Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 44.2 sahomayā tato devo jahāsoccaiḥ punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 11.2 nṛtyantī ca hasantī ca viparītā mahāravā //
SkPur (Rkh), Revākhaṇḍa, 15, 14.1 amarāṇāṃ kaṭe tuṅge nṛtyantī hasitānanā /
SkPur (Rkh), Revākhaṇḍa, 15, 21.1 mahāśiśnodarabhujā nṛtyanti ca hasanti ca /
SkPur (Rkh), Revākhaṇḍa, 20, 44.2 tṛṣṇayā taptade hasya rakṣāṃ kuru carācare //
SkPur (Rkh), Revākhaṇḍa, 20, 75.2 īṣaddhasitayā vācā devī vacanamabravīt //
SkPur (Rkh), Revākhaṇḍa, 29, 15.2 tuṣṭastu parayā bhaktyā tamuvāca hasanniva //
SkPur (Rkh), Revākhaṇḍa, 92, 5.1 sa paśyannirmalaṃ dehaṃ hasanprovāca vismitaḥ //
SkPur (Rkh), Revākhaṇḍa, 92, 8.2 etasmāt kāraṇād rājanhasito lokaśāsanaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 52.1 hasantī tamuvācātha deva tvaṃ lokasannidhau /
SkPur (Rkh), Revākhaṇḍa, 155, 65.1 uvāca vacanaṃ satyaṃ sabhāmadhye hasanniva /
SkPur (Rkh), Revākhaṇḍa, 193, 7.3 uccairjahāsa svanavattatrābhūdakhilaṃ jagat //
SkPur (Rkh), Revākhaṇḍa, 204, 13.2 avāpya tṛptiṃ tatpūrve valganti ca hasanti ca //
SkPur (Rkh), Revākhaṇḍa, 212, 5.2 kvacidgāyanhasaṃścaiva nṛtyanvadan kvacit kvacit //