Occurrences

Kauṣītakibrāhmaṇa

Kauṣītakibrāhmaṇa
KauṣB, 2, 9, 5.0 prātaḥ purodayād apahate tamasi tasmin kāle juhuyāt //
KauṣB, 4, 1, 1.0 anunirvāpyayā vai devā asurān apāghnata //
KauṣB, 4, 1, 2.0 tatho evaitad yajamāno 'nunirvāpyayaiva dviṣato bhrātṛvyān apahate //
KauṣB, 9, 1, 3.0 brahmaṇaiva tad yajamānasya pāpmānam apaghnanti //
KauṣB, 9, 4, 3.0 brahmakṣatrābhyām eva tad yajamānasya pāpmānam apaghnanti //
KauṣB, 10, 1, 3.0 vajreṇaiva tad yajamānasya pāpmānam apaghnanti //
KauṣB, 10, 4, 8.0 tasmād eṣa vajrodyato yajñavāstau tiṣṭhed evāsurarakṣasānyapaghnann apabādhamāno yajñaṃ caiva yajamānaṃ cābhigopāyann iti //
KauṣB, 12, 1, 11.0 tena yajñamuho rakṣāṃsi tīrthebhyo 'pāhan //