Occurrences

Baudhāyanadharmasūtra
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Ṛgvedakhilāni
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Narmamālā
Parāśarasmṛtiṭīkā
Rasamañjarī
Sūryaśatakaṭīkā
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śukasaptati
Bhramarāṣṭaka
Haṃsadūta
Kokilasaṃdeśa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 18.1 na hasan na jalpan na tiṣṭhan na vilokayan na prahvo na praṇato na muktaśikho na prāvṛtakaṇṭho na veṣṭitaśirā na tvaramāṇo nāyajñopavītī na prasāritapādo na baddhakakṣyo na bahirjānuḥ śabdam akurvan //
Chāndogyopaniṣad
ChU, 3, 17, 3.1 atha yaddhasati yaj jakṣati yan maithunaṃ carati stutaśastrair eva tad eti //
Gobhilagṛhyasūtra
GobhGS, 1, 2, 13.0 na hasan //
Jaiminigṛhyasūtra
JaimGS, 1, 19, 56.0 nānarmaṇi haset //
Jaiminīyabrāhmaṇa
JB, 1, 70, 7.0 tām anvārabhata āyoṣ ṭvā sadane sādayāmy avataś chāyāyāṃ samudrasya hṛdaye namaḥ samudrāya namaḥ samudrasya cakṣase mā mā yonorvāṃ hāsīr iti //
JB, 1, 70, 12.0 mā mā yonorvāṃ hāsīr iti sāma vai yonorvāṃ sāmna evaitan namaskaroty ārtvijyaṃ kariṣyan //
Kauśikasūtra
KauśS, 13, 1, 13.0 daivateṣu nṛtyatsu cyotatsu hasatsu gāyatsu //
KauśS, 13, 13, 1.1 atha yatraitad daivatāni nṛtyanti cyotanti hasanti gāyanti vānyāni vā rūpāṇi kurvanti ya āsurā manuṣyā mā no vidan namo devavadhebhya iti abhayair juhuyāt //
Vasiṣṭhadharmasūtra
VasDhS, 5, 7.1 sā nāñjyān nābhyañjyān nāpsu snāyād adhaḥ śayīta na divā svapyān nāgniṃ spṛśen na rajjuṃ sṛjen na dantān dhāvayen na māṃsam aśnīyān na grahān nirīkṣeta na hasen na kiṃcid ācaren na dhāved akharveṇa pātreṇa pibed añjalinā vā pibellohitāyasena vā //
VasDhS, 15, 18.2 agre 'bhyuddharatāṃ gacchet krīḍann iva hasann iva /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 15.1 yajñopavītī karmāṇi kuryāt prācīnāvītī pitryāṇy ācāntodako 'hasan //
Ṛgvedakhilāni
ṚVKh, 4, 8, 5.3 śrutaṃ me mā pra hāsīḥ //
Aṣṭasāhasrikā
ASāh, 11, 1.7 te vijṛmbhamāṇā hasanta uccagghayanto likhiṣyanti /
Buddhacarita
BCar, 3, 46.2 vistīrṇamajñānamaho narāṇāṃ hasanti ye rogabhayairamuktāḥ //
BCar, 4, 7.2 na vyājahrurna jahasuḥ prabhāveṇāsya yantritāḥ //
BCar, 4, 58.2 tataḥ svasthā nirudvignāḥ krīḍanti ca hasanti ca //
BCar, 4, 59.2 svasthastiṣṭhenniṣīdedvā śayed vā kiṃ punarhaset //
BCar, 11, 44.2 nityaṃ hasatyeva hi naiva rājā na cāpi saṃtapyata eva dāsaḥ //
BCar, 14, 19.1 hasadbhiryatkṛtaṃ karma kaluṣaṃ kaluṣātmabhiḥ /
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Vim., 1, 24.0 tatredamāhāravidhividhānamarogāṇāmāturāṇāṃ cāpi keṣāṃcit kāle prakṛtyaiva hitatamaṃ bhuñjānānāṃ bhavati uṣṇaṃ snigdhaṃ mātrāvat jīrṇe vīryāviruddham iṣṭe deśe iṣṭasarvopakaraṇaṃ nātidrutaṃ nātivilambitam ajalpan ahasan tanmanā bhuñjīta ātmānamabhisamīkṣya samyak //
Ca, Vim., 1, 25.9 ajalpannahasan tanmanā jalpato hasato 'nyamanasa vā bhuñjānasya ta eva hi doṣā bhavanti ya evātidrutam aśnataḥ tasmād ajalpannahasaṃstanmanā bhuñjīta /
Ca, Vim., 1, 25.9 ajalpannahasan tanmanā jalpato hasato 'nyamanasa vā bhuñjānasya ta eva hi doṣā bhavanti ya evātidrutam aśnataḥ tasmād ajalpannahasaṃstanmanā bhuñjīta /
Ca, Vim., 1, 25.9 ajalpannahasan tanmanā jalpato hasato 'nyamanasa vā bhuñjānasya ta eva hi doṣā bhavanti ya evātidrutam aśnataḥ tasmād ajalpannahasaṃstanmanā bhuñjīta /
Ca, Indr., 5, 11.1 raktasragraktasarvāṅgo raktavāsā muhurhasan /
Ca, Indr., 5, 37.1 raktamālī hasannuccairdigvāsā dakṣiṇāṃ diśam /
Ca, Indr., 8, 19.1 dantān khādati yo jāgradasāmnā virudan hasan /
Ca, Indr., 8, 20.1 muhurhasan muhuḥ kṣveḍan śayyāṃ pādena hanti yaḥ /
Mahābhārata
MBh, 1, 11, 6.2 sakheti hasatedaṃ te narmārthaṃ vai kṛtaṃ mayā //
MBh, 1, 36, 23.1 sakhyoktaḥ krīḍamānena sa tatra hasatā kila /
MBh, 1, 39, 33.1 hasann eva ca bhogena takṣakeṇābhiveṣṭitaḥ /
MBh, 1, 57, 21.1 bhagavān pūjyate cātra hāsyarūpeṇa śaṃkaraḥ /
MBh, 1, 65, 14.2 uvāca hasatī vākyam idaṃ sumadhurākṣaram //
MBh, 1, 68, 69.8 kaṇvastvālokya māṃ prīto hasantīti havirbhujaḥ /
MBh, 1, 96, 6.10 ityevaṃ prabruvantaste hasanti sma nṛpādhamāḥ /
MBh, 1, 104, 19.5 aho sāhasam ityāha manasā vāsavo hasan /
MBh, 1, 119, 30.30 tato duryodhanastatra hṛdayena hasann iva /
MBh, 1, 119, 43.48 tato duryodhanastatra hṛdayena hasann iva /
MBh, 1, 141, 18.2 vegena prahṛtaṃ bāhuṃ nijagrāha hasann iva //
MBh, 1, 145, 7.9 tad ādāya gataṃ dṛṣṭvā hasanti prahasanti ca /
MBh, 1, 151, 1.53 sa taṃ hasati tejasvī tadannam upayujya ca //
MBh, 1, 151, 13.25 bhīmaseno hasann eva bhuktvā tyaktvā ca rākṣasam /
MBh, 1, 151, 18.7 ākṣipto bhīmasenena punar evotthito hasan /
MBh, 1, 151, 18.13 ahasad bhīmaseno 'tha rākṣasaṃ bhīmadarśanam /
MBh, 1, 178, 16.5 jahāsa rājñāṃ bahuvīryabhājāṃ līlāvilāsāñcitalocanāntā //
MBh, 1, 179, 18.4 kṣveḍantaśca hasantaśca vidyutpiṅgajaṭādharāḥ /
MBh, 1, 179, 22.3 svabhyastarūpāpi naveva nityaṃ vināpi hāsaṃ hasatīva kāntyā /
MBh, 1, 181, 24.2 nyavadhīd balināṃ śreṣṭho jahasur brāhmaṇāstataḥ /
MBh, 1, 189, 16.1 kruddhaṃ tu śakraṃ prasamīkṣya devo jahāsa śakraṃ ca śanair udaikṣata /
MBh, 1, 192, 7.16 na ced evaṃ kariṣyadhvaṃ loke hāsyā bhaviṣyatha /
MBh, 1, 208, 20.1 gāyantyo vai hasantyaśca lobhayantyaśca taṃ dvijam /
MBh, 1, 209, 10.2 anṛtaṃ noktapūrvaṃ me hasatāpi kadācana //
MBh, 1, 210, 2.23 keśavaḥ sahasā rājañ jahāsa ca nananda ca /
MBh, 1, 210, 2.26 bhavān bahuprakāreṇa jahāsa ca punaḥ punaḥ /
MBh, 1, 212, 1.145 niśamya vacanaṃ tasyāstām uvāca hasann iva /
MBh, 1, 214, 23.2 jahasuścāparā nāryaḥ papuścānyā varāsavam //
MBh, 2, 42, 17.2 jahāsa svanavaddhāsaṃ prahasyedam uvāca ha //
MBh, 2, 43, 6.1 jale nipatitaṃ dṛṣṭvā kiṃkarā jahasur bhṛśam /
MBh, 2, 43, 9.2 āruroha tataḥ sarve jahasuste punar janāḥ //
MBh, 2, 60, 37.2 ādhūya vegena visaṃjñakalpām uvāca dāsīti hasann ivograḥ //
MBh, 2, 60, 38.1 karṇastu tad vākyam atīva hṛṣṭaḥ saṃpūjayāmāsa hasan saśabdam /
MBh, 3, 48, 32.2 māṃsāni teṣāṃ khādanto hasiṣyanti mṛgadvijāḥ //
MBh, 3, 102, 22.1 hasantam iva phenaughaiḥ skhalantaṃ kandareṣu ca /
MBh, 3, 156, 12.2 pitaraḥ pitṛlokasthāḥ śocanti ca hasanti ca //
MBh, 3, 227, 21.2 gāndhārarājaḥ śakuniḥ pratyuvāca hasann iva //
MBh, 3, 238, 48.2 prāyopaviṣṭas tu nṛpa rājñāṃ hāsyo bhaviṣyasi //
MBh, 3, 261, 20.1 vivikte patim āsādya hasantīva śucismitā /
MBh, 3, 280, 29.3 saha bhartrā hasantīva hṛdayena vidūyatā //
MBh, 3, 290, 8.1 madhupiṅgo mahābāhuḥ kambugrīvo hasann iva /
MBh, 4, 4, 29.2 nātigāḍhaṃ prahṛṣyeta na cāpyunmattavaddhaset //
MBh, 4, 4, 41.1 samaveṣaṃ na kurvīta nātyuccaiḥ saṃnidhau haset /
MBh, 4, 35, 24.2 pratyuvāca hasan pārtho meghadundubhiniḥsvanaḥ //
MBh, 5, 94, 40.2 mūtrayante ca satataṃ rudanti ca hasanti ca //
MBh, 5, 103, 36.3 rādheyam abhisamprekṣya jahāsa svanavat tadā //
MBh, 5, 126, 29.2 hasanti vyasane tasya durhṛdo nacirād iva //
MBh, 5, 129, 4.1 evam uktvā jahāsoccaiḥ keśavaḥ paravīrahā /
MBh, 5, 145, 14.1 mayā vai śrāvite vākye jahāsa dhṛtarāṣṭrajaḥ /
MBh, 5, 194, 16.2 nihanyā iti taṃ droṇaḥ pratyuvāca hasann iva //
MBh, 5, 194, 20.2 jahāsa sasvanaṃ hāsaṃ vākyaṃ cedam uvāca ha //
MBh, 6, 2, 26.1 devatāpratimāścāpi kampanti ca hasanti ca /
MBh, 6, 3, 7.2 tā jātamātrā nṛtyanti gāyanti ca hasanti ca //
MBh, 6, 49, 15.2 tridhā cikṣepa samare bhāradvājo hasann iva //
MBh, 6, 60, 13.2 muṣṭideśe śaraistīkṣṇaistribhī rājā hasann iva //
MBh, 6, 60, 31.1 bhīmaṃ bhīmarathaṃ cobhau bhīmaseno hasann iva /
MBh, 6, 65, 22.2 avidhyanniśitair bāṇair jatrudeśe hasann iva //
MBh, 6, 107, 6.2 dhairyam ālambya tejasvī jahāsa ca nanāda ca //
MBh, 6, 108, 11.2 kampante ca hasante ca nṛtyanti ca rudanti ca //
MBh, 7, 48, 48.2 vapāṃ vilumpanti hasanti gānti ca prakarṣamāṇāḥ kuṇapānyanekaśaḥ //
MBh, 7, 50, 16.2 raṇād āyāntam ucitaṃ pratyudyāti hasann iva //
MBh, 7, 82, 5.1 athānyad dhanur ādāya bṛhatkṣatro hasann iva /
MBh, 7, 82, 35.3 nātikṛcchrāddhasann eva vijigye puruṣarṣabha //
MBh, 7, 90, 13.2 punar vivyādha viṃśatyā sāyakānāṃ hasann iva //
MBh, 7, 90, 26.1 tataḥ kruddhastribhir bāṇair bhīmasenaṃ hasann iva /
MBh, 7, 92, 14.2 dhanuścicheda sahasā kṣurapreṇa hasann iva /
MBh, 7, 110, 31.2 pratijagrāha samare bhīmaseno hasann iva //
MBh, 7, 117, 14.1 yuyudhānastu taṃ rājan pratyuvāca hasann iva /
MBh, 7, 134, 43.1 savye bhujāgre balavānnārācena hasann iva /
MBh, 7, 141, 10.2 dhanuścicheda bhallena sutīkṣṇena hasann iva //
MBh, 7, 144, 6.1 syālastu tava saṃkruddho mādrīputraṃ hasann iva /
MBh, 7, 150, 64.2 utpapātāntarikṣaṃ ca jahāsa ca suvisvaram /
MBh, 7, 160, 23.1 tasya tad vacanaṃ śrutvā bhāradvājo hasann iva /
MBh, 7, 164, 20.2 hasamānau nṛśārdūlāvabhītau samagacchatām //
MBh, 7, 164, 21.2 anyonyaṃ prekṣamāṇau ca hasamānau punaḥ punaḥ //
MBh, 7, 164, 45.1 tasya karṇaḥ śitān bāṇān pratihanya hasann iva /
MBh, 8, 8, 20.2 nānāvidharavair hṛṣṭā nṛtyanti ca hasanti ca //
MBh, 8, 10, 21.2 dvidhā cicheda samare prativindhyo hasann iva //
MBh, 8, 12, 18.2 seṣuṇā pāṇināhūya hasan drauṇir athābravīt //
MBh, 8, 17, 39.2 pātayāmāsa samare sahadevo hasann iva //
MBh, 8, 17, 84.2 sārathiṃ pātayāmāsa rathanīḍāddhasann iva //
MBh, 8, 18, 63.2 dhanur ekena cicheda hasan rājan mahārathaḥ //
MBh, 8, 24, 94.2 hasann ivābravīd devo sārathiḥ ko bhaviṣyati //
MBh, 8, 27, 77.2 pītvā sīdhuṃ sagomāṃsaṃ nardanti ca hasanti ca //
MBh, 8, 30, 16.1 hasanti gānti nṛtyanti strībhir mattā vivāsasaḥ /
MBh, 8, 35, 23.1 tato muhūrtād rājendra nātikṛcchrāddhasann iva /
MBh, 8, 44, 42.2 dhvajaṃ cicheda bhallena saubalasya hasann iva //
MBh, 8, 45, 5.1 arjunas tu tato divyam astraṃ cakre hasann iva /
MBh, 8, 55, 52.2 dhanuś cicheda bhallena saubalasya hasann iva //
MBh, 8, 66, 29.2 śareṇa ghoreṇa punaś ca pāṇḍavaṃ vibhidya karṇo 'bhyanadaj jahāsa ca //
MBh, 9, 11, 48.2 marmāṇyuddiśya marmajño nicakhāna hasann iva //
MBh, 9, 25, 9.1 jayatsenaṃ tato viddhvā nārācena hasann iva /
MBh, 9, 26, 42.2 suśarmāṇaṃ samuddiśya cikṣepāśu hasann iva //
MBh, 9, 26, 47.2 sudarśanam adṛśyaṃ taṃ śaraiścakre hasann iva //
MBh, 9, 27, 24.3 dhanuścicheda ca śaraiḥ saubalasya hasann iva //
MBh, 9, 27, 35.2 dvidhā cicheda samare saubalasya hasann iva //
MBh, 9, 27, 38.2 tridhā cicheda samare sahadevo hasann iva //
MBh, 9, 28, 35.1 dhṛṣṭadyumnastu māṃ dṛṣṭvā hasan sātyakim abravīt /
MBh, 9, 42, 3.2 nṛtyantaśca hasantaśca yathā svargajitastathā //
MBh, 9, 58, 4.2 yat sabhāyāṃ hasann asmāṃstadā vadasi durmate /
MBh, 9, 60, 6.1 cikrīḍuśca tathaivānye jahasuśca tavāhitāḥ /
MBh, 10, 1, 59.1 vinardanti sma pāñcālāḥ kṣveḍanti ca hasanti ca /
MBh, 10, 7, 59.2 abravīd bhagavān sākṣānmahādevo hasann iva //
MBh, 10, 12, 12.2 eka ekaṃ samāgamya mām uvāca hasann iva //
MBh, 12, 56, 56.1 kruddhe cāsmin hasantyeva na ca hṛṣyanti pūjitāḥ /
MBh, 12, 136, 28.2 tasyopari sapatnasya baddhasya manasā hasan //
MBh, 12, 173, 33.2 te khalvapi ramante ca modante ca hasanti ca //
MBh, 12, 290, 66.1 hasitotkruṣṭanirghoṣaṃ nānājñānasudustaram /
MBh, 12, 312, 40.1 krīḍantyaśca hasantyaśca gāyantyaścaiva tāḥ śukam /
MBh, 13, 10, 44.3 śāntihomeṣu ca sadā kiṃ tvaṃ hasasi vīkṣya mām //
MBh, 13, 10, 45.1 savrīḍaṃ vai bhavati hi mano me hasatā tvayā /
MBh, 13, 14, 67.1 tām abravīddhasan devo bhavitā vai sutastava /
MBh, 13, 39, 6.1 hasantaṃ prahasantyetā rudantaṃ prarudanti ca /
MBh, 13, 138, 9.1 marutaścūrṇitān paśya ye 'hasanta mahodadhim /
MBh, 14, 13, 17.2 tasya mokṣaratisthasya nṛtyāmi ca hasāmi ca /
MBh, 14, 20, 5.1 evam uktaḥ sa śāntātmā tām uvāca hasann iva /
MBh, 14, 73, 24.2 jahāsa sasvanaṃ hāsaṃ dhṛtavarmā mahāhave //
MBh, 14, 73, 30.2 śarair āśīviṣākārair jaghāna svanavaddhasan //
MBh, 14, 75, 2.2 jahāsa sasvanaṃ hāsaṃ vākyaṃ cedam athābravīt //
MBh, 16, 4, 1.2 kālī strī pāṇḍurair dantaiḥ praviśya hasatī niśi /
Rāmāyaṇa
Rām, Bā, 45, 16.2 śiraḥsthāne kṛtau pādau jahāsa ca mumoda ca //
Rām, Ay, 63, 9.2 pibann añjalinā tailaṃ hasann iva muhur muhuḥ //
Rām, Ār, 59, 4.1 vṛkṣeṇācchādya yadi māṃ sīte hasitum icchasi /
Rām, Su, 59, 16.2 gāyantam anyaḥ prahasann upaiti hasantam anyaḥ prahasann upaiti //
Rām, Yu, 5, 14.2 kadā nu khalu sotkampau hasantyā māṃ bhajiṣyataḥ //
Rām, Yu, 42, 24.2 hasan vidrāvayāmāsa diśastāñ śaravṛṣṭibhiḥ //
Rām, Yu, 55, 101.1 rāmo 'yam iti vijñāya jahāsa vikṛtasvanam /
Rām, Yu, 56, 15.1 devā hi māṃ hasiṣyanti dṛṣṭvā pūrvāpakāriṇam /
Rām, Utt, 60, 8.1 tasyaivaṃ bhāṣamāṇasya hasataśca muhur muhuḥ /
Saundarānanda
SaundĀ, 4, 15.1 sā tena ceṣṭālalitena bhartuḥ śāṭhyena cāntarmanasā jahāsa /
SaundĀ, 4, 19.2 kathaṃ kṛto 'sīti jahāsa coccairmukhena sācīkṛtakuṇḍalena //
SaundĀ, 5, 38.1 rājarṣayaste viditā na nūnaṃ vanāni ye śiśriyire hasantaḥ /
SaundĀ, 5, 42.1 praṇīyamānaśca yathā vadhāya matto hasecca pralapecca vadhyaḥ /
SaundĀ, 7, 18.2 kṛtānṛtakrodhakam abravīnmāṃ kathaṃ kṛto 'sīti śaṭhaṃ hasantī //
SaundĀ, 8, 59.1 hāsyo yathā ca paramābharaṇāmbarasrag bhaikṣaṃ caran dhṛtadhanuścalacitramauliḥ /
SaundĀ, 8, 59.2 vairūpyamabhyupagataḥ parapiṇḍabhojī hāsyastathā gṛhasukhābhimukhaḥ satṛṣṇaḥ //
Agnipurāṇa
AgniPur, 13, 20.1 ajayattasya rājyaṃ ca sabhāstho māyayāhasat /
Amaruśataka
AmaruŚ, 1, 8.2 bhūyo'pyevamiti skhalan mṛdugirā saṃsūcya duśceṣṭitaṃ dhanyo hanyata eva nihnutiparaḥ preyān rudatyā hasan //
AmaruŚ, 1, 20.2 ityanyonyavilakṣadṛṣṭicature tasminnavasthāntare savyājaṃ hasitaṃ mayā dhṛtiharo bāṣpastu muktastayā //
AmaruŚ, 1, 78.2 viśrabdhaṃ paricumbya jātapulakāmālokya gaṇḍasthalīṃ lajjānamramukhī priyeṇa hasatā bālā ciraṃ cumbitā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 36.1 komalaiḥ kalpite talpe hasatkusumapallave /
AHS, Śār., 5, 119.2 muhur hasan muhuḥ kṣveḍan śayyāṃ pādena hanti yaḥ //
AHS, Śār., 6, 41.2 raktamālyavapurvastro yo hasan hriyate striyā //
AHS, Utt., 4, 29.2 hasantam annakāle ca rākṣasādhiṣṭhitaṃ vadet //
Bodhicaryāvatāra
BoCA, 3, 13.1 krīḍantu mama kāyena hasantu vilasantu ca /
BoCA, 8, 150.2 hāsyaṃ janasya sarvasya nindyamānamitastataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 178.1 atha tām abravīd uccair hasitvā mṛgayāvatī /
BKŚS, 5, 191.1 athovāca hasann uccaiḥ krīḍāśīlo vasantakaḥ /
BKŚS, 18, 119.2 gāyanti sma hasanti sma kecit tatrārudann api //
BKŚS, 18, 308.2 cintitāṃs tān hasāmi sma pratyutpannamahāsukhaḥ //
BKŚS, 18, 349.2 dhanninuṃ colliditi ca bravīti sma hasan sa saḥ //
BKŚS, 20, 2.1 ekadā dattakenāham āgatya hasatoditaḥ /
BKŚS, 20, 6.1 sa mayoktas tayā sākaṃ hasantaḥ sukham āsmahe /
BKŚS, 20, 156.2 prāviśaṃ kanyakāgāraṃ hasitāmbaramandiram //
BKŚS, 22, 123.2 kā hi nāgarikaṃmanyā hāsyāt naṭabaṭos traset //
BKŚS, 22, 125.2 hasataḥ spṛśataś cāṅgaṃ bhīru mā vitrasīr iti //
BKŚS, 22, 176.2 paritoṣaparādhīnā jahāsa ca ruroda ca //
BKŚS, 24, 49.1 hasitvā tam athāvocam adyāpi hi śiśur bhavān /
BKŚS, 25, 100.2 nānāpuṣpāṃ hasantīva vasantopavanaśriyam //
Daśakumāracarita
DKCar, 2, 2, 98.1 ahasaṃ ca kiṃcit pramādadattaśāre kvacitkitave //
DKCar, 2, 6, 135.1 sa hasitāvadhūto gṛhādgṛhaṃ praviśyābhramat //
DKCar, 2, 8, 98.0 arucite 'rthe codayannarthīvākṣigato 'hamasya hāsyo jātaḥ //
Harivaṃśa
HV, 19, 4.2 brahmadatto mahāhāsam akasmād eva cāhasat //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Harṣacarita, 1, 104.1 krameṇa ca sāmīpyopajāyamānābhivyakti tasminmahati śapharodaradhūsare rajasi payasīva makaracakraṃ plavamānaṃ puraḥ pradhāvamānena pralambakuṭilakacapallavaghaṭitalalāṭajūṭakena dhavaladantapattrikādyutihasitakapolabhittinā pinaddhakṛṣṇāgurupaṅkakalkacchuraṇakṛṣṇaśabalakaṣāyakañcukena uttarīyakṛtaśiroveṣṭanena vāmaprakoṣṭhaniviṣṭaspaṣṭahāṭakakaṭakena dviguṇapaṭṭapaṭṭikāgāḍhagranthigrathitāsidhenunā anavaratavyāyāmakṛtakarkaśaśarīreṇa vātahariṇayūtheneva muhurmuhuḥ kham uḍḍīyamānena laṅghitasamaviṣamāvaṭaviṭapena koṇadhāriṇā kṛpāṇapāṇinā sevāgṛhītavividhavanakusumaphalamūlaparṇena cala cala yāhi yāhi apasarpāpasarpa puraḥ prayaccha panthānam ity anavaratakṛtakalakalena yuvaprāyeṇa sahasramātreṇa padātijanena sanātham aśvavṛndaṃ saṃdadarśa //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kirātārjunīya
Kir, 5, 2.2 hasitabhinnatamisracayaṃ puraḥ śivam ivānugataṃ gajacarmaṇā //
Kir, 8, 44.1 śriyā hasadbhiḥ kalamāni sasmitair alaṃkṛtāmbuḥ pratimāgatair mukhaiḥ /
Kir, 10, 32.1 vikasitakusumādharaṃ hasantīṃ kurabakarājivadhūṃ vilokayantam /
Kir, 15, 7.1 athāgre hasatā sācisthitena sthirakīrtinā /
Kir, 15, 9.2 amī vo mogham udgūrṇā hasantīva mahāsayaḥ //
Kir, 15, 29.2 niṣidhya hasatā kiṃcit tatra tasthe 'ndhakāriṇā //
Kāmasūtra
KāSū, 2, 3, 14.1 viśrabdhasya pramattasya vādharam avagṛhya daśanāntargatam anirgamaṃ kṛtvā hased utkrośet tarjayed valged āhvayennṛtyet pranartitabhruṇā ca vicalanayanena mukhena vihasantī tāni tāni ca brūyāt /
KāSū, 2, 5, 41.2 uddiśya svakṛtaṃ cihnaṃ hased anyair alakṣitā //
KāSū, 2, 8, 3.3 hasantī tarjayantī pratighnatī ca brūyāt /
KāSū, 2, 9, 5.5 cāpalam asya kutsayantīva haset /
KāSū, 5, 4, 4.13 nāyakamanoratheṣu ca kathyamāneṣu saparibhavaṃ nāma hasati /
KāSū, 6, 3, 9.3 narmaṇi cānyam apadiśya hasati vadati tasmin kaṭākṣeṇa parijanasya prekṣaṇaṃ tāḍanaṃ ca /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 62.2 viḍambayati saṃdhatte hasatīrṣyaty asūyati //
Kūrmapurāṇa
KūPur, 1, 1, 56.2 hasantī saṃsmaran viṣṇuṃ priyaṃ brāhmaṇamabravīt //
KūPur, 1, 22, 9.2 gamiṣyāmi purīṃ ramyāṃ hasantī sābravīd vacaḥ //
KūPur, 1, 25, 51.2 mārkaṇḍeyo hasan kṛṣṇaṃ babhāṣe madhuraṃ vacaḥ //
KūPur, 2, 13, 12.1 na jalpan na hasan prekṣan śayānaḥ prahva eva ca /
KūPur, 2, 16, 84.1 na khādanbrāhmaṇastiṣṭhenna jalped vā hasan budhaḥ /
KūPur, 2, 19, 23.2 na pādukānirgato 'tha na hasan vilapannapi //
KūPur, 2, 37, 101.1 kvacicca hasate raudraṃ kvacid gāyati vismitaḥ /
Laṅkāvatārasūtra
LAS, 1, 44.29 atha bhagavān punarapi tasyāṃ velāyāṃ parṣadamavalokya buddhyā na māṃsacakṣuṣā siṃharājavadvijṛmbhya mahāhāsamahasat /
LAS, 1, 44.30 ūrṇākośācca raśmiṃ niścāryamāṇaḥ pārśvorukaṭikāyācca śrīvatsātsarvaromakūpebhyo yugāntāgniriva dīpyamānaḥ tejasendradhanurudayabhāskaropamena prabhāmaṇḍalena dedīpyamānaḥ śakrabrahmalokapālairgaganatale nirīkṣyamāṇaḥ sumeruśṛṅgapratispardhini śikhare niṣaṇṇo mahāhāsamahasat /
LAS, 1, 44.31 atha tasyā bodhisattvaparṣadaḥ teṣāṃ ca śakrabrahmādīnāmetad abhavat ko nu khalvatra hetuḥ kaḥ pratyayo yadbhagavān sarvadharmavaśavartī mahāhāsaṃ smitapūrvakaṃ hasati raśmīṃśca svavigrahebhyo niścārayati niścārya tūṣṇīmabhavat svapratyātmāryajñānagocarasamādhimukhe patitāśayo'vismitaḥ siṃhāvalokanatayā diśo'valokya rāvaṇasyaiva yogagatipracāram anuvicintayamānaḥ /
LAS, 1, 44.32 atha khalu mahāmatirbodhisattvo mahāsattvaḥ pūrvamevādhyeṣito rāvaṇasyānukampāmupādāya tasyā bodhisattvaparṣadaścittāśayavicāramājñāya anāgatāṃ janatāṃ cāvalokya deśanāpāṭhābhiratānāṃ sattvānāṃ cittavibhramo bhaviṣyatīti yathārutārthābhiniviṣṭānāṃ sarvaśrāvakapratyekabuddhatīrthyayogabalābhiniviṣṭānāṃ tathāgatā api bhagavanto vinivṛttavijñānaviṣayā mahāhāsaṃ hasanti /
Liṅgapurāṇa
LiPur, 1, 10, 41.1 āha bālendutilakaḥ pūrṇenduvadanāṃ hasan /
LiPur, 1, 17, 17.2 āha cotthāya bhagavān hasanmāṃ madhuraṃ sakṛt //
LiPur, 1, 29, 4.3 śilādasūnurbhagavānprāha kiṃcidbhavaṃ hasan //
LiPur, 1, 31, 29.2 kvacicca hasate raudraṃ kvacidgāyati vismitaḥ //
LiPur, 1, 33, 10.1 na hasennāpriyaṃ brūyādamutreha hitārthavān /
LiPur, 1, 72, 113.2 atha saṃmṛjya dhanuṣo jyāṃ hasan tripurārdanaḥ //
LiPur, 1, 72, 167.1 śrutvā ca bhaktyā caturānanena stuto hasañśailasutāṃ nirīkṣya /
LiPur, 1, 76, 32.2 hasantaṃ ca nadantaṃ ca pibantaṃ kṛṣṇasāgaram //
LiPur, 1, 91, 27.1 muktakeśo hasaṃścaiva gāyannṛtyaṃś ca yo naraḥ /
LiPur, 1, 92, 37.3 āghrāya vadanāmbhojaṃ tadāha girijāṃ hasan //
LiPur, 1, 96, 4.2 ājagāma purā sadyo gaṇānāmagrato hasan //
LiPur, 1, 101, 40.1 tataḥ samprekṣya madanaṃ hasan devas triyaṃbakaḥ /
LiPur, 2, 5, 102.1 hasantaṃ māṃ samālokya dakṣiṇaṃ ca prasārya vai /
Matsyapurāṇa
MPur, 21, 18.1 ahasattena yogātmā sa pipīlikarāgataḥ /
MPur, 21, 19.1 tataḥ sā saṃnatirdṛṣṭvā taṃ hasantaṃ suvismitā /
MPur, 21, 23.1 ahamevādya hasitā na jīviṣye tvayādhunā /
MPur, 21, 24.1 tasmāttvayāham eveha hasitā kimataḥ param /
MPur, 72, 7.2 rūpeṇāpratimaṃ kāntyā so'hasadbhṛgunandanaḥ //
MPur, 130, 20.2 muktākalāpairlambadbhir hasantīva śaśiśriyam //
MPur, 131, 29.2 saha strībhirhasantī ca cumbane pramadā yathā /
MPur, 131, 41.1 kalaheṣu ca sajjante svadharmeṣu hasanti ca /
MPur, 135, 30.2 dṛṣṭvā dṛṣṭvāhasannuccairdānavā rūpasampadā //
MPur, 136, 68.2 vineduruccairjahasuśca durmadā jayema candrādidigīśvaraiḥ saha //
MPur, 140, 83.2 harṣād vavalgur jahasuśca devā jagmurnanardustu viṣaktahastāḥ //
MPur, 163, 45.2 unmīlanti nimīlanti hasanti ca rudanti ca //
MPur, 173, 24.1 hasaṃstiṣṭhati daityānāṃ pramukhe sa mahāgrahaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 290.1 na hasen na cābhiprekṣet bhikṣāmicchaṃstu bhikṣukaḥ /
Suśrutasaṃhitā
Su, Sū., 29, 56.2 raktāmbaradharā kṛṣṇā hasantī muktamūrdhajā //
Su, Sū., 35, 11.2 hasato jalpato vāpi dantamāṃsaṃ pradṛśyate /
Su, Nid., 1, 68.3 hasato jṛmbhato bhārādviṣamācchayanād api //
Su, Cik., 40, 26.2 na kupyenna prabhāṣecca na kṣuyānna hasettathā //
Su, Ka., 1, 20.2 sphoṭayatyaṅgulīrbhūmimakasmādvilikheddhaset //
Su, Ka., 2, 18.1 karkaṭenotpatatyūrdhvaṃ hasan dantān daśatyapi /
Su, Utt., 62, 13.1 citraṃ sa jalpati mano'nugataṃ visaṃjño gāyatyatho hasati roditi mūḍhasaṃjñaḥ /
Viṣṇupurāṇa
ViPur, 2, 13, 55.1 punastathaiva śibikāṃ vilokya viṣamāṃ hasan /
ViPur, 3, 10, 20.2 kūpo yasyā hasantyāśca gaṇḍayostāṃ ca nodvahet //
ViPur, 3, 12, 10.1 noccairhaset saśabdaṃ ca na muñcetpavanaṃ budhaḥ /
ViPur, 4, 24, 125.2 puṣpaprahāsaiḥ śaradi hasatīva vasuṃdharā //
ViPur, 5, 6, 33.2 hasantau ca ramantau ca ceratustanmahāvanam //
ViPur, 5, 6, 34.1 kvaciddhasantāvanyonyaṃ krīḍamānau tathāparaiḥ /
ViPur, 5, 7, 2.2 tīrasaṃlagnaphenaughairhasantīmiva sarvataḥ //
ViPur, 5, 16, 16.2 anāyastatanuḥ svastho hasaṃstatraiva tasthivān //
ViPur, 5, 20, 12.2 visasarja jahāsoccai rāmasyālokya cānanam //
ViPur, 5, 23, 1.3 yadūnāṃ saṃnidhau sarve jahasuryādavāstataḥ //
ViPur, 5, 28, 15.1 tato jahāsa svanavatkaliṅgādhipatirdvija /
ViPur, 5, 28, 24.2 babhañja dantānkupito yaiḥ prakāśaṃ jahāsa saḥ //
ViPur, 5, 34, 18.2 dṛṣṭvā taṃ bhāvagambhīraṃ jahāsa garuḍadhvajaḥ //
ViPur, 5, 36, 14.1 tathaiva yoṣitāṃ tāsāṃ jahāsābhimukhaṃ kapiḥ /
ViPur, 5, 38, 19.1 tato nivṛtya kaunteyaḥ prāhābhīrān hasann iva /
ViPur, 5, 38, 27.2 jaghāna dasyūṃste cāsya prahārāñjahasurmune //
ViPur, 6, 5, 34.2 hāsyaḥ parijanasyāpi nirviṇṇāśeṣabāndhavaḥ //
Śatakatraya
ŚTr, 3, 4.1 khalālāpāḥ soḍhāḥ katham api tadārādhanaparairnigṛhyāntarbāṣpaṃ hasitam api śūnyena manasā /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 25.2 kumudamapi gate'staṃ līyate candrabimbe hasitamiva vadhūnāṃ proṣiteṣu priyeṣu //
ṚtuS, Caturthaḥ sargaḥ, 6.2 hasanti noccair daśanāgrabhinnān prapīḍyamānān adharān avekṣya //
ṚtuS, Pañcamaḥ sargaḥ, 11.2 priyatamaparibhuktaṃ vīkṣamāṇā svadehaṃ vrajati śayanavāsādvāsamanyaṃ hasantī //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 52.2 ālokya vadanaṃ sakhyur idam āha hasann iva //
BhāgPur, 1, 8, 44.3 mandaṃ jahāsa vaikuṇṭho mohayann iva māyayā //
BhāgPur, 1, 17, 30.2 śaraṇyo nāvadhīcchlokya āha cedaṃ hasann iva //
BhāgPur, 2, 2, 12.1 adīnalīlāhasitekṣaṇollasadbhrūbhaṅgasaṃsūcitabhūryanugraham /
BhāgPur, 3, 2, 28.2 rudann iva hasan mugdhabālasiṃhāvalokanaḥ //
BhāgPur, 3, 14, 28.1 hasanti yasyācaritaṃ hi durbhagāḥ svātman ratasyāviduṣaḥ samīhitam /
BhāgPur, 3, 18, 2.2 muṣṇantam akṣṇā svaruco 'ruṇaśriyā jahāsa cāho vanagocaro mṛgaḥ //
BhāgPur, 3, 20, 24.1 tato hasan sa bhagavān asurair nirapatrapaiḥ /
BhāgPur, 4, 1, 25.1 kṛpāvalokena hasadvadanenopalambhitān /
BhāgPur, 4, 2, 14.2 aṭaty unmattavan nagno vyuptakeśo hasan rudan //
BhāgPur, 4, 5, 2.2 utkṛtya rudraḥ sahasotthito hasan gambhīranādo visasarja tāṃ bhuvi //
BhāgPur, 4, 5, 19.2 bhṛgor luluñce sadasi yo 'hasacchmaśru darśayan //
BhāgPur, 4, 5, 21.2 śapyamāne garimaṇi yo 'hasad darśayan dataḥ //
BhāgPur, 4, 25, 32.3 abhyanandata taṃ vīraṃ hasantī vīra mohitā //
BhāgPur, 4, 25, 58.2 kvaciddhasantyāṃ hasati jalpantyāmanu jalpati //
BhāgPur, 4, 25, 58.2 kvaciddhasantyāṃ hasati jalpantyāmanu jalpati //
BhāgPur, 11, 2, 40.2 hasaty atho roditi rauti gāyaty unmādavan nṛtyati lokabāhyaḥ //
BhāgPur, 11, 3, 32.1 kvacid rudanty acyutacintayā kvaciddhasanti nandanti vadanty alaukikāḥ /
BhāgPur, 11, 14, 24.1 vāg gadgadā dravate yasya cittaṃ rudaty abhīkṣṇaṃ hasati kvacic ca /
Bhāratamañjarī
BhāMañj, 1, 140.2 jahāsālpabalānindraḥ ko vā lakṣmyā na mādyati //
BhāMañj, 1, 276.2 hasantyapahnavārambhe tataḥ ko 'nyo gatatrapaḥ //
BhāMañj, 1, 1085.1 iti karṇavacaḥ śrutvā hasannūce dhanaṃjayaḥ /
BhāMañj, 5, 304.2 vidure ca kṣaṇaṃ dhyātvā hasanduryodhano 'bravīt //
BhāMañj, 5, 401.2 iti vādinam uddarpaṃ taṃ hasanviṣṇurabhyadhāt //
BhāMañj, 5, 663.1 ityuktaḥ kururājena hasañśāntanavo 'bravīt /
BhāMañj, 7, 775.2 hasanmūḍho 'yamityuktvā śarajālairapūrayat //
BhāMañj, 8, 197.2 karṇaḥ karṇāyatotsṛṣṭairunnanāda hasanmuhuḥ //
BhāMañj, 8, 206.1 etacchrutvāvadatkarṇaṃ hasankāliyasūdanaḥ /
BhāMañj, 10, 32.1 tatprabhāsaṃ hasaṃstūrṇaṃ tatrāpi prāpa pūrṇatām /
BhāMañj, 11, 57.2 hasantaṃ vīkṣya taṃ vīrāḥ saṃhāraṃ menire sphuṭam //
BhāMañj, 12, 77.1 tāmuvāca hasankṛṣṇaḥ svecchāsṛṣṭalayodayaḥ /
BhāMañj, 13, 1305.2 sadā jahāsa taccāsau nṛpaṃ papraccha lajjitaḥ //
BhāMañj, 13, 1469.1 nṛtyanti śocanti patanti yānti hasanti gāyanti vadanti yacca /
BhāMañj, 13, 1612.2 iti teṣu bruvāṇeṣu hasanprāha śunaḥsakhaḥ //
BhāMañj, 13, 1653.2 svaṃ vapurdarśayitvā ca hasannindro yayau divam //
Garuḍapurāṇa
GarPur, 1, 61, 4.1 hāsyāvasthaṃ natāvasthaṃ pramodāvasthameva ca /
Gītagovinda
GītGov, 2, 19.2 cakitavilokitasakaladiśā ratirabhasarasena hasantam //
GītGov, 4, 14.2 vilapati hasati viṣīdati roditi cañcati muñcati tāpam //
GītGov, 7, 29.1 dayitavilokitalajjitahasitā /
GītGov, 11, 22.2 vilasa ratirabhasahasitavadane //
Kathāsaritsāgara
KSS, 1, 1, 16.2 ahaṃ tvayatnāditi yo hasatīva svakāntibhiḥ //
KSS, 1, 3, 48.2 etat tadvacanaṃ śrutvā hasan provāca putrakaḥ //
KSS, 1, 5, 16.2 ahasadgatajīvo 'pi matsyo vipaṇimadhyagaḥ //
KSS, 1, 5, 22.2 taṃ hi dṛṣṭvā mṛto 'pīha matsyo hasitavān iti //
KSS, 1, 5, 23.1 hasitaṃ kimu teneti pṛṣṭā bhūyaḥ sutaiśca sā /
KSS, 1, 5, 24.2 hanyate 'naparādhas tu vipra ity ahasat timiḥ //
KSS, 1, 6, 39.2 likhitvāsya gato 'bhūvam ahaṃ so 'py ahasad vaṇik //
KSS, 1, 6, 64.1 hasantyā ca tayā tyaktaṃ suvarṇaṃ prāpya sa dvijaḥ /
KSS, 1, 6, 118.2 parivāre hasatyantarlajjākrānto jhag ityabhūt //
KSS, 2, 3, 31.2 hasantīva sudhādhautaiḥ prāsādairamarāvatīm //
KSS, 2, 4, 73.2 hasati smādhikodbhūtavirūpānanavaikṛtaḥ //
KSS, 2, 4, 74.1 taṃ hasantaṃ tathā dṛṣṭvā krīḍanīyakasaṃnibham /
KSS, 2, 4, 74.2 tatra vāsavadattāpi jahāsa ca tutoṣa ca //
KSS, 2, 5, 151.1 mamaivaikasya hāsyatvaṃ mā bhūditi sa tatra tān /
KSS, 2, 5, 192.1 sā śaśaṃsa yathāvṛttaṃ sarve 'pi jahasurjanāḥ /
KSS, 2, 6, 73.2 sa cāgatyāgrato rājñīṃ hasanniti jagāda tām //
KSS, 3, 1, 53.1 prātarbuddhvā ca tatsarvaṃ jahāsa sakalo janaḥ /
KSS, 3, 1, 54.1 evaṃ yathā sa hāsyatvaṃ gataḥ pravrājakastathā /
KSS, 3, 3, 20.2 calitābhinayāṃ dṛṣṭvā jahāsa sa purūravāḥ //
KSS, 3, 4, 35.2 asmān vidhūya so 'yāsīcchāsito 'pi hasan baṭuḥ //
KSS, 3, 6, 43.2 jahāsa tena sa nṛpas tadā pārśvasthitaiḥ saha //
KSS, 5, 1, 196.2 jahāsa mantrisahito rājā tasmai tutoṣa ca //
Narmamālā
KṣNarm, 2, 59.2 rurodaikena netreṇa jahāsānyena tadvadhūḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 483.1 gaṇḍayoḥ kūpakau yasyā hasantyāstāṃ ca nodvahet /
Rasamañjarī
RMañj, 1, 8.2 vṛthā cikitsāṃ kurute sa vaidyo hāsyatāṃ vrajet //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 3.0 ucchrāya uccaistvaṃ tasya yā helā līlā tayā upahasito viḍambitas tvatto'dhiko deśo'smāditi hasito harirviṣṇur yaiste //
Āryāsaptaśatī
Āsapt, 1, 6.2 gaurīmukhārpitamanā vijayāhasitaḥ śivo jayati //
Āsapt, 1, 22.2 jayati surāsurahasitā lajjājihmekṣaṇā lakṣmīḥ //
Āsapt, 2, 24.2 tadgatim icchantyaḥ sakhi bhavanti viphalaśramāḥ hāsyāḥ //
Āsapt, 2, 38.2 guṇagarvitā punar asau hasati śanaiḥ śuṣkaruditamukhī //
Āsapt, 2, 51.2 svalpo rasanācchedaḥ purato janahāsyatā mahatī //
Āsapt, 2, 81.2 magnāpi pariṇayāpadi jāramukhaṃ vīkṣya hasitaiva //
Āsapt, 2, 155.1 kṛtahasitahastatālaṃ manmathataralair vilokitāṃ yuvabhiḥ /
Āsapt, 2, 160.2 laghur iva vittavināśakleśo janahāsyatā mahatī //
Āsapt, 2, 174.1 kiṃ hasatha kiṃ pradhāvatha kiṃ janam āhvayatha bālakā viphalam /
Āsapt, 2, 292.1 daratarale'kṣaṇi vakṣasi daronnate tava mukhe ca darahasite /
Āsapt, 2, 294.2 nibhṛtanibhālitavadanau halikavadhūdevarau hasataḥ //
Āsapt, 2, 302.1 na hasanti jaraṭha iti yadvallavavanitā namanti nandam api /
Āsapt, 2, 532.2 santu yuvāno hasituṃ svayam evāpāri nāvaritum //
Āsapt, 2, 630.1 sadanād apaiti dayito hasati sakhī viśati gharaṇim iva bālā /
Āsapt, 2, 665.1 hasasi caraṇaprahāre talpād apasārito bhuvi svapiṣi /
Āsapt, 2, 666.1 hasati sapatnī śvaśrū roditi vadanaṃ ca pidadhate sakhyaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 22.11, 2.0 teneha ajalpann ahasan nātidrutaṃ nātivilambitam ityādyupayoganiyamamapyapekṣata eva ajīrṇabhojane tu mahāṃstridoṣakopalakṣaṇo doṣo bhavatītyayam evodāhṛtaḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 8.2 gāyan hasan prarudan nṛtyamāno vilelihāno ghanaghoraghoṣaḥ //
Śukasaptati
Śusa, 5, 2.7 iti śrutvā matsyā aṭṭahāsena tathā jahasuryathā nāgarikaloke śrutam /
Śusa, 5, 7.1 hasannapi nṛpo hanti mānayannapi durjanaḥ /
Śusa, 5, 22.5 puruṣākhyānato rājan hasitāḥ śapharā dhruvam //
Śusa, 9, 1.8 yataḥ yadā so madīyāyāṃ saṃsadi hasati tadāsyāsyātpuṣpaprakaro nipatati /
Śusa, 9, 1.11 teṣu samāyāteṣu tena na hasitaṃ puṣpaprakaro 'pi nābhūt /
Śusa, 9, 1.13 bālapaṇḍitā prāha kenāpi kāraṇena mantriṇā na hasitam rājan tatkāraṇaṃ tvayā jñātaṃ na vā rājā prāha mayā kimapi na jñātam /
Śusa, 9, 4.1 tato rājan me kalatraṃ narāntararataṃ jātaṃ tacca mayā jñātam tena ca duḥkhena na hasitam /
Śusa, 12, 3.7 tayā dhūrtayā ca sahahastatālaṃ hasitam /
Śusa, 15, 1.2 hasannāha śuko yāhi yadi kartuṃ tvamuttaram /
Śusa, 17, 1.1 anyadā sā hasantī narāntaragamanāya śukaṃ pṛcchati /
Śusa, 18, 3.1 yato 'hametāvadbhirapi gale baddhairbaddhaḥ rājāpi tadākarṇya hasaṃstaṃ mumoca /
Śusa, 26, 2.10 tataḥ sā hasantī prāha asya putrastvadgṛhe śaraṇāgataḥ /
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 8.1 rātrirgamiṣyati bhaviṣyati suprabhātaṃ bhāsvānudeṣyati hasiṣyati padmajālam /
Haṃsadūta
Haṃsadūta, 1, 35.2 ayi śrīgovindasmaraṇamadirāmattahṛdaye satīti khyātiṃ te hasati kulaṭānāṃ kulamidam //
Kokilasaṃdeśa
KokSam, 1, 51.1 saudhaistuṅgairhasadiva sudhākṣālitai rājatādriṃ tejorāśeḥ praviśa bhavanaṃ dhūrjaṭerūrjitaṃ tat /
KokSam, 1, 68.2 dṛṣṭvā vātāyanavinihitairlocanābjaistaruṇyo valgadvakṣoruham upacitair hastatālair haseyuḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 20.2, 8.0 pṛcchati ca hasati ca roditi pramattavan mānavo'pi tallīna iti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 44.2 sahomayā tato devo jahāsoccaiḥ punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 11.2 nṛtyantī ca hasantī ca viparītā mahāravā //
SkPur (Rkh), Revākhaṇḍa, 15, 14.1 amarāṇāṃ kaṭe tuṅge nṛtyantī hasitānanā /
SkPur (Rkh), Revākhaṇḍa, 15, 21.1 mahāśiśnodarabhujā nṛtyanti ca hasanti ca /
SkPur (Rkh), Revākhaṇḍa, 20, 44.2 tṛṣṇayā taptade hasya rakṣāṃ kuru carācare //
SkPur (Rkh), Revākhaṇḍa, 20, 75.2 īṣaddhasitayā vācā devī vacanamabravīt //
SkPur (Rkh), Revākhaṇḍa, 29, 15.2 tuṣṭastu parayā bhaktyā tamuvāca hasanniva //
SkPur (Rkh), Revākhaṇḍa, 92, 5.1 sa paśyannirmalaṃ dehaṃ hasanprovāca vismitaḥ //
SkPur (Rkh), Revākhaṇḍa, 92, 8.2 etasmāt kāraṇād rājanhasito lokaśāsanaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 52.1 hasantī tamuvācātha deva tvaṃ lokasannidhau /
SkPur (Rkh), Revākhaṇḍa, 155, 65.1 uvāca vacanaṃ satyaṃ sabhāmadhye hasanniva /
SkPur (Rkh), Revākhaṇḍa, 193, 7.3 uccairjahāsa svanavattatrābhūdakhilaṃ jagat //
SkPur (Rkh), Revākhaṇḍa, 204, 13.2 avāpya tṛptiṃ tatpūrve valganti ca hasanti ca //
SkPur (Rkh), Revākhaṇḍa, 212, 5.2 kvacidgāyanhasaṃścaiva nṛtyanvadan kvacit kvacit //
Sātvatatantra
SātT, 2, 44.2 brahmaṇya indrahasitān samidaṃśuhastān gurvarcanāya kṛpayāvad amūn prapannān //