Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Sūryaśatakaṭīkā
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Gokarṇapurāṇasāraḥ
Haṃsadūta
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Aitareyabrāhmaṇa
AB, 5, 30, 11.0 anenasam enasā so 'bhiśastād enasvato vāpaharād enaḥ ekātithim apa sāyaṃ ruṇaddhi bisāni steno apa so jahāreti //
AB, 7, 4, 1.0 tad āhur yasya sāyaṃdugdhaṃ sāṃnāyyaṃ duṣyed vāpahared vā kā tatra prāyaścittir iti prātardugdhaṃ dvaidhaṃ kṛtvā tasyānyatarām bhaktim ātacya tena yajeta sā tatra prāyaścittiḥ //
AB, 7, 4, 2.0 tad āhur yasya prātardugdhaṃ sāṃnāyyaṃ duṣyed vāpahared vā kā tatra prāyaścittir ity aindraṃ vā māhendraṃ vā puroᄆāśaṃ tasya sthāne nirupya tena yajeta sā tatra prāyaścittiḥ //
AB, 7, 4, 3.0 tad āhur yasya sarvam eva sāṃnāyyaṃ duṣyed vāpahared vā kā tatra prāyaścittir ity aindraṃ vā māhendraṃ veti samānaṃ sā tatra prāyaścittiḥ //
AB, 7, 4, 4.0 tad āhur yasya sarvāṇy eva havīṃṣi duṣyeyur vāpahareyur vā kā tatra prāyaścittir ity ājyasyaināni yathādevatam parikalpya tayājyahaviṣeṣṭyā yajetāto 'nyām iṣṭim anulbaṇāṃ tanvīta yajño yajñasya prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 2, 1, 16.0 prātardohaṃ ced apahareyuḥ sāyaṃdohaṃ dvaidhaṃ kṛtvā tena yajeta //
AVPr, 4, 1, 4.0 sāyaṃdohaṃ ced apahareyuḥ prātardohaṃ dvaidhaṃ kṛtvānyatarat sāyaṃdohasthāne kṛtvobhābhyāṃ yajeta //
AVPr, 4, 1, 5.0 prātardohaṃ ced apahareyuḥ sāyaṃdohaṃ dvaidhaṃ kṛtvānyatarat prātardohasthāne kṛtvobhābhyāṃ yajeta //
AVPr, 4, 1, 7.0 sarvāṇi ceddhavīṃṣy apahareyur duṣyeyur vājyena ca devatā yajeta //
AVPr, 6, 1, 9.0 audumbarīṃ ced apahareyur yām eva kāṃcit pracchidyāvadadhyād adhvaryur udgātā yajamānaḥ //
AVPr, 6, 4, 5.0 yady akrītasomam apahareyur anyaḥ krītavyaḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 9, 26.22 api hāsya parimoṣiṇo 'sthīny apajahrur anyan manyamānāḥ //
Chāndogyopaniṣad
ChU, 6, 16, 1.2 apahārṣīt steyam akārṣīt paraśum asmai tapateti /
Jaiminīyabrāhmaṇa
JB, 1, 77, 11.0 upariṣṭācchukram apaharati //
JB, 1, 354, 1.0 yady akrītaṃ rājānam apahareyur ā vettor iccheyuḥ //
JB, 1, 354, 4.0 yadi krītam apahareyur yam eva kaṃ cādhigatyābhiṣuṇuyuḥ //
JB, 1, 354, 19.0 ūtir vā etasya naśyati yasya rājānam apaharanti //
Jaiminīyaśrautasūtra
JaimŚS, 8, 19.0 taṃ pratigṛhya dakṣiṇa ūrau nidhāyoparyakṣaṃ pavitram apahṛtya pavayati //
JaimŚS, 9, 8.0 tam antar īṣe pavitram apahṛtya saṃmārṣṭi vasavas tvā saṃmṛjantu gāyatreṇa chandasā rudrās tvā saṃmṛjantu traiṣṭubhena chandasādityās tvā saṃmṛjantu jāgatena chandaseti //
Kāṭhakasaṃhitā
KS, 11, 2, 1.0 āgneyam aṣṭākapālaṃ nirvapet sāvitram aṣṭākapālaṃ vāyavyāṃ yavāgūṃ bhaumam ekakapālaṃ yasya hiraṇyam apahṛtaṃ vopahṛtaṃ vā syād yo vā kāmayeta //
KS, 12, 10, 22.0 tam asyendraḥ prāsahāpahṛtya nāḍyā nirapibat //
Pañcaviṃśabrāhmaṇa
PB, 9, 5, 1.0 yadi somam akrītam apahareyur anyaḥ kretavyaḥ //
PB, 9, 5, 6.0 somapītho vā etasmād apakrāmatīty āhur yasya somam apaharantīti sa oṣadhīś ca paśūṃś ca praviśati tam oṣadhibhyaś ca paśubhyaś cāvarunddhe //
Vasiṣṭhadharmasūtra
VasDhS, 26, 6.2 suvarṇam apahṛtyāpi kṣaṇād bhavati nirmalaḥ //
Vārāhaśrautasūtra
VārŚS, 3, 4, 5, 18.1 triśākho yūpo 'ṣṭāśrayaḥ śākhāpṛthukapālāni tantraṃ svarur apaharati //
Āpastambadharmasūtra
ĀpDhS, 2, 28, 1.0 kṣetraṃ parigṛhyotthānābhāvāt phalābhāve yaḥ samṛddhaḥ sa bhāvi tad apahāryaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 6, 7.1 suptānāṃ pramattānāṃ vāpaharet sa paiśācaḥ //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 10, 1.1 yadi somam apahareyuḥ vidhāvatecchateti brūyāt /
ŚBM, 4, 5, 10, 6.5 iti nu somāpahṛtānām //
Arthaśāstra
ArthaŚ, 1, 18, 9.1 pāṣaṇḍasaṃghadravyam aśrotriyopabhogyaṃ vā devadravyam āḍhyavidhavādravyaṃ vā gūḍham anupraviśya sārthayānapātrāṇi ca madanarasayogenātisaṃdhāyāpaharet //
ArthaŚ, 2, 12, 20.1 ākarikam apaharantam aṣṭaguṇaṃ dāpayed anyatra ratnebhyaḥ //
ArthaŚ, 2, 25, 6.1 nikṣepopanidhiprayogāpahṛtānām aniṣṭopagatānāṃ ca dravyāṇāṃ jñānārtham asvāmikaṃ kupyaṃ hiraṇyaṃ copalabhya nikṣeptāram anyatra vyapadeśena grāhayed ativyayakartāram anāyativyayaṃ ca //
ArthaŚ, 4, 1, 28.1 suvarṇān māṣakam apaharato dviśato daṇḍaḥ rūpyadharaṇān māṣakam apaharato dvādaśapaṇaḥ //
ArthaŚ, 4, 1, 28.1 suvarṇān māṣakam apaharato dviśato daṇḍaḥ rūpyadharaṇān māṣakam apaharato dvādaśapaṇaḥ //
ArthaŚ, 4, 2, 14.1 gaṇyapaṇyeṣvaṣṭabhāgaṃ paṇyamūlyeṣvapaharataḥ ṣaṇṇavatir daṇḍaḥ //
ArthaŚ, 4, 6, 4.1 rūpābhigrahastu naṣṭāpahṛtam avidyamānaṃ tajjātavyavahāriṣu nivedayet //
ArthaŚ, 4, 8, 26.1 pūrvakṛtāpadānaṃ pratijñāyāpaharantam ekadeśadṛṣṭadravyaṃ karmaṇā rūpeṇa vā gṛhītaṃ rājakośam avastṛṇantaṃ karmavadhyaṃ vā rājavacanāt samastaṃ vyastam abhyastaṃ vā karma kārayet //
ArthaŚ, 4, 9, 2.1 khanisārakarmāntebhyaḥ sāraṃ ratnaṃ vāpaharataḥ śuddhavadhaḥ //
ArthaŚ, 4, 9, 4.1 paṇyabhūmibhyo vā rājapaṇyaṃ māṣamūlyād ūrdhvam ā pādamūlyād ityapaharato dvādaśapaṇo daṇḍaḥ ā dvipādamūlyād iti caturviṃśatipaṇaḥ ā tripādamūlyād iti ṣaṭtriṃśatpaṇaḥ ā paṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā dvipaṇamūlyād iti pūrvaḥ sāhasadaṇḍaḥ ā catuṣpaṇamūlyād iti madhyamaḥ āṣṭapaṇamūlyād ityuttamaḥ ā daśapaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 10.1 prasahya divā rātrau vāntaryāmikam apaharato 'rdhamūlyeṣu eta eva daṇḍāḥ //
ArthaŚ, 4, 9, 11.1 prasahya divā rātrau vā saśastrasyāpaharataścaturbhāgamūlyeṣu eta eva dviguṇā daṇḍāḥ //
ArthaŚ, 4, 10, 8.1 cakrayuktaṃ nāvaṃ kṣudrapaśuṃ vāpaharata ekapādavadhaḥ triśato vā daṇḍaḥ //
ArthaŚ, 4, 10, 11.1 mahāpaśum ekaṃ dāsaṃ dāsīṃ vāpaharataḥ pretabhāṇḍaṃ vā vikrīṇānasya dvipādavadhaḥ ṣaṭchato vā daṇḍaḥ //
ArthaŚ, 4, 10, 14.1 coraṃ pāradārikaṃ vā mokṣayato rājaśāsanam ūnam atiriktaṃ vā likhataḥ kanyāṃ dāsīṃ vā sahiraṇyam apaharataḥ kūṭavyavahāriṇo vimāṃsavikrayiṇaśca vāmahastadvipādavadho navaśato vā daṇḍaḥ //
ArthaŚ, 4, 12, 24.1 prasahya kanyām apaharato dviśataḥ sasuvarṇām uttamaḥ //
Aṣṭasāhasrikā
ASāh, 1, 1.2 ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśiparamapāramiprāptairekaṃ pudgalaṃ sthāpayitvā yaduta āyuṣmantamānandam //
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 2, 70.0 tantrād acirāpahṛte //
Carakasaṃhitā
Ca, Vim., 7, 26.5 tato 'smai mātrāṃ prayacchet pānāya tena sādhu viricyate samyagapahṛtadoṣasya cānupūrvī yathoktā /
Ca, Śār., 8, 33.0 prāk caivāsyā navamānmāsāt sūtikāgāraṃ kārayedapahṛtāsthiśarkarākapāle deśe praśastarūparasagandhāyāṃ bhūmau prāgdvāram udagdvāraṃ vā bailvānāṃ kāṣṭhānāṃ taindukaiṅgudakānāṃ bhāllātakānāṃ vāraṇānāṃ khādirāṇāṃ vā yāni cānyānyapi brāhmaṇāḥ śaṃseyur atharvavedavidasteṣāṃ vasanālepanācchādanāpidhānasaṃpadupetaṃ vāstuvidyāhṛdayayogāgnisalilodūkhalavarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ ca //
Mahābhārata
MBh, 1, 5, 24.1 matpūrvabhāryāpahṛtā bhṛguṇānṛtakāriṇā /
MBh, 1, 9, 3.2 prāṇān apaharantīva pūrṇacandranibhānanā /
MBh, 1, 13, 43.1 apahṛtya guruṃ bhāraṃ pitṝṇāṃ saṃśitavrataḥ /
MBh, 1, 36, 14.1 dūraṃ cāpahṛtastena mṛgeṇa sa mahīpatiḥ /
MBh, 1, 65, 13.1 darśanād eva hi śubhe tvayā me 'pahṛtaṃ manaḥ /
MBh, 1, 96, 41.3 yaśaḥ kīrtiṃ balaṃ dhairyaṃ nṛpāṇām apahṛtya ca /
MBh, 1, 104, 17.10 niścayo 'syāpahartuṃ te kavacaṃ kuṇḍale tathā /
MBh, 1, 138, 14.5 nidrāpahṛtadhairyāśca suṣupur bhṛśavihvalāḥ /
MBh, 1, 150, 7.2 rājyaṃ cāpahṛtaṃ kṣudrair ājihīrṣāmahe punaḥ //
MBh, 1, 165, 20.4 ratnadvayaṃ brāhmaṇasya nāpahāryaṃ nṛpair bhuvi /
MBh, 1, 210, 13.2 kaunteyo 'pahṛtastasmiñ śayane svargasaṃmite //
MBh, 1, 212, 1.277 nidrayāpahṛtajñānaṃ rauhiṇeyaṃ vinā tadā /
MBh, 2, 38, 21.2 ambā nāmeti bhadraṃ te kathaṃ sāpahṛtā tvayā //
MBh, 2, 38, 22.1 yāṃ tvayāpahṛtāṃ bhīṣma kanyāṃ naiṣitavānnṛpaḥ /
MBh, 3, 19, 3.2 raṇād apāharat tūrṇaṃ śikṣito dārukis tataḥ //
MBh, 3, 34, 20.2 anyair apahṛte rājye praśaṃsaiva na garhaṇā //
MBh, 3, 58, 18.2 ta ime śakunā bhūtvā vāso 'pyapaharanti me //
MBh, 3, 59, 7.1 damayantyapi kalyāṇī nidrayāpahṛtā tataḥ /
MBh, 3, 89, 20.2 taccāpyapahariṣyāmi savyasācāvihāgate //
MBh, 3, 154, 59.2 aratninā cābhihatya śiraḥ kāyād apāharat //
MBh, 3, 190, 4.1 tam ekāśvena mṛgam anusarantaṃ mṛgo dūram apāharat //
MBh, 3, 240, 21.2 kuṇḍale kavacaṃ caiva karṇasyāpahariṣyati //
MBh, 3, 251, 4.1 darśanād eva hi manas tayā me 'pahṛtaṃ bhṛśam /
MBh, 3, 252, 14.2 indro 'pi tāṃ nāpaharet kathaṃcinmanuṣyamātraḥ kṛpaṇaḥ kuto 'nyaḥ //
MBh, 3, 253, 15.2 jayadrathenāpahṛtā pramathya pañcendrakalpān paribhūya kṛṣṇā //
MBh, 3, 255, 24.2 sūtasya nudato vāhān kṣureṇāpāharacchiraḥ //
MBh, 3, 270, 24.1 mayā hyapahṛtā bhāryā sītā nāmāsya jānakī /
MBh, 3, 277, 2.2 jayadrathena ca punar vanād apahṛtā balāt //
MBh, 3, 281, 69.1 tvayopagūḍhasya ca me nidrayāpahṛtaṃ manaḥ /
MBh, 3, 284, 2.2 taccāpyapahariṣyāmi savyasācāvihāgate //
MBh, 4, 29, 11.2 gāstasyāpaharāmāśu saha sarvaiḥ susaṃhatāḥ //
MBh, 4, 32, 29.2 athāsya sārathiṃ kruddho rathopasthād apāharat //
MBh, 4, 64, 28.2 kurūṃstān prahasan rājan vāsāṃsyapaharad balī //
MBh, 5, 1, 10.3 jito nikṛtyāpahṛtaṃ ca rājyaṃ punaḥ pravāse samayaḥ kṛtaśca //
MBh, 5, 7, 20.2 kṛṣṇaṃ cāpahṛtaṃ jñātvā samprāpa paramāṃ mudam //
MBh, 5, 7, 28.2 kṛṣṇaṃ cāpahṛtaṃ jñātvā yuddhānmene jitaṃ jayam //
MBh, 5, 20, 8.2 chadmanāpahṛtaṃ kṣudrair dhārtarāṣṭraiḥ sasaubalaiḥ //
MBh, 5, 39, 42.2 tad evāpaharatyenaṃ tasmāt kalyāṇam ācaret //
MBh, 5, 48, 15.1 eṣa bhrānte rathe tiṣṭhan bhallenāpaharacchiraḥ /
MBh, 5, 58, 9.2 pādapīṭhād apahṛtau tatrāpaśyam ahaṃ śubhau //
MBh, 6, 3, 26.2 vapūṃṣyapaharan bhāsā dhūmaketur iva sthitaḥ //
MBh, 6, BhaGī 2, 44.1 bhogaiśvaryaprasaktānāṃ tayāpahṛtacetasām /
MBh, 6, BhaGī 7, 15.2 māyayāpahṛtajñānā āsuraṃ bhāvamāśritāḥ //
MBh, 6, 58, 44.2 rājño rajatapuṅkhena bhallenāpaharacchiraḥ //
MBh, 6, 110, 32.2 sārathiṃ cāsya bhallena rathanīḍād apāharat //
MBh, 6, 110, 33.2 māgadho 'pahṛto rājā sarvasainyasya paśyataḥ //
MBh, 7, 9, 56.2 samare strīṣu gṛdhyantaṃ bhallenāpaharad rathāt //
MBh, 7, 15, 31.2 yugaṃdharaṃ ca bhallena rathanīḍād apāharat //
MBh, 7, 17, 22.2 athāsya saśirastrāṇaṃ śiraḥ kāyād apāharat //
MBh, 7, 18, 22.2 vāyavyāstreṇa tair astāṃ śaravṛṣṭim apāharat //
MBh, 7, 20, 22.2 kṣureṇāpāharat tūrṇaṃ tato matsyāḥ pradudruvuḥ //
MBh, 7, 20, 44.2 kṣatradevaṃ tu bhallena rathanīḍād apāharat //
MBh, 7, 30, 25.2 bhallenāpāharad drauṇiḥ smayamāna ivānagha //
MBh, 7, 31, 28.2 anyaḥ prāptasya cānyasya śiraḥ kāyād apāharat //
MBh, 7, 43, 6.2 vātāyamānair atha tair aśvair apahṛto raṇāt //
MBh, 7, 64, 34.2 śirāṃsi rathināṃ pārthaḥ kāyebhyo 'pāharaccharaiḥ //
MBh, 7, 83, 9.2 nākuliścāśvayantāraṃ rathanīḍād apāharat //
MBh, 7, 118, 36.2 sātyakiḥ kauravendrāya khaḍgenāpāharacchiraḥ //
MBh, 7, 120, 75.1 sārathiṃ cāsya bhallena rathanīḍād apāharat /
MBh, 7, 122, 61.1 sārathiṃ cāsya bhallena rathanīḍād apāharat /
MBh, 7, 130, 17.2 athāsya saśirastrāṇaṃ śiraḥ kāyād apāharat //
MBh, 7, 153, 32.1 so 'pahṛtya śirastasya kuṇḍalābhyāṃ vibhūṣitam /
MBh, 7, 155, 14.1 diṣṭyāpanītakavaco diṣṭyāpahṛtakuṇḍalaḥ /
MBh, 7, 164, 84.2 vasudānasya bhallena śiraḥ kāyād apāharat //
MBh, 7, 171, 52.2 sūtenāpahṛtastūrṇaṃ droṇaputrād rathāntaram //
MBh, 8, 14, 7.2 ugrāyudhas tatas tasya śiraḥ kāyād apāharat //
MBh, 8, 19, 10.2 sauśruteḥ saśirastrāṇaṃ śiraḥ kāyād apāharat /
MBh, 8, 27, 33.1 bālaś candraṃ mātur aṅke śayāno yathā kaścit prārthayate 'pahartum /
MBh, 8, 35, 11.1 vivitsos tu tataḥ kruddho bhallenāpāharacchiraḥ /
MBh, 8, 45, 16.2 sārathiṃ cāsya bhallena rathanīḍād apāharat //
MBh, 8, 67, 34.2 śiraḥ karṇasya sotsedham iṣuḥ so 'pāharad drutam //
MBh, 8, 68, 7.1 madrādhipaś cāpi vimūḍhacetās tūrṇaṃ rathenāpahṛtadhvajena /
MBh, 9, 9, 19.2 citrasenaśiraḥ kāyād apāharata pāṇḍavaḥ /
MBh, 9, 11, 56.2 pramukhe vartamānasya bhallenāpaharad rathāt //
MBh, 9, 15, 64.2 pramukhe vartamānasya bhallenāpāharad dhvajam /
MBh, 9, 16, 62.2 pramukhe vartamānasya bhallenāpāharacchiraḥ //
MBh, 9, 24, 20.3 sāratheścāsya bhallena śiraḥ kāyād apāharat //
MBh, 9, 26, 48.1 tato 'sya prahasan kruddhaḥ śiraḥ kāyād apāharat /
MBh, 9, 27, 29.2 ulūkasya mahārāja bhallenāpāharacchiraḥ //
MBh, 10, 8, 54.2 sa vihvalo yayau bhūmiṃ tato 'syāpāharacchiraḥ //
MBh, 10, 8, 58.2 sakuṇḍalaṃ śiraḥ kāyād bhrājamānam apāharat //
MBh, 10, 10, 29.2 bhūmau śayānān rudhirārdragātrān vibhinnabhagnāpahṛtottamāṅgān //
MBh, 11, 11, 28.1 putraśokābhisaṃtāpād dharmād apahṛtaṃ manaḥ /
MBh, 11, 18, 10.1 anyā cāpahṛtaṃ kāyāccārukuṇḍalam unnasam /
MBh, 11, 21, 11.2 tataḥ śareṇāpahṛtaṃ śiraste dhanaṃjayenāhave śatrumadhye //
MBh, 12, 10, 10.1 yathāruhya mahāvṛkṣam apahṛtya tato madhu /
MBh, 12, 18, 19.2 vāsaścāpaharet tasmin kathaṃ te mānasaṃ bhavet //
MBh, 12, 36, 22.1 paradārāpahārī ca parasyāpaharan vasu /
MBh, 12, 36, 23.1 steyaṃ tu yasyāpaharet tasmai dadyāt samaṃ vasu /
MBh, 12, 112, 46.1 yadarthaṃ cāpyapahṛtaṃ yena yaccaiva mantritam /
MBh, 12, 112, 60.1 śūnyāt tacca gṛhānmāṃsaṃ yad adyāpahṛtaṃ tava /
MBh, 12, 124, 58.3 trailokye te yad aiśvaryaṃ tat tenāpahṛtaṃ prabho //
MBh, 12, 198, 5.1 manastvapahṛtaṃ buddhim indriyārthanidarśanam /
MBh, 12, 326, 75.1 trailokye 'pahṛte tena vimukhe ca śacīpatau /
MBh, 12, 330, 43.1 tato dadhīcivacanād dakṣayajñam apāharat /
MBh, 13, 73, 1.2 jānan yo gām apahared vikrīyād vārthakāraṇāt /
MBh, 13, 73, 6.1 apahṛtya tu yo gāṃ vai brāhmaṇāya prayacchati /
MBh, 13, 125, 29.2 kṛtam anyair apahṛtaṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 139, 18.2 somena dattā bhāryā me tvayā cāpahṛtādya vai //
MBh, 14, 15, 10.2 apahṛtyātmano bhāraṃ viśaśrāmeva sātvataḥ //
MBh, 14, 78, 28.2 suvarṇatālapratimaṃ kṣureṇāpāharad rathāt //
MBh, 14, 85, 11.2 apāharad asaṃbhrānto jayadrathaśiro yathā //
MBh, 15, 23, 2.1 dyūtāpahṛtarājyānāṃ patitānāṃ sukhād api /
Manusmṛti
ManuS, 4, 55.2 na caiva pralikhed bhūmiṃ nātmano 'paharet srajam //
ManuS, 11, 88.2 apahṛtya ca niḥkṣepaṃ kṛtvā ca strīsuhṛdvadham //
ManuS, 11, 251.2 apahṛtya suvarṇaṃ tu kṣaṇād bhavati nirmalaḥ //
ManuS, 12, 60.2 apahṛtya ca viprasvaṃ bhavati brahmarākṣasaḥ //
ManuS, 12, 68.1 yad vā tad vā paradravyam apahṛtya balāt naraḥ /
Rāmāyaṇa
Rām, Bā, 38, 7.2 rākṣasīṃ tanum āsthāya yajñiyāśvam apāharat //
Rām, Bā, 45, 15.2 nidrayāpahṛtā devī pādau kṛtvātha śīrṣataḥ //
Rām, Bā, 48, 3.2 śāpamokṣeṇa mahatā tapo 'syāpahṛtaṃ mayā //
Rām, Ār, 29, 5.2 prāṇān apahariṣyāmi garutmān amṛtaṃ yathā //
Rām, Ār, 46, 22.1 apahṛtya śacīṃ bhāryāṃ śakyam indrasya jīvitum /
Rām, Ār, 47, 34.2 vivaśāpahṛtā sītā rāvaṇeneti śaṃsata //
Rām, Ār, 66, 11.2 rakṣasāpahṛtā bhāryā yām icchantāv ihāgatau //
Rām, Ki, 4, 11.1 rakṣasāpahṛtā bhāryā rahite kāmarūpiṇā /
Rām, Ki, 5, 4.2 rakṣasāpahṛtā bhāryā sa tvāṃ śaraṇam āgataḥ //
Rām, Ki, 6, 2.2 rakṣasāpahṛtā bhāryā maithilī janakātmajā //
Rām, Ki, 65, 12.2 sthitāyāḥ parvatasyāgre māruto 'paharacchanaiḥ //
Rām, Su, 7, 41.2 pānavyāyāmakāleṣu nidrāpahṛtacetasaḥ //
Rām, Su, 9, 27.1 kācic ca vastram anyasyā apahṛtyopaguhya ca /
Rām, Su, 17, 11.2 dīptām iva diśaṃ kāle pūjām apahṛtām iva //
Rām, Su, 20, 21.1 nāpahartum ahaṃ śakyā tasya rāmasya dhīmataḥ /
Rām, Su, 24, 17.2 rakṣasāpahṛtāṃ bhāryām iṣṭāṃ nābhyavapadyate //
Rām, Su, 29, 8.3 tatastvamarṣāpahṛtā jānakī rāvaṇena tu //
Rām, Su, 31, 10.1 rāvaṇena janasthānād balād apahṛtā yadi /
Rām, Su, 31, 26.2 rakṣasāpahṛtā bhāryā rāvaṇena durātmanā //
Rām, Su, 56, 34.3 na kiṃcit tatra paśyāmi yena me 'pahṛtā gatiḥ //
Rām, Su, 56, 62.2 apahṛtyāgataḥ pāpa tenādṛṣṭo mahātmanā //
Rām, Yu, 19, 21.1 yasya bhāryā janasthānātsītā cāpahṛtā tvayā /
Rām, Yu, 70, 40.2 rakṣasāpahṛtā bhāryā prāṇaiḥ priyatarā tava //
Rām, Yu, 77, 30.2 lāghavād rāghavaḥ śrīmāñ śiraḥ kāyād apāharat //
Rām, Utt, 6, 13.2 ākramya varadānena sthānānyapahṛtāni naḥ //
Rām, Utt, 29, 29.1 taṃ dṛṣṭvātha balāt tasminmāyayāpahṛtaṃ raṇe /
Saundarānanda
SaundĀ, 3, 31.2 nānyadhanamapajahāra tathā bhujagādivānyavibhavāddhi vivyathe //
SaundĀ, 7, 35.2 sa gādhijaścāpahṛto ghṛtācyā samā daśaikaṃ divasaṃ viveda //
SaundĀ, 7, 37.1 pramadvarāyāṃ ca ruruḥ priyāyāṃ bhujaṅgamenāpahṛtendriyāyām /
SaundĀ, 11, 47.1 asurāḥ pūrvadevāstu surairapahṛtaśriyaḥ /
Amaruśataka
AmaruŚ, 1, 33.2 jñāte'līkanimīlane nayanayordhūrtasya romāñcato lajjāsīn mama tena sāpyapahṛtā tatkālayogyaiḥ kramaiḥ //
AmaruŚ, 1, 37.1 paṭālagne patyau namayati mukhaṃ jātavinayā haṭhāśleṣaṃ vāñchatyapaharati gātrāṇi nibhṛtam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 11.1 kaṣāyāpahṛtasnehas tataḥ snāto yathāvidhi /
AHS, Cikitsitasthāna, 14, 71.1 bahuśo 'pahared raktaṃ pittagulme viśeṣataḥ /
AHS, Cikitsitasthāna, 18, 34.2 punaścāpahṛte rakte vātaśleṣmajid auṣadham //
AHS, Utt., 11, 42.1 sthire śukre ghane cāsya bahuśo 'pahared asṛk /
AHS, Utt., 14, 15.2 ucchiṅghanāccāpahared dṛṣṭimaṇḍalagaṃ kapham //
AHS, Utt., 24, 11.1 sūryāvarte 'pi tasmiṃstu sirayāpahared asṛk /
AHS, Utt., 26, 28.2 śiraso 'pahṛte śalye vālavartiṃ praveśayet //
AHS, Utt., 30, 14.2 sirayāpahared raktaṃ piben mūtreṇa tārkṣyajam //
AHS, Utt., 37, 69.2 sarvato 'pahared raktaṃ śṛṅgādyaiḥ sirayāpi vā //
Bhallaṭaśataka
BhallŚ, 1, 101.2 cirāsīnaṃ tasmiṃś ca phalam api daivāt pariṇataṃ vipāke tūlo 'ntaḥ sapadi marutā so 'py apahṛtaḥ //
Bodhicaryāvatāra
BoCA, 8, 139.2 tat tad evāpahṛtyāsmāt parebhyo hitamācara //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 76.1 yātrāpahṛtacetastvāt tadvākyam avakarṇayan /
BKŚS, 3, 88.1 apahṛtyāpagacchantaṃ sadāraṃ medinīpatim /
BKŚS, 5, 318.1 tadā cāpaharantī tvāṃ dhanādhipatinā smṛtā /
BKŚS, 10, 266.2 tatkathāpahṛtavrīḍaḥ prakāśam aham abravam //
BKŚS, 13, 50.2 lajjām apaharantīva tvaritedam abhāṣata //
BKŚS, 17, 181.2 tenaiva pratanūkṛtām apaharann asyāḥ krameṇa trapāṃ nirvāṇān mahatāntareṇa subhagaṃ saṃsāram ajñāsiṣam //
BKŚS, 18, 336.2 capalena taraṃgeṇa balād apahṛtābalā //
BKŚS, 19, 189.1 so 'haṃ svārthaparo yuṣmān apahartum ito gataḥ /
BKŚS, 19, 199.2 śayitaṃ pṛthag āsādya manoharam apāharat //
BKŚS, 24, 54.2 idaṃ me śreṣṭham āgamya śreṣṭhināpahṛtaṃ yaśaḥ //
Daśakumāracarita
DKCar, 1, 1, 57.1 tacchavākarṣiṇo 'marṣiṇo vyāghrasya prāṇānbāṇo bāṇāsanayantramukto 'pāharat /
DKCar, 1, 1, 65.1 praṇatayā tayā śabaryā salīlam alāpi rājan ātmapallīsamīpe padavyāṃ vartamānasya śakrasamānasya mithileśvarasya sarvasvamapaharati śabarasainye maddayitenāpahṛtya kumāra eṣa mahyamarpito vyavardhata iti //
DKCar, 1, 1, 65.1 praṇatayā tayā śabaryā salīlam alāpi rājan ātmapallīsamīpe padavyāṃ vartamānasya śakrasamānasya mithileśvarasya sarvasvamapaharati śabarasainye maddayitenāpahṛtya kumāra eṣa mahyamarpito vyavardhata iti //
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 1, 3, 9.1 paredyurmattakālena preṣitāḥ kecana puruṣā mānapālam upetya mantrin madīyarājamandire suraṅgayā bahudhanamapahṛtya coravīrā bhavadīyaṃ kaṭakaṃ prāviśan tānarpaya /
DKCar, 1, 5, 21.5 yadā kelivane kuraṅgalocanā locanapathamavartata tadaiṣāpahṛtamadīyamānasā sā svamandiramagāt /
DKCar, 2, 2, 132.1 vākpunarmamāpahṛtā //
DKCar, 2, 2, 177.1 kiṃtu yat sakāśād anyāyāpahṛtaṃ tattasmai pratyarpaṇīyam //
DKCar, 2, 2, 237.1 teṣveva divaseṣu vidhinā kalpoktena carmaratnaṃ dogdhukāmā kāmamañjarī pūrvadugdhaṃ kṣapaṇībhūtaṃ virūpakaṃ rahasyupasṛtya tato 'pahṛtaṃ sarvamarthajātaṃ tasmai pratyarpya sapraśrayaṃ ca bahvanunīya pratyāgamat //
DKCar, 2, 3, 13.1 bhilladārakaiḥ sa bālo 'pāhāri //
DKCar, 2, 6, 19.1 idaṃ ca me jīvitamapaharatā rājaputreṇa mṛtyuneva niruṣmatāṃ nītaḥ //
DKCar, 2, 6, 220.1 tacchrutvā lubdhena tu daṇḍavāhinā pauravṛddhasaṃnidhau nidhipatidattasya kanyāṃ kanakavatīṃ moṣeṇāpahṛtyāsmatpure nivasatyeṣa durmatirbalabhadraḥ //
DKCar, 2, 6, 286.1 kathamapaharatyakāmāmapi striyamanācāro nairṛtaḥ iti gaganagamanamandaśaktiraśastraś cātapye //
DKCar, 2, 6, 287.1 sa tu matsaṃbandhī brahmarākṣasaḥ tiṣṭha tiṣṭha pāpa kvāpaharasi iti bhartsayannutthāya rākṣasena samasṛjyata //
DKCar, 2, 8, 44.0 śṛṇvata evāsya dviguṇamapaharanti te 'dhyakṣadhūrtāścatvāriṃśataṃ cāṇakyopadiṣṭān āharaṇopāyān sahasradhātmabuddhyaiva te vikalpayitāraḥ //
DKCar, 2, 8, 134.0 apahṛtāni dhanavatāṃ dhanāni taskarādibhiḥ //
DKCar, 2, 8, 135.0 apahṛtaparibhūtayaḥ prahatāśca pātakapathāḥ //
Divyāvadāna
Divyāv, 2, 28.0 tatastayā kiṃcit svabhaktāttasmādeva gṛhādapahṛtyopasthānaṃ kṛtam //
Divyāv, 8, 373.0 sa ca poto vāyunā vetrapāśaṃ chittvā apahṛtaḥ //
Divyāv, 13, 54.1 ye 'pyasya pauruṣeyāḥ paṇyamādāya deśāntaragatā mahāsamudram yāvattīrṇāḥ tataḥ keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyījātam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ caurairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājñā viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 54.1 ye 'pyasya pauruṣeyāḥ paṇyamādāya deśāntaragatā mahāsamudram yāvattīrṇāḥ tataḥ keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyījātam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ caurairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājñā viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 111.1 ye vaṇikpauruṣeyāḥ paṇyaṃ gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ tatrāpi keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtaṃ keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājño viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 111.1 ye vaṇikpauruṣeyāḥ paṇyaṃ gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ tatrāpi keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtaṃ keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājño viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 155.1 tatrāpi keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājaniyuktairdoṣamutpādya sarvasvamapahṛtam kecittasya prāṇaviyogaṃ śrutvā tatraivāvasthitāḥ //
Divyāv, 13, 155.1 tatrāpi keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājaniyuktairdoṣamutpādya sarvasvamapahṛtam kecittasya prāṇaviyogaṃ śrutvā tatraivāvasthitāḥ //
Divyāv, 18, 29.1 asminneva ca ratnadvīpe saptāhāt pareṇa amanuṣyā na sahante tāvadvidhān viparītān vāyūnutpādayanti yairvahanamapahriyate yathāpi tadakṛtakāryāṇām //
Divyāv, 18, 48.1 teṣāṃ vahanaṃ vegenāpahriyamāṇaṃ dṛṣṭvā ādityadvayotpādanaṃ ca saṃlakṣya saṃvega utpannaḥ kiṃ bhavanto yat tacchrūyate saptādityāḥ kalpasaṃvartanyāṃ samudāgamiṣyantīti tadevedānīṃ proditāḥ syuḥ //
Divyāv, 18, 61.1 tathaiva tadvahanaṃ salilavegāt kṣiptaṃ timiṃgilamukhadvāram yato 'pahriyate //
Divyāv, 18, 81.1 anupūrveṇa bhagavataḥ pādau śirasā vanditvā bhagavataḥ kathayanti bhagavan asmākaṃ samudre yānapātreṇāvatīrṇānāṃ timiṃgilagrāheṇa tasmin yānapātre 'pahriyamāṇe jīvitavināśe pratyupasthite bhagavataḥ smaraṇaparāyaṇānāṃ nāmagrahaṇaṃ tasmāt mahāgrāhamukhādvinirmuktaṃ tato vayaṃ bhagavan saṃsiddhayānapātrāḥ kṣemasvastinā ihāgatāḥ //
Divyāv, 19, 302.1 idānīṃ sarvasvamapaharatha iti //
Divyāv, 19, 400.1 ajātaśatrukumāreṇa jyotiṣkasantako maṇirapahṛtya dārakasya haste dattaḥ //
Divyāv, 19, 406.1 mayā tvadīyo maṇirapahṛtaḥ so 'pyanenāpahṛta iti //
Divyāv, 19, 406.1 mayā tvadīyo maṇirapahṛtaḥ so 'pyanenāpahṛta iti //
Divyāv, 19, 407.1 sa kathayati kumāra na tvayā apahṛto nāpyanena api tu yata eva tvayā gṛhītastatraiva gatvā avasthitaḥ //
Divyāv, 19, 420.1 ajātaśatruḥ saṃlakṣayate evamapi mayā na śakitaṃ jyotiṣkasya maṇīnapahartum //
Divyāv, 19, 422.1 tena dhūrtapuruṣāḥ prayuktā gacchata jyotiṣkasya gṛhānmaṇīnapaharateti //
Divyāv, 20, 61.1 yannvahaṃ rājñaḥ kanakavarṇasya niveśanāt piṇḍapātamapahṛtya paribhuñjīya //
Harivaṃśa
HV, 10, 47.2 velāsamīpe 'pahṛto bhūmiṃ caiva praveśitaḥ /
Harṣacarita
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Kirātārjunīya
Kir, 10, 20.2 viralam apajahāra baddhabinduḥ sarajasatām avaner apāṃ nipātaḥ //
Kir, 16, 64.2 astreṣu bhūtapatināpahṛteṣu jiṣṇur varṣiṣyatā dinakṛteva jaleṣu lokaḥ //
Kir, 18, 30.1 saṃnibaddham apahartum ahāryaṃ bhūri durgatibhayaṃ bhuvanānām /
Kumārasaṃbhava
KumSaṃ, 7, 95.1 navapariṇayalajjābhūṣaṇāṃ tatra gaurīṃ vadanam apaharantīṃ tatkṛtotkṣepam īśaḥ /
Kāmasūtra
KāSū, 3, 5, 10.1 grāmāntaram udyānaṃ vā gacchantīṃ viditvā susaṃbhṛtasahāyo nāyakastadā rakṣiṇo vitrāsya hatvā vā kanyām apaharet /
KāSū, 6, 4, 13.1 pūrvam ayogena vā mayā niṣkāsitaḥ sa māṃ śīlayitvā vairaṃ niryātayitukāmo dhanam abhiyogād vā mayāsyāpahṛtaṃ tadviśvāsya pratīpam ādātukāmo nirveṣṭukāmo vā māṃ vartamānodbhedayitvā tyaktukāma ityakalyāṇabuddhir asaṃdheyaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 319.2 āhartā labhate tat tu nāpahāryaṃ tu tat kvacit //
KātySmṛ, 1, 571.2 putreṇaivāpahāryaṃ taddhanaṃ duhitṛbhir vinā //
KātySmṛ, 1, 622.2 ardhaṃ dvayor apahṛtaṃ tatra syād vyavahārataḥ //
KātySmṛ, 1, 690.1 upahanyeta vā paṇyaṃ dahyetāpahriyeta vā /
KātySmṛ, 1, 819.1 yasmād apahṛtāl labdhaṃ dravyāt svalpaṃ tu svāminā /
KātySmṛ, 1, 868.1 svaśaktyapahṛtaṃ naṣṭaṃ svayam āptaṃ ca yad bhavet /
KātySmṛ, 1, 889.1 anyonyāpahṛtaṃ dravyaṃ durvibhaktaṃ ca yad bhavet /
KātySmṛ, 1, 891.1 bandhunāpahṛtaṃ dravyaṃ balān naiva pradāpayet /
KātySmṛ, 1, 918.2 anīśāḥ strīdhanasyoktā daṇḍyās tv apaharanti ye //
Kūrmapurāṇa
KūPur, 1, 9, 35.2 sarvamanvaya kalyāṇaṃ yanmayāpahṛtaṃ tava //
KūPur, 2, 16, 2.2 parasyāpaharañjanturnarakaṃ pratipadyate //
KūPur, 2, 16, 4.2 prāṇānapaharatyevaṃ yācakastasya durmatiḥ //
KūPur, 2, 16, 5.2 brahmasvaṃ vā nāpaharedāpadyapi kadācana //
KūPur, 2, 26, 59.2 sarvasvamapahṛtyainaṃ rājā rāṣṭrāt pravāsayet //
Liṅgapurāṇa
LiPur, 1, 8, 41.2 nigraho hyapahṛtyāśu prasaktānīndriyāṇi ca //
LiPur, 1, 69, 87.2 cauraiścāpahṛtāḥ sarvāstasya māyābalena ca //
LiPur, 1, 95, 61.2 apahṛtya tadā prāṇān śarabhaḥ surapūjitaḥ //
LiPur, 1, 105, 18.2 svadharmarahitānāṃ ca prāṇānapahara prabho //
LiPur, 2, 17, 9.1 apahṛtya ca vijñānameṣāmeva maheśvaraḥ /
Matsyapurāṇa
MPur, 1, 2.2 viṣṇormatsyāvatāre sakalavasumatīmaṇḍalaṃ vyaśnuvānās tasyāsyodīritānāṃ dhvanir apaharatād aśriyaṃ vaḥ śrutīnām /
MPur, 70, 24.3 caurairapahṛtāḥ sarvā veśyātvaṃ samavāpsyatha //
MPur, 133, 10.2 airāvatādyā apahṛtā devatānāṃ maheśvara //
MPur, 133, 11.1 ye cendrarathapramukhyāśca harayo'pahṛtā asuraiḥ /
MPur, 154, 34.1 apahṛtya vimānagaṇaṃ sa kṛto ditijena mahāmarubhūmisamaḥ /
Nāradasmṛti
NāSmṛ, 2, 5, 36.1 caurāpahṛtavikrītā ye ca dāsīkṛtā balāt /
NāSmṛ, 2, 7, 1.1 nikṣiptaṃ vā paradravyaṃ naṣṭaṃ labdhvāpahṛtya vā /
NāSmṛ, 2, 8, 6.1 upahanyeta vā paṇyaṃ dahyetāpahriyeta vā /
NāSmṛ, 2, 11, 6.1 nimnagāpahṛtotsṛṣṭanaṣṭacihnāsu bhūmiṣu /
NāSmṛ, 2, 14, 21.1 gavādiṣu praṇaṣṭeṣu dravyeṣv apahṛteṣu vā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 14, 2.0 taduta yasya sāṃnidhyād ayaṃ brāhmaṇaḥ paridṛṣṭārtho'pi bhūtvā duṣṭāśvatararathasthānīyair dehendriyādibhir apanīyate apahriyate tad amāhātmyam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 148.0 adharmataskareṇa sanmārgād apahriyamāṇaḥ sādhakaḥ purapālasthānīyena dharmeṇa rakṣyate //
Suśrutasaṃhitā
Su, Sū., 5, 7.1 tataḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu dadhyakṣatānnapānaratnair agniṃ viprān bhiṣajaś cārcayitvā kṛtabalimaṅgalasvastivācanaṃ laghubhuktavantaṃ prāṅmukham āturam upaveśya yantrayitvā pratyaṅmukho vaidyo marmasirāsnāyusaṃdhyasthidhamanīḥ pariharan anulomaṃ śastraṃ nidadhyād ā pūyadarśanāt sakṛd evāpaharec chastram āśu ca mahatsv api ca pākeṣu dvyaṅgulāntaraṃ tryaṅgulāntaraṃ vā śastrapadamuktam //
Su, Sū., 21, 37.1 saṃcaye 'pahṛtā doṣā labhante nottarā gatīḥ /
Su, Sū., 27, 9.1 chedanīyamukhānyapi kukṣivakṣaḥkakṣāvaṅkṣaṇaparśukāntarapatitāni ca hastaśakyaṃ yathāmārgeṇa hastenaivāpahartuṃ prayateta //
Su, Sū., 27, 10.1 hastenāpahartumaśakyaṃ viśasya śastreṇa yantreṇāpaharet //
Su, Sū., 27, 10.1 hastenāpahartumaśakyaṃ viśasya śastreṇa yantreṇāpaharet //
Su, Sū., 27, 13.1 hṛdayamabhito vartamānaṃ śalyaṃ śītajalādibhir udvejitasyāpahared yathāmārgaṃ durupaharamanyato 'pabādhyamānaṃ pāṭayitvoddharet //
Su, Sū., 27, 14.1 asthivivarapraviṣṭamasthividaṣṭaṃ vāvagṛhya pādābhyāṃ yantreṇāpaharet aśakyamevaṃ vā balavadbhiḥ suparigṛhītasya yantreṇa grāhayitvā śalyavāraṅgaṃ pravibhujya dhanurguṇair baddhvaikataś cāsya pañcāṅgyām upasaṃyatasyāśvasya vaktrakavike badhnīyāt athainaṃ kaśayā tāḍayedyathonnamayan śiro vegena śalyamuddharati dṛḍhāṃ vā vṛkṣaśākhāmavanamya tasyāṃ pūrvavadbaddhvoddharet //
Su, Sū., 27, 19.1 asthiśalyamanyadvā tiryakkaṇṭhāsaktamavekṣya keśoṇḍukaṃ dṛḍhaikasūtrabaddhaṃ dravabhaktopahitaṃ pāyayed ā kaṇṭhāt pūrṇakoṣṭhaṃ ca vāmayet vamataś ca śalyaikadeśasaktaṃ jñātvā sūtraṃ sahasā tvākṣipet mṛdunā vā dantadhāvanakūrcakenāpaharet praṇuded vāntaḥ /
Su, Śār., 10, 21.1 athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet kaṭukālābukṛtavedhanasarṣapasarpanirmokair vā kaṭutailavimiśrair yonimukhaṃ dhūpayet lāṅgalīmūlakalkena vāsyāḥ pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṃ vā madyamūtrayoranyatareṇa pāyayet śālamūlakalkaṃ vā pippalyādiṃ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva siddhena siddhārthakatailenottarabastiṃ dadyāt snigdhena vā kṛttanakhena hastenāpaharet //
Su, Śār., 10, 46.1 bālaṃ punargātrasukhaṃ gṛhṇīyāt na cainaṃ tarjayet sahasā na pratibodhayedvitrāsabhayāt sahasā nāpaharedutkṣipedvā vātādivighātabhayāt nopaveśayet kaubjyabhayāt nityaṃ cainamanuvarteta priyaśatair ajighāṃsuḥ evam anabhihatamanās tvabhivardhate nityam udagrasattvasampanno nīrogaḥ suprasannamanāśca bhavati /
Su, Śār., 10, 57.4 śukraśoṇitaṃ vāyunābhiprapannam avakrāntajīvam ādhmāpayatyudaraṃ taṃ kadācid yadṛcchayopaśāntaṃ naigameṣāpahṛtamiti bhāṣante tam eva kadācit pralīyamānaṃ nāgodaramityāhuḥ tatrāpi līnavat pratīkāraḥ //
Su, Cik., 1, 122.1 pracchādya māṃsapeśyā vā kṛmīn apaharedvraṇāt /
Su, Cik., 2, 31.1 karṇaṃ sthānādapahṛtaṃ sthāpayitvā yathāsthitam /
Su, Cik., 2, 69.2 śiraso 'pahṛte śalye vālavartiṃ niveśayet //
Su, Cik., 2, 71.2 gātrādapahṛte 'nyasmāt snehavartiṃ praveśayet //
Su, Cik., 6, 18.2 bhallātakamajjabhyo vā snehamādāyāpakṛṣṭadoṣaḥ pratisaṃsṛṣṭabhakto nivātamāgāraṃ praviśya yathābalaṃ prasṛtiṃ prakuñcaṃ vopayuñjīta tasmiñjīrṇe kṣīraṃ sarpirodana ityāhāra evaṃ māsam upayujya māsatrayam ādiṣṭāhāro rakṣedātmānaṃ tataḥ sarvopatāpānapahṛtya varṇavān balavāñ śravaṇagrahaṇadhāraṇaśaktisampanno varṣaśatāyurbhavati māse māse ca prayoge varṣaśataṃ varṣaśatamāyuṣo 'bhivṛddhirbhavati evaṃ daśamāsānupayujya varṣasahasrāyurbhavati //
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 11, 6.1 tataḥ śāliṣaṣṭikayavagodhūmakodravoddālakānanavān bhuñjīta caṇakāḍhakīkulatthamudgavikalpena tiktakaṣāyābhyāṃ ca śākagaṇābhyāṃ nikumbheṅgudīsarṣapātasītailasiddhābhyāṃ baddhamūtrair vā jāṅgalair māṃsair apahṛtamedobhir anamlair aghṛtaiśceti //
Su, Cik., 14, 17.2 parisrāviṇyapyevam eva śalyamuddhṛtyāntrasrāvān saṃśodhya tacchidram āntraṃ samādhāya kālapipīlikābhir daṃśayet daṣṭe ca tāsāṃ kāyānapaharenna śirāṃsi tataḥ pūrvavat sīvyet saṃdhānaṃ ca yathoktaṃ kārayet yaṣṭīmadhukamiśrayā ca kṛṣṇamṛdāvalipya bandhenopacaret tato nivātamāgāraṃ praveśyācārikam upadiśet vāsayeccainaṃ tailadroṇyāṃ sarpirdroṇyāṃ vā payovṛttim iti //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 15, 9.3 tatra sakthibhyāmāgatamanulomamevāñchet ekasakthnā pratipannasyetarasakthi prasāryāpaharet sphigdeśenāgatasya sphigdeśaṃ prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet tiryagāgatasya parighasyeva tiraścīnasya paścādardham ūrdhvam utkṣipya pūrvārdhamapatyapathaṃ pratyārjavam ānīyāpaharet pārśvāpavṛttaśirasamaṃsaṃ prapīḍyordhvam utkṣipya śiro 'patyapathamānīyāpaharet bāhudvayapratipannasyordhvam utpīḍyāṃsau śiro 'nulomamānīyāpaharet dvāvantyāvasādhyau mūḍhagarbhau evamaśakye śastramavacārayet //
Su, Cik., 15, 9.3 tatra sakthibhyāmāgatamanulomamevāñchet ekasakthnā pratipannasyetarasakthi prasāryāpaharet sphigdeśenāgatasya sphigdeśaṃ prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet tiryagāgatasya parighasyeva tiraścīnasya paścādardham ūrdhvam utkṣipya pūrvārdhamapatyapathaṃ pratyārjavam ānīyāpaharet pārśvāpavṛttaśirasamaṃsaṃ prapīḍyordhvam utkṣipya śiro 'patyapathamānīyāpaharet bāhudvayapratipannasyordhvam utpīḍyāṃsau śiro 'nulomamānīyāpaharet dvāvantyāvasādhyau mūḍhagarbhau evamaśakye śastramavacārayet //
Su, Cik., 15, 9.3 tatra sakthibhyāmāgatamanulomamevāñchet ekasakthnā pratipannasyetarasakthi prasāryāpaharet sphigdeśenāgatasya sphigdeśaṃ prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet tiryagāgatasya parighasyeva tiraścīnasya paścādardham ūrdhvam utkṣipya pūrvārdhamapatyapathaṃ pratyārjavam ānīyāpaharet pārśvāpavṛttaśirasamaṃsaṃ prapīḍyordhvam utkṣipya śiro 'patyapathamānīyāpaharet bāhudvayapratipannasyordhvam utpīḍyāṃsau śiro 'nulomamānīyāpaharet dvāvantyāvasādhyau mūḍhagarbhau evamaśakye śastramavacārayet //
Su, Cik., 15, 9.3 tatra sakthibhyāmāgatamanulomamevāñchet ekasakthnā pratipannasyetarasakthi prasāryāpaharet sphigdeśenāgatasya sphigdeśaṃ prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet tiryagāgatasya parighasyeva tiraścīnasya paścādardham ūrdhvam utkṣipya pūrvārdhamapatyapathaṃ pratyārjavam ānīyāpaharet pārśvāpavṛttaśirasamaṃsaṃ prapīḍyordhvam utkṣipya śiro 'patyapathamānīyāpaharet bāhudvayapratipannasyordhvam utpīḍyāṃsau śiro 'nulomamānīyāpaharet dvāvantyāvasādhyau mūḍhagarbhau evamaśakye śastramavacārayet //
Su, Cik., 15, 9.3 tatra sakthibhyāmāgatamanulomamevāñchet ekasakthnā pratipannasyetarasakthi prasāryāpaharet sphigdeśenāgatasya sphigdeśaṃ prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet tiryagāgatasya parighasyeva tiraścīnasya paścādardham ūrdhvam utkṣipya pūrvārdhamapatyapathaṃ pratyārjavam ānīyāpaharet pārśvāpavṛttaśirasamaṃsaṃ prapīḍyordhvam utkṣipya śiro 'patyapathamānīyāpaharet bāhudvayapratipannasyordhvam utpīḍyāṃsau śiro 'nulomamānīyāpaharet dvāvantyāvasādhyau mūḍhagarbhau evamaśakye śastramavacārayet //
Su, Cik., 15, 12.1 tataḥ striyamāśvāsya maṇḍalāgreṇāṅgulīśastreṇa vā śiro vidārya śiraḥkapālānyāhṛtya śaṅkunā gṛhītvorasi kakṣāyāṃ vāpaharet abhinnaśirasamakṣikūṭe gaṇḍe vā aṃsasaṃsaktasyāṃsadeśe bāhū chittvā dṛtimivātataṃ vātapūrṇodaraṃ vā vidārya nirasyāntrāṇi śithilībhūtamāharet jaghanasaktasya vā jaghanakapālānīti //
Su, Cik., 15, 17.2 hastenāpaharedvāpi pārśvābhyāṃ paripīḍya vā //
Su, Cik., 18, 14.1 amarmajātaṃ śamam aprayāntam apakvam evāpaharedvidārya /
Su, Cik., 19, 26.2 sadyo 'pahṛtadoṣasya rukśophāvupaśāmyataḥ //
Su, Cik., 22, 31.1 calamapyuttaraṃ dantamato nāpaharedbhiṣak /
Su, Cik., 27, 8.1 viḍaṅgataṇḍulānāṃ droṇaṃ piṣṭapacane piṣṭavad upasvedya vigatakaṣāyaṃ svinnamavatārya dṛṣadi piṣṭam āyase dṛḍhe kumbhe madhūdakottaraṃ prāvṛṣi bhasmarāśāv antargṛhe caturo māsānnidadhyāt varṣāvigame coddhṛtyopasaṃskṛtaśarīraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥprātar yathābalam upayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt pāṃśuśayyāyāṃ śayīta tasya māsādūrdhvaṃ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tānaṇutailenābhyaktasya vaṃśavidalenāpaharet dvitīye pipīlikāstṛtīye yūkāstathaivāpaharet caturthe dantanakharomāṇyavaśīryante /
Su, Cik., 27, 8.1 viḍaṅgataṇḍulānāṃ droṇaṃ piṣṭapacane piṣṭavad upasvedya vigatakaṣāyaṃ svinnamavatārya dṛṣadi piṣṭam āyase dṛḍhe kumbhe madhūdakottaraṃ prāvṛṣi bhasmarāśāv antargṛhe caturo māsānnidadhyāt varṣāvigame coddhṛtyopasaṃskṛtaśarīraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥprātar yathābalam upayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt pāṃśuśayyāyāṃ śayīta tasya māsādūrdhvaṃ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tānaṇutailenābhyaktasya vaṃśavidalenāpaharet dvitīye pipīlikāstṛtīye yūkāstathaivāpaharet caturthe dantanakharomāṇyavaśīryante /
Su, Cik., 31, 6.2 tatra kecidāhuḥ tvakpatraphalamūlādīnāṃ bhāgastaccaturguṇaṃ jalaṃ caturbhāgāvaśeṣaṃ niṣkvāthyāpaharedityeṣa kaṣāyapākakalpaḥ snehaprasṛteṣu ṣaṭsu caturguṇaṃ dravamāvāpya caturaścākṣasamān bheṣajapiṇḍānityeṣa snehapākakalpaḥ /
Su, Cik., 31, 8.1 tatrānyatamaparimāṇasaṃmitānāṃ yathāyogaṃ tvakpatraphalamūlādīnām ātapapariśoṣitānāṃ chedyāni khaṇḍaśaśchedayitvā bhedyānyaṇuśo bhedayitvāvakuṭyāṣṭaguṇena ṣoḍaśaguṇena vāmbhasābhiṣicyasthālyāṃ caturbhāgāvaśiṣṭaṃ kvāthayitvāpaharedityeṣa kaṣāyapākakalpaḥ /
Su, Cik., 31, 8.2 snehāccaturbhāgāvaśiṣṭaṃ kvāthayitvāpaharedityeṣa kaṣāyapākakalpaḥ /
Su, Cik., 31, 8.4 athavā tatrodakadroṇe tvakpatraphalamūlādīnāṃ tulāmāvāpya caturbhāgāvaśiṣṭaṃ niṣkvāthyāpaharedityeṣa kaṣāyapākakalpaḥ snehakuḍave bheṣajapalaṃ piṣṭaṃ kalkaṃ caturguṇaṃ dravamāvāpya vipacedityeṣa snehapākakalpaḥ //
Su, Cik., 34, 3.2 tatra vamanasyādho gatirūrdhvaṃ virecanasyeti pṛthak sāmānyamubhayoḥ sāvaśeṣauṣadhatvaṃ jīrṇauṣadhatvaṃ hīnadoṣāpahṛtatvaṃ vātaśūlam ayogo 'tiyogo jīvādānam ādhmānaṃ parikartikā parisrāvaḥ pravāhikā hṛdayopasaraṇaṃ vibandho 'ṅgapragraha iti //
Su, Cik., 34, 10.2 durvāntasya tu samutkliṣṭā doṣā vyāpya śarīraṃ kaṇḍūśvayathukuṣṭhapiḍakājvarāṅgamardanistodanāni kurvanti tatastān aśeṣān mahauṣadhenāpaharet /
Su, Cik., 34, 17.1 krūrakoṣṭhasyātiprabhūtadoṣasya mṛdvauṣadhamavacāritaṃ samutkliśya doṣānna niḥśeṣān apaharati tataste doṣāḥ parisrāvamāpādayanti tatra daurbalyodaraviṣṭambhārucigātrasadanāni bhavanti savedanau cāsya pittaśleṣmāṇau parisravatas taṃ parisrāvamityācakṣate tamajakarṇadhavatiniśapalāśabalākaṣāyair madhusaṃyuktair āsthāpayet upaśāntadoṣaṃ snigdhaṃ ca bhūyaḥ saṃśodhayet //
Su, Ka., 3, 8.2 ṛcchanti teṣāmapahṛtya doṣān duṣṭaṃ jalaṃ śodhayituṃ yateta //
Su, Ka., 5, 59.2 teṣāṃ yuktyā pūtimāṃsānyapohya vāryokobhiḥ śoṇitaṃ cāpahṛtya //
Su, Utt., 12, 27.2 anenāpaharecchukramavraṇaṃ kuśalo bhiṣak //
Su, Utt., 15, 16.2 lekhyāñjanairapaharedarmaśeṣaṃ bhavedyadi //
Su, Utt., 21, 59.1 śṛṅgeṇāpahareddhīmānathavāpi śalākayā /
Tantrākhyāyikā
TAkhy, 1, 423.1 atha kadācit prasūtāyāṃ ṭīṭibhyāṃ tadbhartṛjijñāsayā samudreṇa apahṛtās te 'ṇḍakāḥ paśyāmi tāvat ayaṃ kim ārambhata iti //
TAkhy, 1, 526.1 śeṣaiḥ ṣaḍbhir apahṛtaiḥ samastāny evāsādayāmi //
TAkhy, 1, 532.1 nūnaṃ tvayāpahṛtam iti //
TAkhy, 1, 576.1 dharmabuddhinārtho 'pahṛta iti //
TAkhy, 1, 625.1 śyenenāpahṛtaḥ //
TAkhy, 1, 633.1 śyenenāpahṛta iti //
TAkhy, 1, 635.1 kathaṃ śyeno dārakam apahariṣyatīti //
TAkhy, 1, 638.1 yatra tulā lohasahasrasyāsya gehe madīyā mūṣakair bhakṣitā tatra kathaṃ dārakaḥ śyenena nāpahriyata iti //
TAkhy, 2, 235.1 śīghram apaharasveti //
TAkhy, 2, 260.1 ko 'yaṃ vṛttāntaḥ kena vā kāraṇena mama kleśārjitavittam apaharatīti na vijānāmi //
Viṣṇupurāṇa
ViPur, 1, 11, 17.2 tat ko 'pahartuṃ śaknoti dātuṃ kaś cākṛtaṃ tvayā //
ViPur, 1, 15, 38.2 narakagrāmamārgeṇa saṅgenāpahṛtāni me //
ViPur, 4, 3, 4.1 rasātale ca mauneyā nāma gandharvāḥ ṣaṭkoṭisaṃkhyās tair aśeṣāṇi nāgakulāny apahṛtapradhānaratnādhipatyāny akriyanta //
ViPur, 4, 4, 17.1 tasya ca putrair adhiṣṭhitam asyāśvaṃ ko 'py apahṛtya bhuvo bilaṃ praviveśa //
ViPur, 4, 4, 95.1 baddhvā cāmbhonidhim aśeṣarākṣasakulakṣayaṃ kṛtvā daśānanāpahṛtāṃ bhāryāṃ tadvadhād apahṛtakalaṅkām apy analapraveśaśuddhām aśeṣadevasaṅghaiḥ stūyamānaśīlāṃ janakarājakanyām ayodhyām āninye //
ViPur, 4, 4, 95.1 baddhvā cāmbhonidhim aśeṣarākṣasakulakṣayaṃ kṛtvā daśānanāpahṛtāṃ bhāryāṃ tadvadhād apahṛtakalaṅkām apy analapraveśaśuddhām aśeṣadevasaṅghaiḥ stūyamānaśīlāṃ janakarājakanyām ayodhyām āninye //
ViPur, 4, 6, 53.1 evam uvāca ca mamānāthāyāḥ putraḥ kenāpahriyate kaṃ śaraṇam upayāmīti //
ViPur, 4, 6, 56.1 tasyāpyapahriyamāṇasyākarṇya śabdam ākāśe punar apy anāthāsmy aham abhartṛkā kāpuruṣāśrayety ārtarāviṇī babhūva //
ViPur, 4, 9, 17.1 tataś ca bahutithe kāle hy atīte bṛhaspatim ekānte dṛṣṭvā apahṛtatrailokyayajñabhāgaḥ śatakratur uvāca //
ViPur, 4, 13, 71.1 pitṛvadhāmarṣapūrṇā ca satyabhāmā śīghraṃ syandanam ārūḍhā vāraṇāvataṃ gatvā bhagavate 'haṃ pratipāditety akṣāntimatā śatadhanvanāsmatpitā vyāpāditaḥ tacca syamantakamaṇiratnam apahṛtaṃ yasyāvabhāsanenāpahṛtatimiraṃ trailokyaṃ bhaviṣyati //
ViPur, 4, 13, 71.1 pitṛvadhāmarṣapūrṇā ca satyabhāmā śīghraṃ syandanam ārūḍhā vāraṇāvataṃ gatvā bhagavate 'haṃ pratipāditety akṣāntimatā śatadhanvanāsmatpitā vyāpāditaḥ tacca syamantakamaṇiratnam apahṛtaṃ yasyāvabhāsanenāpahṛtatimiraṃ trailokyaṃ bhaviṣyati //
ViPur, 4, 13, 106.1 varṣatrayānte ca babhrūgrasenaprabhṛtibhir yādavair na tad ratnaṃ kṛṣṇenāpahṛtam iti kṛtāvagatibhir videhanagarīṃ gatvā baladevaḥ saṃpratyāyya dvārakām ānītaḥ //
ViPur, 4, 21, 8.1 yo gaṅgayāpahṛte hastinapure kauśāmbyāṃ nivatsyati //
ViPur, 5, 1, 8.2 asyāstavāṣṭamo garbhaḥ prāṇānapahariṣyati //
ViPur, 5, 15, 19.2 vittaṃ cāpahariṣyāmi duṣṭānāṃ madvadhaiṣiṇām //
ViPur, 6, 7, 4.1 yatrāśaktasya me doṣo naivāsty apahṛte tvayā /
Viṣṇusmṛti
ViSmṛ, 3, 62.1 aniveditavijñātasya sarvam apaharet //
ViSmṛ, 3, 83.1 paradattāṃ ca bhuvaṃ nāpaharet //
ViSmṛ, 5, 12.1 ye ca dhānyaṃ daśabhyaḥ kumbhebhyo 'dhikam apahareyuḥ //
ViSmṛ, 5, 81.1 suvarṇarajatavastrāṇāṃ pañcāśatas tv abhyadhikam apaharan vikaraḥ //
ViSmṛ, 5, 89.1 stenāḥ sarvam apahṛtaṃ dhanikasya dāpyāḥ //
ViSmṛ, 5, 185.2 āhartā labhate tatra nāpahāryaṃ tu tat kvacit //
ViSmṛ, 17, 17.2 dadyād apahareccāṃśaṃ jātasya ca mṛtasya ca //
ViSmṛ, 44, 44.1 yad vā tad vā paradravyam apahṛtya balān naraḥ /
ViSmṛ, 52, 14.1 dattvaivāpahṛtaṃ dravyaṃ dhanikasyāpy upāyataḥ /
Yājñavalkyasmṛti
YāSmṛ, 2, 66.1 na dāpyo 'pahṛtaṃ taṃ tu rājadaivikataskaraiḥ /
YāSmṛ, 2, 126.1 anyonyāpahṛtaṃ dravyaṃ vibhakte yat tu dṛśyate /
YāSmṛ, 2, 138.2 dadyād apaharec cāṃśaṃ jātasya ca mṛtasya ca //
YāSmṛ, 2, 169.1 naṣṭāpahṛtam āsādya hartāraṃ grāhayen naram /
YāSmṛ, 2, 173.1 śaulkikaiḥ sthānapālair vā naṣṭāpahṛtam āhṛtam /
YāSmṛ, 2, 176.2 deyaṃ pratiśrutaṃ caiva dattvā nāpaharet punaḥ //
YāSmṛ, 2, 221.2 kalahāpahṛtaṃ deyaṃ daṇḍaśca dviguṇas tataḥ //
YāSmṛ, 2, 270.1 cauraṃ pradāpyāpahṛtaṃ ghātayed vividhair vadhaiḥ /
YāSmṛ, 2, 271.1 ghātite 'pahṛte doṣo grāmabhartur anirgate /
YāSmṛ, 3, 212.1 parasya yoṣitaṃ hṛtvā brahmasvam apahṛtya ca /
Śatakatraya
ŚTr, 1, 18.2 na tvasya dugdhajalabhedavidhau prasiddhāṃ vaidagdhīkīrtim apahartum asau samarthaḥ //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 23.2 apahṛtamiva cetastoyadaiḥ sendracāpaiḥ pathikajanavadhūnāṃ tadviyogākulānām //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 5.3 yena me 'pahṛtaṃ tejo devavismāpanaṃ mahat //
BhāgPur, 4, 7, 30.2 yan māyayā gahanayāpahṛtātmabodhā brahmādayas tanubhṛtas tamasi svapantaḥ /
BhāgPur, 4, 17, 4.2 tasya medhyaṃ hayaṃ devaḥ kasya hetorapāharat //
Garuḍapurāṇa
GarPur, 1, 114, 67.1 apahṛtya parasvaṃ hi yastu dānaṃ prayacchati /
GarPur, 1, 132, 11.1 gopālakairvṛṣaścauraiḥ krīḍāstho 'pahṛto balāt /
Kathāsaritsāgara
KSS, 2, 4, 112.1 tenāpahṛtya gaṅgāyām akṣepi gajacarma tat /
KSS, 3, 3, 25.1 tato 'kasmānnipatyaiva ninye kvāpyapahṛtya sā /
KSS, 3, 4, 93.2 anvadhāvanna ca prāpustamaśvāpahṛtaṃ nṛpam //
KSS, 4, 2, 93.1 iti vyādhendravacanaiḥ sadyo 'pahṛtamānasā /
KSS, 5, 3, 180.2 apahṛtya chalenādya piturānītavān gṛhāt //
Rasaratnasamuccaya
RRS, 8, 49.1 bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ /
Rasendracintāmaṇi
RCint, 8, 116.0 kāntakrāmakamekaṃ niḥśeṣaṃ doṣamapaharatyayasaḥ //
RCint, 8, 245.1 pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca /
Rasendracūḍāmaṇi
RCūM, 4, 72.1 bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ /
RCūM, 10, 120.1 kharpare'pahṛte jvālā bhavennīlā sitā yadi /
Rājanighaṇṭu
RājNigh, 12, 53.1 yā gandhaṃ ketakīnām apaharati madaṃ sindhurāṇāṃ ca varṇe svāde tiktā kaṭur vā laghur atha tulitā marditā cikkaṇā syāt /
Skandapurāṇa
SkPur, 8, 19.2 somo no 'pahṛto devi kenāpi sudurātmanā /
SkPur, 19, 21.1 taṃ dṛṣṭvāpahṛtaṃ vyāsa srotasā munisattamam /
SkPur, 19, 21.2 uvāca chadmanā yasmādvegenāpahṛtastvayā /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 17.0 ācchidyākṛṣyāpahṛtya //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 3.1, 3.0 tasya valayadvayaṃ jāgratsvapnātmakam unmudrya granthinibandhanam apahṛtya ubhayapaṭṭodghaṭṭanāt prāṇāpānadvayavidāraṇān madhyavartī yaḥ prāṇarūpo mahāśūnyatāsvabhāvaḥ kulākulavikalpadaśojhito 'vyapadeśyamahānirāvaraṇaniratyayavedyavedakanirmukto varṇāvarṇanivarṇottīrṇaḥ sparśāsparśaprathāparivarjita upacārāt paramākāśādyabhidhānair abhidhīyate //
Ānandakanda
ĀK, 1, 25, 70.1 bhūbhujaṅgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ malam /
Āryāsaptaśatī
Āsapt, 1, 14.2 unnālanābhinalinacchāyevottāpam apaharatu //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 18.1, 5.0 tasyāpahartāra iti ārogyasyāpahartāraḥ idam eva ca rogāṇām ārogyāpaharaṇaṃ yad anarthalābhaḥ na punar utpanno rogaḥ paścād ārogyam apaharati bhāvābhāvayoḥ parasparābhāvātmakatvāt //
ĀVDīp zu Ca, Cik., 1, 24.2, 12.0 jātabala iti saṃśodhanāpahṛtamalatayā saṃsarjanādikrameṇa punar jātabalaḥ //
Śukasaptati
Śusa, 15, 1.3 vetsi yathā śriyādevyā nūpure 'pahṛte kṛtam //
Śusa, 24, 2.10 yadyapi pūrvaṃ patyā tvadīyaṃ dravyamapahṛtaṃ tathāpi kṣantavyam /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 41.3 śatruṇāpahṛtaṃ rājyaṃ putrapautrādi yad dhanam //
GokPurS, 9, 82.1 apahṛtya purīṃ laṅkāṃ vimānam api puṣpakam /
GokPurS, 10, 55.2 śaṅkhāsureṇāpahṛtā vedāḥ śāstrāṇi pārthiva //
GokPurS, 10, 57.3 śaṅkhāsureṇāpahṛtā vayaṃ sarve janārdana //
Haṃsadūta
Haṃsadūta, 1, 16.1 akasmādasmākaṃ harirapaharannaṃśukacayaṃ yamārūḍho gūḍhapraṇayalaharīṃ kandalayitum /
Kokilasaṃdeśa
KokSam, 1, 20.2 tatsaundaryāpahṛtahṛdayo mā vilambasva gantuṃ bandhutrāṇād bahumatipadaṃ nāparaṃ tvadvidhānām //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 77.2 apahṛtya suvarṇaṃ tu brāhmaṇasya tataḥ svayam //
Rasakāmadhenu
RKDh, 1, 2, 57.0 kāntakrāmakamekaṃ niḥśeṣaṃ doṣam apaharatyayasaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 49.2, 2.0 apahṛtam apacitaṃ niḥsāritamityarthaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.1 ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ dvādaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśitāparamapāramitāprāptair abhijñātābhijñātair mahāśrāvakaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 155, 103.2 parasya yoṣitaṃ hṛtvā brahmasvamapahṛtya ca //
SkPur (Rkh), Revākhaṇḍa, 172, 22.2 apahṛtya tamo yena kṛpā sadyaḥ pravartate //
Sātvatatantra
SātT, 2, 21.2 śrīsatyasena iti durjanayakṣarakṣān yas tān apāharad asau suranāthamitraḥ //
Yogaratnākara
YRā, Dh., 261.1 apaharati rogavṛndaṃ draḍhayati kāyaṃ mahadbalaṃ kurute /