Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Matsyapurāṇa
Nāṭyaśāstra
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Tantrasāra
Āryāsaptaśatī

Arthaśāstra
ArthaŚ, 1, 16, 30.1 jñātvā vased apasared vā //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 10, 7.1 durgam akṛtapraveśasya praviśataḥ prākāracchidrād vā nikṣepaṃ gṛhītvāpasarataḥ kāṇḍarāvadho dviśato vā daṇḍaḥ //
Carakasaṃhitā
Ca, Cik., 5, 53.2 sthānādapasṛtaṃ jñātvā kaphagulmaṃ virecanaiḥ //
Mahābhārata
MBh, 7, 9, 39.1 eko 'pasṛtya cedibhyaḥ pāṇḍavān yaḥ samāśritaḥ /
MBh, 9, 1, 11.2 apasṛtya hradaṃ ghoraṃ viveśa ripujād bhayāt //
MBh, 12, 250, 15.1 apasṛtyāpratiśrutya prajāsaṃharaṇaṃ tadā /
Rāmāyaṇa
Rām, Yu, 34, 20.2 yuddhād apasṛtāstatra sāvaśeṣāyuṣo 'bhavan //
Rām, Utt, 31, 12.2 apasṛtyāgato vindhyaṃ himavatsaṃnibhaṃ girim //
Saundarānanda
SaundĀ, 8, 58.1 baddhvā yathā hi kavacaṃ pragṛhītacāpo nindyo bhavatyapasṛtaḥ samarād rathasthaḥ /
Bodhicaryāvatāra
BoCA, 5, 38.1 saredapasaredvāpi puraḥ paścān nirūpya ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 61.2 apasṛtya tataś chāyām āśrayāmi sma śākhinaḥ //
BKŚS, 13, 26.2 udvejayasi bhartāram apasṛtyāsyatām iti //
BKŚS, 20, 144.1 apasṛtya tato dūraṃ namayitvonnataṃ śiraḥ /
BKŚS, 20, 308.1 so 'pi nyubjikayā dūram apasṛtya praṇamya ca /
Daśakumāracarita
DKCar, 2, 2, 350.1 acintayaṃ ca alamasmi javenāpasartumanāmṛṣṭa evaibhiḥ //
DKCar, 2, 4, 16.0 athāvocam apasaratu dvikakīṭa eṣaḥ //
DKCar, 2, 4, 28.0 avāryadurnayaścāhamapasṛtya diṅmukheṣu bhramanyadṛcchayāsyāṃ vārāṇasyāṃ pramadavane madanadamanārādhanāya nirgatya sahasakhībhiḥ kandukenānukrīḍamānāṃ kāśībhartuścaṇḍasiṃhasya kanyāṃ kāntimatīṃ nāma cakame //
Kāmasūtra
KāSū, 6, 4, 4.1 itaḥ svayam apasṛtas tato 'pi svayam evāpasṛtaḥ /
KāSū, 6, 4, 4.1 itaḥ svayam apasṛtas tato 'pi svayam evāpasṛtaḥ /
KāSū, 6, 4, 4.2 itastataśca niṣkāsitāpasṛtaḥ /
KāSū, 6, 4, 4.3 itaḥ svayam apasṛtastato niṣkāsitāpasṛtaḥ /
KāSū, 6, 4, 4.3 itaḥ svayam apasṛtastato niṣkāsitāpasṛtaḥ /
KāSū, 6, 4, 4.4 itaḥ svayam apasṛtastatra sthitaḥ /
KāSū, 6, 4, 4.5 ito niṣkāsitāpasṛtastataḥ svayam apasṛtaḥ /
KāSū, 6, 4, 4.5 ito niṣkāsitāpasṛtastataḥ svayam apasṛtaḥ /
KāSū, 6, 4, 4.6 ito niṣkāsitāpasṛtastatra sthitaḥ //
KāSū, 6, 4, 5.1 itastataśca svayam evāpasṛtyopajapati ced ubhayor guṇān apekṣī calabuddhir asaṃdheyaḥ //
KāSū, 6, 4, 6.1 itastataśca niṣkāsitāpasṛtaḥ sthirabuddhiḥ /
KāSū, 6, 4, 8.1 itaḥ svayam apasṛtastato niṣkāsitāpasṛto yadyatiriktam ādau ca dadyāt tataḥ pratigrāhyaḥ //
KāSū, 6, 4, 8.1 itaḥ svayam apasṛtastato niṣkāsitāpasṛto yadyatiriktam ādau ca dadyāt tataḥ pratigrāhyaḥ //
KāSū, 6, 4, 9.1 itaḥ svayam apasṛtya tatra sthita upajapaṃstarkayitavyaḥ //
KāSū, 6, 4, 12.1 ito niṣkāsitāpasṛtastataḥ svayam apasṛta upajapaṃstarkayitavyaḥ /
KāSū, 6, 4, 12.1 ito niṣkāsitāpasṛtastataḥ svayam apasṛta upajapaṃstarkayitavyaḥ /
Matsyapurāṇa
MPur, 150, 29.2 tasminnapasṛte dūraṃ caṇḍānāṃ bhīmakarmaṇām //
MPur, 150, 103.1 śūrāṇāmabhijātānāṃ bhartaryapasṛte raṇāt /
MPur, 152, 8.1 śrānto'syatha muhūrtaṃ tvaṃ raṇādapasṛto bhava /
Nāṭyaśāstra
NāṭŚ, 4, 79.2 svastikāpasṛtaḥ pādaḥ karau nābhikaṭisthitau //
NāṭŚ, 4, 88.2 skhalitāpasṛtau pādau vāmahastaśca recitaḥ //
NāṭŚ, 4, 93.1 svastikāpasṛtaḥ pādaḥ karaṇaṃ ghūrṇitaṃ tu tat /
NāṭŚ, 4, 114.2 svastikāpasṛtau pādāvapaviddhakramau yadā //
NāṭŚ, 4, 141.2 añcitāpasṛtau pādau śiraśca parivāhitam //
NāṭŚ, 4, 166.2 svastikāpasṛtau pādau śiraśca parivāhitam //
NāṭŚ, 4, 175.1 vyaṃsitāpasṛtaṃ savyaṃ hastamūrdhvaṃ prasārayet /
Yājñavalkyasmṛti
YāSmṛ, 2, 299.2 paścāc caivāpasaratā hiṃsane svāmy adoṣabhāk //
Śatakatraya
ŚTr, 2, 54.1 apasara sakhe dūrād asmāt kaṭākṣaviṣānalāt prakṛtiviṣamād yoṣitsarpād vilāsaphaṇābhṛtaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 9.1 yarhyambujākṣāpasasāra bho bhavān kurūn madhūn vātha suhṛddidṛkṣayā /
Bhāratamañjarī
BhāMañj, 9, 61.2 apasṛtya raṇātprāyātpadbhyāṃ rājā suyodhanaḥ //
Hitopadeśa
Hitop, 1, 58.5 gṛdhro brūte dūram apasara no cet hantavyo 'si mayā /
Hitop, 2, 85.12 no ced asmādaraṇyāddūram apasara /
Kathāsaritsāgara
KSS, 1, 7, 62.2 nāpasartuṃ samarthau tau babhūvaturubhāvapi //
KSS, 3, 6, 121.1 tataḥ sāpasṛte tasmin kālarātriḥ krudhā tadā /
KSS, 5, 3, 38.1 apasṛtya sa tatpārśvād yāvad bhrāmyati tatra saḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.2, 2.0 anyathaikatve sati ekasmāt puruṣādapasṛte tasmin sarveṣāṃ tulyakālaṃ muktiḥ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.2, 4.0 na ca tās tacchaktayaḥ svātantryeṇa rundhanti apasaranti vā kiṃ tarhi //
Narmamālā
KṣNarm, 3, 89.1 anuktvāpasṛte tasmiṃstatsambandhiniyoginām /
Tantrasāra
TantraS, 4, 15.0 saṃvidrūḍhasya prāṇabuddhidehaniṣṭhīkaraṇarūpo hi abhyāsaḥ bhārodvahanaśāstrārthabodhanṛttābhyāsavat saṃvidrūpe tu na kiṃcit ādātavyaṃ na apasaraṇīyam iti katham abhyāsaḥ //
Āryāsaptaśatī
Āsapt, 2, 250.2 chāyevāpasarantī bhittyā na nivāryase yāvat //
Āsapt, 2, 338.2 kelikalāhuṅkāraiḥ kīrāvali mogham apasarasi //
Āsapt, 2, 581.2 apasarasi sundari yathā yathā tathā spṛśasi mama hṛdayam //