsād ghāsaṃ punar ā veśayantu //
AVŚ, 18, 4, 48.1 pṛthivīṃ tvā pṛthivyām ā veśayāmi devo no dhātā pra tirāty āyuḥ /
Ṛgveda
ṚV, 1, 176, 2.1 tasminn ā veśayā giro ya ekaś carṣaṇīnām /
Rasaratnākara
RRĀ, Ras.kh., 8, 51.1 vastre gorocanaṃ baddhvā vaṃśasthaṃ tatra veśayet /
RRĀ, Ras.kh., 8, 55.1 kāntābhraṃ kāñcanaṃ sūtaṃ kṛtvā golaṃ tu veśayet /
Gheraṇḍasaṃhitā
GherS, 1, 25.1 tāvat prakṣālya nāḍīṃ ca udare veśayet punaḥ /
GherS, 1, 31.2 veśayed galamadhye tu mārjayel lambikāmalam /
Uḍḍāmareśvaratantra
UḍḍT, 12, 40.6 pūrvavelāyām ādarśadīpasamīpe ṣaḍaṅgulena bhājane sūryamaṇḍale kumāraṃ vāme veśayati pūrvam ayutajapaḥ kartavyaḥ pañcopacāreṇa pūjā ca kartavyā pūrvābhiś ca svarājye /