Occurrences

Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Bhāgavatapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 6, 31, 2.1 antaś carati rocanā asya prāṇād apānataḥ /
AVŚ, 11, 4, 8.1 namas te prāṇa prāṇate namo astv apānate /
AVŚ, 11, 4, 14.1 apānati prāṇati puruṣo garbhe antarā /
Bhāradvājagṛhyasūtra
BhārGS, 1, 20, 2.0 athāsyā apavṛttārtho 'pavṛttārthāyai mukhena mukhaṃ saṃnidhāya prāṇity etaṃ prāṇam apānihīti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 23.5 tasmād ekam eva vrataṃ caret prāṇyāccaivāpānyāc ca /
BĀU, 3, 4, 1.5 yo 'pānenāpāniti sa ta ātmā sarvāntaraḥ /
BĀU, 6, 4, 10.1 atha yām icchen na garbhaṃ dadhīteti tasyām arthaṃ niṣṭhāya mukhena mukhaṃ saṃdhāyābhiprāṇyāpānyāt /
BĀU, 6, 4, 11.1 atha yām icched dadhīteti tasyām arthaṃ niṣṭhāya mukhena mukhaṃ saṃdhāyāpānyābhiprāṇyāt /
Chāndogyopaniṣad
ChU, 1, 3, 3.3 yad apāniti so 'pānaḥ /
ChU, 1, 3, 3.6 tasmād aprāṇann anapānan vācam abhivyāharati //
ChU, 1, 3, 4.2 tasmād aprāṇann anapānann ṛcam abhivyāharati /
ChU, 1, 3, 4.4 tasmād aprāṇann anapānan sāma gāyati /
ChU, 1, 3, 4.6 tasmād aprāṇann anapānann udgāyati //
ChU, 1, 3, 5.1 ato yāny anyāni vīryavanti karmāṇi yathāgner manthanam ājeḥ saraṇaṃ dṛḍhasya dhanuṣa āyamanam aprāṇann anapānaṃs tāni karoti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 4, 8.0 pratihāravelāyāṃ pratihartāpānyāt //
Gopathabrāhmaṇa
GB, 1, 3, 9, 21.0 yad uttame 'nuyāje sakṛd apāniti tasmād idaṃ śiśnam uccaśa eti nīcī padyate //
GB, 1, 3, 9, 22.0 yan nāpānet sakṛcchūnaṃ syāt //
GB, 1, 3, 9, 23.0 yan muhur apānet sakṛtpannaṃ syāt //
GB, 1, 3, 9, 24.0 tasmāt sakṛd apāniti net sakṛcchūnaṃ syāt sakṛtpannaṃ veti //
GB, 1, 5, 5, 58.3 ahorātrābhyāṃ puruṣaḥ kṣaṇena kati kṛtvaḥ prāṇiti cāpāniti ca /
GB, 1, 5, 5, 58.4 śataṃ śatāni parivatsarāṇām aṣṭau ca śatāni saṃvatsarasya muhūrtān yān vadanty ahorātrābhyāṃ puruṣaḥ samena kati kṛtvaḥ prāṇiti cāpāniti ca /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 1, 15.2 sa yad evāpānenāpāniti tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 16.2 sa yad evāpānena pāpaṃ gandham apāniti sa eva sa pāpmā //
JUB, 2, 1, 19.2 na hy etena prāṇena pāpaṃ vadati na pāpaṃ dhyāyati na pāpam paśyati na pāpaṃ śṛṇoti na pāpaṃ gandham apāniti //
JUB, 2, 10, 21.1 na hy etena prāṇena pāpaṃ vadati na pāpaṃ dhyāyati na pāpam paśyati na pāpaṃ śṛṇoti na pāpaṃ gandham apāniti //
JUB, 3, 5, 6.2 pa ity evāpānyāt /
JUB, 3, 33, 8.1 sa yo haivaṃ vidvān prāṇena prāṇyāpānenāpānya manasaitā ubhayīr devatā ātmany etya mukha ādhatte tasya sarvam āptam bhavati sarvaṃ jitam /
JUB, 4, 22, 3.1 tāḥ prāṇyāpānan /
JUB, 4, 22, 4.1 tā apānya vyānan /
Jaiminīyabrāhmaṇa
JB, 1, 104, 2.0 prāṇyāpānyāt //
JB, 1, 115, 6.0 apānya vāg iti brūyāt //
JB, 1, 254, 28.0 tasmād dvayaṃ prāṇena karoti prāṇyāpāniti //
JB, 1, 279, 27.0 tasmāt prāṇyāpānituṃ śaknoti //
JB, 1, 279, 31.0 tasmād v apānya prāṇituṃ śaknoti //
Kauṣītakibrāhmaṇa
KauṣB, 2, 5, 14.0 so 'yaṃ puruṣo yat prāṇiti vāpāniti vā //
KauṣB, 2, 5, 15.0 na tat prāṇena nāpānenāha iti prāṇiṣaṃ vāpāniṣaṃ veti //
Kāṭhakasaṃhitā
KS, 9, 11, 30.0 apānīt //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 1, 8.1 antaś caraty arṇave asya prāṇād apānataḥ /
MS, 1, 9, 3, 29.0 sa indraṃ gaccha svāhety apānat //
MS, 1, 9, 6, 9.0 prāṇyāpānet //
Taittirīyabrāhmaṇa
TB, 2, 3, 2, 1.1 dakṣiṇāṃ pratigrahīṣyant saptadaśa kṛtvo 'pānyāt /
Taittirīyasaṃhitā
TS, 1, 5, 3, 4.1 asya prāṇād apānaty antaś carati rocanā /
TS, 5, 3, 6, 6.1 tāḥ prajāḥ prāṇatīr apānatīḥ paśyantīḥ śṛṇvatīr na mithunyabhavan //
TS, 5, 5, 5, 23.0 apānyāt tṛtīyām upadhāya //
Vaitānasūtra
VaitS, 2, 1, 16.3 mayy agra ity etayāpānati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 7.1 antaś carati rocanāsya prāṇād apānatī /
Āpastambaśrautasūtra
ĀpŚS, 6, 10, 1.1 samidham ādhāya prāṇyāpānya nimīlya vīkṣya hutvā dhyāyed yat kāmaḥ syāt //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 4, 29.1 atha sarparājñyā ṛgbhir upatiṣṭhata āyaṃ gauḥ pṛśnir akramīd asadan mātaram puraḥ pitaraṃ ca prayant svaḥ antaś carati rocanāsya prāṇād apānatī vyakhyan mahiṣo divaṃ triṃśaddhāma virājati vāk pataṅgāya dhīyate prati vastor aha dyubhir iti tat /
ŚBM, 2, 2, 2, 15.4 sa punar apāniti /
Ṛgveda
ṚV, 10, 189, 2.1 antaś carati rocanāsya prāṇād apānatī /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 3, 12.3 prāṇiti cāpāniti ca /
Mahābhārata
MBh, 14, 21, 14.2 preryamāṇā mahābhāge vinā prāṇam apānatī /
Bhāgavatapurāṇa
BhāgPur, 2, 10, 16.2 apānantam apānanti naradevam ivānugāḥ //
BhāgPur, 2, 10, 16.2 apānantam apānanti naradevam ivānugāḥ //