Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 1, 4, 1.0 veṣāya vāṃ karmaṇe vāṃ sukṛtāya vāṃ devīr āpo 'greguvo 'greṇīyo 'gre 'sya yajñasya pretāgraṃ yajñaṃ nayatāgraṃ yajñapatiṃ yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye prokṣitāḥ stha saṃsīdantāṃ daivīr viśo vānaspatyāsi varṣavṛddham asy urv antarikṣaṃ vīhi pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātir dhūr asi dhvara dhvarantaṃ yo asmān dhvarād yaṃ vayaṃ dhvarāma taṃ dhvara //
MS, 1, 1, 5, 1.16 jyotir vaiśvānaram urv antarikṣaṃ vīhy adityā va upasthe sādayāmi //
MS, 1, 1, 13, 3.1 vīhi madhor ghṛtasya svāhā /
MS, 1, 1, 13, 6.4 aptubhī rihāṇā vyantu vayo /
MS, 1, 2, 6, 3.1 urv antarikṣaṃ vīhi /
MS, 1, 2, 13, 2.1 juṣāṇo aptur ājyasya vetu svāhā //
MS, 1, 2, 13, 6.1 urv antarikṣaṃ vīhy adityāḥ sadā āsīda /
MS, 1, 4, 1, 3.2 vyantu devā haviṣo me asyā devā yantu sumanasyamānāḥ //
MS, 1, 4, 1, 11.1 tasya mā yajñasyeṣṭasya vītasya draviṇehāgamyād vasur yajño vasumān yajñas tasya mā yajñasya vasor vasumato vasv ihāgacchatv ado māgacchatv ado māgamyāt //
MS, 1, 7, 1, 12.1 salilaḥ saligaḥ sagaras te na ādityā haviṣo juṣāṇā vyantu svāhā ketaḥ suketaḥ saketas te na ādityā haviṣo juṣāṇā vyantu svāhā devajūte vivasvann āditya te no devāḥ satyāṃ devahūtiṃ deveṣv āsuvadhvam ādityebhyaḥ svāhā //
MS, 1, 7, 1, 12.1 salilaḥ saligaḥ sagaras te na ādityā haviṣo juṣāṇā vyantu svāhā ketaḥ suketaḥ saketas te na ādityā haviṣo juṣāṇā vyantu svāhā devajūte vivasvann āditya te no devāḥ satyāṃ devahūtiṃ deveṣv āsuvadhvam ādityebhyaḥ svāhā //
MS, 1, 7, 5, 25.0 salilaḥ saligaḥ sagaras te na ādityā haviṣo juṣāṇā vyantu svāhā //
MS, 1, 7, 5, 26.0 ketaḥ suketaḥ saketas te na ādityā haviṣo juṣāṇā vyantu svāhā //
MS, 1, 10, 2, 1.1 agne ver hotraṃ ver dūtyam ūrdhvo adhvaro asthād avatāṃ no dyāvāpṛthivī sviṣṭakṛd indrāya devebhyo bhavāsya ghṛtasya haviṣo juṣāṇo vīhi svāhā //
MS, 1, 10, 2, 1.1 agne ver hotraṃ ver dūtyam ūrdhvo adhvaro asthād avatāṃ no dyāvāpṛthivī sviṣṭakṛd indrāya devebhyo bhavāsya ghṛtasya haviṣo juṣāṇo vīhi svāhā //
MS, 1, 10, 2, 1.1 agne ver hotraṃ ver dūtyam ūrdhvo adhvaro asthād avatāṃ no dyāvāpṛthivī sviṣṭakṛd indrāya devebhyo bhavāsya ghṛtasya haviṣo juṣāṇo vīhi svāhā //
MS, 2, 6, 1, 6.0 juṣāṇā nirṛtir vetu svāhā //
MS, 2, 10, 5, 5.1 devā deveṣv adhvaryanto asthur vītaṃ śamitrā śamitaṃ yajadhyai /
MS, 2, 13, 5, 3.2 dadhanve vā yad īm anu vocad brahmāṇi ver u tat /
MS, 2, 13, 8, 2.2 tvaṃ potā viśvavāra pracetā yakṣi veṣi ca vāryam //
MS, 3, 11, 2, 4.0 vyantv ājyasya //
MS, 3, 11, 2, 10.0 vetv ājyasya //
MS, 3, 11, 2, 16.0 vetv ājyasya //
MS, 3, 11, 2, 23.0 vyantv ājyasya //
MS, 3, 11, 2, 29.0 vyantv ājyasya //
MS, 3, 11, 2, 35.0 vyantv ājyasya //
MS, 3, 11, 2, 52.0 vyantv ājyasya //
MS, 3, 11, 2, 59.0 vetv ājyasya //
MS, 3, 11, 2, 65.0 vetv ājyasya //
MS, 3, 11, 2, 78.0 vyantv ājyasya //
MS, 3, 11, 4, 8.8 vyantu /
MS, 3, 11, 5, 3.0 vasuvane vasudheyasya vetu //
MS, 3, 11, 5, 7.0 vasuvane vasudheyasya vyantu //
MS, 3, 11, 5, 29.0 vasuvane vasudheyasya vyantu //
MS, 3, 11, 5, 35.0 vasuvane vasudheyasya vetu //
MS, 3, 11, 5, 40.0 vasuvane vasudheyasya vetu //
MS, 3, 11, 5, 45.0 vasuvane vasudheyasya vetu //
MS, 3, 11, 5, 54.0 vasuvane vasudheyasya vetu //
MS, 3, 11, 10, 10.1 vaiśvadevī punatī devy āgād yasyā bahvyas tanvo vītapṛṣṭhāḥ /
MS, 3, 16, 1, 16.2 iṣṭaṃ vītam abhigūrtaṃ vaṣaṭkṛtaṃ taṃ devāsaḥ pratigṛbhṇanty aśvam //