Occurrences

Aitareyabrāhmaṇa
Bhāradvājaśrautasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyālaṃkāra
Nāradasmṛti
Saṃvitsiddhi
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
Mṛgendraṭīkā
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Āryāsaptaśatī
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 10, 15.0 citaidham uktham iti ha sma vā etad ācakṣate yad etad āśvinaṃ nirṛtir ha sma pāśiny upāste yadaiva hotā paridhāsyaty atha pāśān pratimokṣyāmīti tato vā etām bṛhaspatir dvipadām apaśyan na yā roṣāti na grabhad iti tayā nirṛtyāḥ pāśinyā adharācaḥ pāśān apāsyat tad yad etāṃ dvipadāṃ hotā śaṃsati nirṛtyā eva tat pāśinyā adharācaḥ pāśān apāsyati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 4, 10, 15.0 citaidham uktham iti ha sma vā etad ācakṣate yad etad āśvinaṃ nirṛtir ha sma pāśiny upāste yadaiva hotā paridhāsyaty atha pāśān pratimokṣyāmīti tato vā etām bṛhaspatir dvipadām apaśyan na yā roṣāti na grabhad iti tayā nirṛtyāḥ pāśinyā adharācaḥ pāśān apāsyat tad yad etāṃ dvipadāṃ hotā śaṃsati nirṛtyā eva tat pāśinyā adharācaḥ pāśān apāsyati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
Bhāradvājaśrautasūtra
BhārŚS, 7, 13, 7.0 ekaśūlayā pāśa upatṛdya cātvāle 'pāsyaty utkare vā aditiḥ pāśaṃ pra mumoktv iti //
BhārŚS, 7, 14, 10.0 barhiṣo 'gram apayamya sthavimal lohitenāktvāpāsyati rakṣasāṃ bhāgo 'sīti //
BhārŚS, 7, 15, 7.0 adhastād vapāyā barhiṣo 'gram apāsyati vāyo vīhi stokānām iti //
Kauṣītakibrāhmaṇa
KauṣB, 9, 3, 37.0 saṃpreṣitaḥ purarcaḥ prativadanād dakṣiṇasya pādasya prapadena pratyañcaṃ lokam apāsyati //
Kātyāyanaśrautasūtra
KātyŚS, 6, 6, 10.0 nirastam ity apāsyati //
Taittirīyasaṃhitā
TS, 6, 3, 9, 2.3 rakṣasām bhāgo 'sīti sthavimato barhir aktvāpāsyaty asnaiva rakṣāṃsi niravadayate /
Vasiṣṭhadharmasūtra
VasDhS, 17, 37.1 yaṃ mātāpitṛbhyām apāstaṃ pratigṛhṇīyāt //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 37.1 agne sahasva pṛtanā abhimātīr apāsya /
Āpastambadharmasūtra
ĀpDhS, 1, 18, 32.0 yaś cāgnīn apāsyati //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 15.1 athāpāsyati /
ŚBM, 1, 2, 5, 26.2 bṛhaspatirāṅgiraso yadvai śuśruma devānām pariṣūtaṃ tadeṣa yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis tenāvamarśam acāriṣṭa tasmātpāpīyāṃso 'bhūta tenānavamarśaṃ yajadhvaṃ tathā śreyāṃso bhaviṣyathety ā kiyata ity ā barhiṣa staraṇāditi barhiṣā ha vai khalveṣā śāmyati sa yadi purā barhiṣa staraṇāt kiṃcid āpadyeta barhir eva tatstṛṇannapāsyed atha yadā barhi stṛṇantyapi padābhitiṣṭhanti sa yo haivaṃ vidvān anavamarśaṃ yajate śreyān ha vai bhavati tasmād anavamarśam eva yajate //
ŚBM, 3, 2, 1, 31.2 kāṣṭhena vā nakhena vā kaṇḍūyeta garbho vā eṣa bhavati yo dīkṣate yo vai garbhasya kāṣṭhena vā nakhena vā kaṇḍūyed apāsyan mrityet tato dīkṣitaḥ pāmano bhavitor dīkṣitaṃ vā anu retāṃsi tato retāṃsi pāmanāni janitoḥ svā vai yonī reto na hinasty eṣā vā etasya svā yonirbhavati yatkṛṣṇaviṣāṇā tatho hainam eṣā na hinasti tasmād dīkṣitaḥ kṛṣṇaviṣāṇayaiva kaṇḍūyeta nānyena kṛṣṇaviṣāṇāyāḥ //
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
Ṛgveda
ṚV, 3, 24, 1.1 agne sahasva pṛtanā abhimātīr apāsya /
Arthaśāstra
ArthaŚ, 1, 21, 23.1 lubdhakaśvagaṇibhir apāstastenavyālaparābādhabhayaṃ calalakṣyaparicayārthaṃ mṛgāraṇyaṃ gacchet //
ArthaŚ, 1, 21, 26.1 niryāṇe 'bhiyāne ca rājamārgam ubhayataḥ kṛtārakṣaṃ śastribhir daṇḍibhiścāpāstaśastrahastapravrajitavyaṅgaṃ gacchet //
Aṣṭasāhasrikā
ASāh, 11, 1.88 bhagavānāha tadyathāpi nāma subhūte bubhukṣitaḥ puruṣaḥ śatarasaṃ bhojanaṃ labdhvā hitavipākaṃ sukhavipākaṃ yāvadāyuḥparyantaṃ kṣutpipāsānivartakam tadapāsya ṣaṣṭikodanaṃ paryeṣitavyaṃ manyeta /
Buddhacarita
BCar, 8, 61.1 sa māmanāthāṃ sahadharmacāriṇīmapāsya dharmaṃ yadi kartumicchati /
BCar, 8, 83.2 srajamiva mṛditāmapāsya lakṣmīṃ bhuvi bahavo hi nṛpā vanānyabhīyuḥ //
Carakasaṃhitā
Ca, Vim., 2, 13.5 āmapradoṣajānāṃ punarvikārāṇām apatarpaṇenaivoparamo bhavati sati tvanubandhe kṛtāpatarpaṇānāṃ vyādhīnāṃ nigrahe nimittaviparītam apāsyauṣadham ātaṅkaviparītam evāvacārayed yathāsvam /
Ca, Indr., 8, 17.2 yo 'pāsyati muhurvaktramāturo na sa jīvati //
Ca, Cik., 1, 74.2 jarākṛtaṃ rūpamapāsya sarvaṃ bibharti rūpaṃ navayauvanasya //
Ca, Cik., 2, 3.4 tasmādetāndoṣānavekṣamāṇaḥ sarvān yathoktān ahitān apāsyāhāravihārān rasāyanāni prayoktumarhatītyuktvā bhagavān punarvasur ātreya uvāca //
Mahābhārata
MBh, 1, 57, 75.8 apāsya matsyagandhatvaṃ kena dattā sugandhatā /
MBh, 1, 57, 75.12 apāsya matsyagandhatvaṃ yojanād gandhatāṃ dadau /
MBh, 1, 99, 11.2 tam apāsya śubhaṃ gandham imaṃ prādāt sa me muniḥ /
MBh, 1, 212, 12.3 annapānam apāsyātha samāpetuḥ sabhāṃ tataḥ //
MBh, 1, 220, 17.2 tān apāsya sa tatraiva jagāma lapitāṃ prati /
MBh, 2, 2, 14.2 apāsya cāsya yantāraṃ dārukaṃ yantṛsattamam /
MBh, 2, 5, 81.2 arthipratyarthinaḥ prāptān apāsyasi kathaṃcana //
MBh, 2, 59, 8.1 ajo hi śastram akhanat kilaikaḥ śastre vipanne padbhir apāsya bhūmim /
MBh, 3, 35, 11.1 vayaṃ caivaṃ bhrātaraḥ sarva eva tvayā jitāḥ kālam apāsya bhogān /
MBh, 3, 146, 49.1 praviveśa tataḥ kṣipraṃ tān apāsya mahābalaḥ /
MBh, 3, 173, 7.2 tato 'nugacchāma vanānyapāsya suyodhanaṃ sānucaraṃ nihantum //
MBh, 4, 61, 18.1 tato 'rjuno bhīṣmam apāsya yuddhe viddhvāsya yantāram ariṣṭadhanvā /
MBh, 6, 43, 27.1 tad apāsya dhanuśchinnaṃ kuntīputro yudhiṣṭhiraḥ /
MBh, 6, 78, 15.1 tad apāsya dhanuśchinnaṃ virāṭo vāhinīpatiḥ /
MBh, 6, 108, 15.2 apāsyānyān raṇe yodhān abhyasyati pitāmaham //
MBh, 7, 81, 36.1 tad apāsya dhanuśchinnaṃ droṇaḥ kṣatriyamardanaḥ /
MBh, 7, 93, 31.1 te sātyakim apāsyāśu rājan yudhi mahārathāḥ /
MBh, 7, 114, 16.1 tad apāsya dhanuśchinnaṃ sūtaputro mahāmanāḥ /
MBh, 8, 10, 33.1 tān apāsya mahābāhuḥ śarajālena saṃyuge /
MBh, 8, 18, 4.1 tad apāsya dhanuś chinnaṃ yuyutsur vegavattaram /
MBh, 8, 40, 25.1 tad apāsya dhanuś chinnaṃ pāñcālyaḥ śatrukarśanaḥ /
MBh, 8, 40, 33.1 tad apāsya dhanuś chinnaṃ dhṛṣṭadyumno mahāmanāḥ /
MBh, 8, 42, 10.1 tad apāsya dhanuś chinnaṃ dhṛṣṭadyumno mahārathaḥ /
MBh, 8, 42, 33.2 tad apāsya dhanuś chinnam anyad ādatta kārmukam /
MBh, 8, 47, 9.1 tān sūdayitvāham apāsya karṇaṃ draṣṭuṃ bhavantaṃ tvarayābhiyātaḥ /
MBh, 8, 55, 53.1 tad apāsya dhanuś chinnaṃ saubaleyaḥ pratāpavān /
MBh, 9, 16, 73.1 tannikṛttaṃ dhanuḥ śreṣṭham apāsya śinipuṃgavaḥ /
MBh, 9, 20, 18.1 nikṛttaṃ tad dhanuḥśreṣṭham apāsya śinipuṃgavaḥ /
MBh, 9, 21, 11.1 tad apāsya dhanuśchinnaṃ mādrīputraḥ pratāpavān /
MBh, 9, 24, 10.1 tān apāsya gatāḥ kecit punar eva yuyutsavaḥ /
MBh, 9, 27, 33.1 tān apāsya śarānmuktāñ śarasaṃghaiḥ pratāpavān /
MBh, 12, 129, 6.1 apāsya rājadhānīṃ vā tared anyena vāpadam /
MBh, 12, 276, 55.2 apāsya kāmān kāmeśo vaset tatrāvicārayan //
MBh, 13, 39, 10.2 apāstāśca tathā rājan vikurvanti manaḥ striyaḥ //
MBh, 14, 4, 9.1 tam apāsya ca tad rāṣṭraṃ tasya putraṃ suvarcasam /
MBh, 15, 3, 3.1 saubaleyī ca gāndhārī putraśokam apāsya tam /
MBh, 15, 24, 6.1 putraiśvaryaṃ mahad idam apāsya ca mahāphalam /
Rāmāyaṇa
Rām, Ār, 57, 2.1 tam uvāca kimarthaṃ tvam āgato 'pāsya maithilīm /
Rām, Yu, 77, 13.2 ghṛṇām apāsya rāmārthe nihanyāṃ bhrātur ātmajam //
Rām, Yu, 80, 52.2 hantum icchasi vaidehīṃ krodhād dharmam apāsya hi //
Saundarānanda
SaundĀ, 7, 35.1 brahmarṣibhāvārtham apāsya rājyaṃ bheje vanaṃ yo viṣayeṣvanāsthaḥ /
SaundĀ, 7, 50.2 so 'pi praṇaśyati vicintya nṛpapravīrāṃstānye tapovanamapāsya gṛhāṇyatīyuḥ //
SaundĀ, 7, 51.2 cīrāṇyapāsya dadhire punaraṃśukāni chittvā jaṭāśca kuṭilā mukuṭāni babhruḥ //
SaundĀ, 18, 46.2 apāsya saṃbodhisukhaṃ tathottamaṃ śramaṃ vrajet kāmasukhopalabdhaye //
SaundĀ, 18, 47.2 apāsya yaddhyānasukhaṃ mune paraṃ parasya duḥkhoparamāya khidyase //
Amaruśataka
AmaruŚ, 1, 2.1 kṣipto hastāvalagnaḥ prasabham abhihato 'py ādadāno 'ṃśukāntaṃ gṛhṇan keśeṣvapāstaścaraṇanipatito nekṣitaḥ sambhrameṇa /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 117.2 yo 'pāsyati muhur vaktram āturo na sa jīvati //
AHS, Utt., 32, 18.2 piṣṭāḥ kurvanti vaktrendum apāstavyaṅgalāñchanam //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 217.1 jātāsi kṛpaṇedānīṃ dāsavargam apāsya yā /
BKŚS, 19, 79.1 balavanmanmathāpāstabhogyābhogyavicāraṇaḥ /
Daśakumāracarita
DKCar, 2, 8, 76.0 yāvatā ca nayena vinā na lokayātrā sa loka eva siddhaḥ nātra śāstreṇārthaḥ stanandhayo 'pi hi taistairupāyaiḥ stanapānaṃ jananyā lipsate tadapāsyātiyantraṇāmanubhūyantāṃ yatheṣṭamindriyasukhāni //
DKCar, 2, 8, 217.0 so 'brūta rājyamidaṃ mametyapāstaśaṅko rājāsthānamaṇḍapa eva tiṣṭhatyupāsyamānaḥ kuśīlavaiḥ iti //
Divyāvadāna
Divyāv, 1, 531.0 tasmāttarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ //
Divyāv, 2, 702.0 tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ //
Divyāv, 10, 78.1 tasmāttarhi evaṃ śikṣitavyam yadekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ //
Divyāv, 13, 513.1 tasmāttarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ //
Divyāv, 19, 586.1 tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ //
Harivaṃśa
HV, 17, 3.1 yasmāt kāmapradhānas tvaṃ yogadharmam apāsya vai /
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Kirātārjunīya
Kir, 15, 21.1 kiṃ tyaktāpāstadevatvamānuṣyakaparigrahaiḥ /
Kir, 18, 1.2 dhanur apāsya sabāṇadhi śaṃkaraḥ pratijaghāna ghanair iva muṣṭibhiḥ //
Kumārasaṃbhava
KumSaṃ, 5, 44.1 kim ity apāsyābharaṇāni yauvane dhṛtaṃ tvayā vārddhakaśobhi valkalam /
KumSaṃ, 6, 60.2 antargatam apāstaṃ me rajaso 'pi paraṃ tamaḥ //
KumSaṃ, 8, 33.1 sthānam āhnikam apāsya dantinaḥ sallakīviṭapabhaṅgavāsitam /
Kātyāyanasmṛti
KātySmṛ, 1, 934.2 apāsya śrotriyadravyaṃ śrotriyebhyas tad arpayet //
Kāvyālaṃkāra
KāvyAl, 4, 45.2 śāstralokāv apāsyaiva nayanti nayavedinaḥ //
Nāradasmṛti
NāSmṛ, 2, 12, 50.1 mṛte bhartari yā prāptān devarān apy apāsya tu /
Saṃvitsiddhi
SaṃSi, 1, 69.2 pratyakṣānubhavāpāstaṃ kevalaṃ kaṇṭhaśoṣaṇam //
Suśrutasaṃhitā
Su, Utt., 10, 14.2 doṣe 'dhastācchuktikāyāmapāste śītair dravyairañjanaṃ kāryamāśu //
Su, Utt., 12, 47.1 snehādibhiḥ samyagapāsya doṣāṃstṛptiṃ vidhāyātha yathāsvameva /
Su, Utt., 24, 18.1 navaṃ pratiśyāyamapāsya sarvamupācaret sarpiṣa eva pānaiḥ /
Su, Utt., 39, 221.1 kṣayakāsaṃ sasaṃtāpaṃ pārśvaśūlānapāsyati /
Viṣṇupurāṇa
ViPur, 2, 5, 25.2 muhuḥ śvāsānilāpāstaṃ yāti dikṣūdavāsatām //
ViPur, 2, 12, 40.1 yadā tu śuddhaṃ nijarūpi sarvaṃ karmakṣaye jñānam apāstadoṣam /
ViPur, 3, 18, 101.1 dūrādapāstaḥ saṃparkaḥ sahāsyāpi ca pāpibhiḥ /
ViPur, 4, 4, 92.1 sakalakṣatriyakṣayakāriṇam aśeṣahaihayakuladhūmaketubhūtaṃ ca paraśurāmam apāstavīryabalāvalepaṃ cakāra //
ViPur, 4, 6, 36.1 dṛṣṭamātre ca tasminn apahāya mānam aśeṣam apāsya svargasukhābhilāṣaṃ tanmanaskā bhūtvā tam evopatasthe //
ViPur, 4, 12, 16.1 taccāricakram apāstaputrakalatrabandhubalakośaṃ svam adhiṣṭhānaṃ parityajya diśaḥ pratividrutam //
ViPur, 4, 15, 32.1 suprasannādityacandrādigraham avyālādibhayaṃ svasthamānasam akhilam evaitajjagad apāstādharmam abhavat tasmiṃś ca puṇḍarīkanayane jāyamāne //
ViPur, 5, 13, 35.1 puṣpabandhanasaṃmānakṛtamānāmapāsya tām /
ViPur, 5, 17, 29.1 yenāgnividyudraviraśmimālākarālam atyugramapāsya cakram /
ViPur, 5, 20, 91.1 māyāvimohitadṛśā tanayo mameti kaṃsādbhayaṃ kṛtamapāstabhayātitīvram /
ViPur, 5, 32, 21.1 apāsya sā tu gandharvāṃstathoragasurāsurān /
ViPur, 5, 33, 38.2 chedaṃ cakre 'surāpāstaśastraughakṣapaṇādṛtam //
Viṣṇusmṛti
ViSmṛ, 5, 107.1 taccāpāsyāt //
ViSmṛ, 23, 37.1 tasyopahatamātram apāsya gāyatryābhimantritaṃ suvarṇāmbhaḥ prakṣipet bastasya ca pradarśayed agneś ca //
Yājñavalkyasmṛti
YāSmṛ, 3, 119.1 mohajālam apāsyeha puruṣo dṛśyate hi yaḥ /
Śatakatraya
ŚTr, 3, 108.2 yuṣmatsaṅgavaśopajātasukṛtasphārasphurannirmalajñānāpāstasamastamohamahimā līne parabrahmaṇi //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 25.1 ucchiṣṭalepān anumodito dvijaiḥ sakṛt sma bhuñje tadapāstakilbiṣaḥ /
BhāgPur, 1, 10, 30.1 etāḥ paraṃ strītvam apāstapeśalaṃ nirastaśaucaṃ bata sādhu kurvate /
BhāgPur, 4, 24, 52.2 pradarśaya svīyamapāstasādhvasaṃ padaṃ guro mārgagurustamojuṣām //
Hitopadeśa
Hitop, 2, 136.1 tvayā ca mūlabhṛtyānapāsyāyam āgantukaḥ puraskṛtaḥ /
Hitop, 3, 143.2 yadi samaram apāsya nāsti mṛtyorbhayam iti yuktam ito 'nyataḥ prayātum /
Kathāsaritsāgara
KSS, 2, 5, 61.1 kṣaṇāttasminsamāśvaste bāle 'pāstapipīlike /
KSS, 5, 3, 199.2 tenāpyapāstamaunena svāgatenābhyanandyata //
KSS, 6, 1, 19.2 apāstasaśikhāśeṣakeśakaupīnasusthitāḥ //
Mukundamālā
MukMā, 1, 23.1 mā drākṣaṃ kṣīṇapuṇyānkṣaṇamapi bhavato bhaktihīnānpadābje mā śrauṣaṃ śravyabaddhaṃ tava caritamapāsyānyadākhyānajātam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 2.0 na caivaṃ śāmbhavaṃ jñānamato na pratyakṣam nāpyānumānikaṃ tasya pratyakṣādhīnavṛttitvāt śābdatvaṃ tu dūrāpāstam atyantaparokṣārthaviṣayatvāt tasya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 2.0 yataḥ paṭākārapratibandhakaṃ tantugatamākāraṃ vemādikārakavrātenāpāsya anantaraṃ paṭasya vyaktiḥ prakāśyate na tūpalabhyamānapaṭāntaravat sadeva tantvādibhyaḥ paṭādyutpadyate iti //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 136.1 daṇḍair nihatya yadupāttamapāstadaṃśaṃ tādṛgvidhaṃ madhu rasāyanayogayogyam /
Tantrasāra
TantraS, 4, 18.0 paratattve tu na kiṃcit apāsyam iti uktam //
TantraS, 9, 15.0 na tat svaṃ vapuḥ svarūpasya pṛthaguktatvāt kiṃ tarhi tat pramātṛśaktau pramātari ca yat viśrāntibhājanaṃ yat rūpaṃ tat khalu tat tat svaprakāśam eva tat prakāśate na tu kiṃcid api prati iti sarvajñatvam anavasthāviruddhadharmayogaś ca iti dūrāpāstam //
Tantrāloka
TĀ, 4, 9.2 nāsyāmapāsyaṃ nādheyaṃ kiṃcidityuditaṃ purā //
Āryāsaptaśatī
Āsapt, 2, 214.2 nūpuram apāsya padayoḥ kiṃ na priyam īritaṃ priyayā //
Śyainikaśāstra
Śyainikaśāstra, 3, 68.2 bādhamānam apāsyaikaṃ kolaṃ kauleyasiddhaye //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 46.1 ity uktaḥ kauśikas taṃ vai dṛṣṭvā bhayam apāsya ca /
Haribhaktivilāsa
HBhVil, 5, 232.1 tato 'pāsyāvaśiṣṭāntaḥ śaṅkhaṃ vardhanikāmbunā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 63.2 te narmadāṃbhobhirapāstapāpā dedīpyamānāstridivaṃ prayānti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 13, 3.3 iti dakṣiṇena prapadena pratyañcam logamapāsya //