Occurrences

Nirukta
Liṅgapurāṇa
Nyāyabhāṣya
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Mṛgendratantra
Mṛgendraṭīkā
Śivasūtravārtika
Tarkasaṃgraha

Nirukta
N, 1, 3, 4.0 uccāvacāḥ padārthā bhavantīti gārgyaḥ //
Liṅgapurāṇa
LiPur, 2, 11, 21.2 śaktimantaḥ padārthā ye sa sa sarvo maheśvaraḥ //
LiPur, 2, 11, 32.1 ye ye padārthā liṅgāṅkās te te śarvavibhūtayaḥ /
Nyāyabhāṣya
NyāBh zu NyāSū, 1, 1, 1, 10.1 tasyāḥ pṛthakprasthānāḥ saṃśayādayaḥ padārthāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 43.30 eva saduḥkhāntaḥ kāryaṃ kāraṇaṃ yogo vidhir iti pañcaiva padārthāḥ samāsata uddiṣṭāḥ /
PABh zu PāśupSūtra, 1, 1, 47.24 prameyāḥ kāryakāraṇādayaḥ pañca padārthāḥ /
PABh zu PāśupSūtra, 5, 38, 17.0 yasmād asyādhyāyasyādāv uddiṣṭā ye padārthāste doṣacchedāsaṅgasthityādiṣu vyākhyātāḥ //
PABh zu PāśupSūtra, 5, 46, 7.0 evamete pañca padārthāḥ kāryakāraṇayogavidhiduḥkhāntāḥ samāsavistaravibhāgaviśeṣopasaṃhāranigamanataś ca vyākhyātāḥ //
Suśrutasaṃhitā
Su, Utt., 65, 10.1 yo 'rtho 'bhihitaḥ sūtre pade vā sa padārthaḥ padasya padayoḥ padānāṃ vārthaḥ padārtho 'parimitāśca padārthāḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 61.2, 3.1 vyaktāvyaktapuruṣās trayaḥ padārthāstena kālo 'ntarbhūto 'sti /
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 16.1 iha sapta padārthāḥ syur jīvājīvāsravās trayaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 3.0 atra ca śāstre patipaśupāśākhyās trayaḥ padārthāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 24.0 ete ca sapta padārthāḥ syādvādānugatāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 10.0 tathā caite dehādayaḥ padārthāḥ tasmād ete'pi kāryāḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 24.1, 1.0 mātrāḥ padārthāḥ rūpādyās tāsv ebhiś cakṣurādibhiḥ //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 2.1 dravyaguṇakarmasāmānyaviśeṣasamavāyābhāvāḥ sapta padārthāḥ //
Tarkasaṃgraha, 1, 76.1 sarveṣāṃ padārthānāṃ yathāyatham ukteṣv antarbhāvāt saptaiva padārthā iti siddham //