Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Matsyapurāṇa
Gītagovinda
Āryāsaptaśatī
Kaṭhāraṇyaka
Kokilasaṃdeśa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 18, 4.0 yatra yatra vai devā yajñasya chidraṃ nirajānaṃs tad dhāyyābhir apidadhus tad dhāyyānāṃ dhāyyātvam //
AB, 6, 35, 4.0 atha yo 'sau tapatīṁ eṣo 'śvaḥ śveto rūpaṃ kṛtvāśvābhidhānyapihitenātmanā praticakrama imaṃ vo nayāma iti sa eṣa devanītho 'nūcyate //
Atharvaprāyaścittāni
AVPr, 2, 9, 41.1 taṃ yadi purastāt tiṣṭhantam upavadet taṃ brūyād vasūnāṃ tvā devānāṃ vyātte 'pidadhāmi /
AVPr, 2, 9, 42.1 taṃ yadi dakṣiṇatas tiṣṭhantam upavadet taṃ brūyād rudrāṇāṃ tvā devānāṃ vyātte 'pidadhāmi /
AVPr, 2, 9, 43.1 taṃ yadi paścāt tiṣṭhantam upavadet taṃ brūyād ādityānāṃ tvā devānāṃ vyātte 'pidadhāmi /
AVPr, 2, 9, 44.1 taṃ yady uttaratas tiṣṭhantam upavadet taṃ brūyād viśveṣāṃ tvā devānāṃ vyātte 'pidadhāmi /
Atharvaveda (Paippalāda)
AVP, 12, 13, 1.2 apāṃ bilam apihitaṃ yad āsīd vṛtraṃ jaghanvāṁ apa tad vavāra //
Atharvaveda (Śaunaka)
AVŚ, 16, 7, 3.0 vaiśvānarasyainaṃ daṃṣṭrayor apidadhāmi //
AVŚ, 18, 3, 68.1 apūpāpihitān kumbhān yāṃs te devā adhārayan /
AVŚ, 18, 4, 25.1 apūpāpihitān kumbhān yāṃs te devā adhārayan /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 14.1 varṣīyasā tejomayenāpidhāya nānāpuruṣā arghyadravyāṇyādadate anvag anusaṃvrajatāḥ //
BaudhGS, 1, 2, 40.1 ācāntāyāpāvṛttāya tathaiva kūrcābhyāṃ parigṛhyāpidhānīyā āpa iti prāha //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 29.1 athainad udanvatā kaṃsena vā camasena vāpidadhāti adastam asi viṣṇave tvā yajñāyāpidadhāmy aham /
BaudhŚS, 1, 3, 29.1 athainad udanvatā kaṃsena vā camasena vāpidadhāti adastam asi viṣṇave tvā yajñāyāpidadhāmy aham /
Bhāradvājagṛhyasūtra
BhārGS, 1, 3, 2.0 uttareṇāgniṃ praṇītāḥ sādayitvā darbhair apidadhāti //
BhārGS, 2, 18, 6.1 antarlomnā carmaṇā dvāram apidhāya pūrvārdhe vrajasyāgnim upasamādhāya madhyaṃdine pālāśīṃ samidham ādadhāti /
BhārGS, 2, 23, 4.1 hrasīyasy ānīya varṣīyasāpidadhāti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 14, 9.2 evam asmin yajñe yajamānāya jāgṛteti apidhāne 'pa ānīyodanvatāyaspātreṇa dārupātreṇa vāpidadhāti /
BhārŚS, 1, 14, 9.3 adastam asi viṣṇave tvā yajñāyāpidadhāmy aham /
BhārŚS, 1, 15, 1.1 na mṛnmayenāpidadhyāt /
BhārŚS, 1, 15, 1.2 yadi mṛnmayenāpidadhyāt tṛṇaṃ kāṣṭhaṃ vāntardhāyāpidadhyāt //
BhārŚS, 1, 15, 1.2 yadi mṛnmayenāpidadhyāt tṛṇaṃ kāṣṭhaṃ vāntardhāyāpidadhyāt //
BhārŚS, 1, 15, 2.1 apidhāyānadhaḥ sādayati viṣṇo havyaṃ rakṣasveti //
BhārŚS, 1, 18, 9.1 darbhair apidhāya pavitre ādāya pātrāṇi saṃmṛśati saṃsīdantāṃ daivīr viśaḥ pātrāṇi devayajyāyā iti //
BhārŚS, 7, 20, 2.0 athainām etenaiva pārśvenāpidadhāti svāhoṣmaṇo 'vyathiṣyai iti //
Bṛhadāraṇyakopaniṣad
BĀU, 5, 9, 1.5 yam etat karṇāvapidhāya śṛṇoti /
BĀU, 5, 15, 1.1 hiraṇmayena pātreṇa satyasyāpihitaṃ mukham /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 4, 23.0 vāgyatā apidhāya dvāre āsīrann ā nakṣatrapravacanāt //
Gobhilagṛhyasūtra
GobhGS, 3, 7, 9.0 sukṛtān saktūn kṛtvā camasa opya śūrpenāpidhāya nidadhāti //
GobhGS, 3, 7, 22.0 śvas tato 'kṣatasaktūn kārayitvā nave pātre 'pidhāya nidadhāti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 23.0 samāvapracchinnāgrau darbhau prādeśamātrau pavitre kṛtvānyena nakhāc chittvādbhir anumṛjya pavitrāntarhite pātre 'pa ānīyopabilaṃ pūrayitvodagagrābhyāṃ pavitrābhyāṃ trir utpūyottareṇāgniṃ darbheṣu sādayitvā darbhair apidadhāti //
HirGS, 1, 12, 14.1 hrasīyasyānīya varṣīyasāpidhāyānūcīnāni pṛthagādāpayati kūrcaṃ pādyam arghyam ācamanīyaṃ madhuparka iti //
HirGS, 2, 4, 5.1 nāmayati na rudati yatra vayaṃ vadāmo yatra vābhimṛśāmasītyubhāvabhimṛśyāthāsyai śirasta udakumbhamapihitaṃ nidadhāti /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 21, 3.1 vrātyo 'sy ekavrātyo 'navasṛṣṭo devānām bilam apyadhāḥ //
Jaiminīyabrāhmaṇa
JB, 1, 6, 18.0 annādyam evaitad ahorātrayor mukhato 'pidadhāti //
JB, 1, 6, 21.0 annādyam evaitad ahorātrayor mukhato 'pidhāyaitau punarmṛtyū atimucyate yad ahorātre //
JB, 1, 129, 8.0 sa yaṃ dviṣyād bṛhadrathantarayor enaṃ mukhe 'pidadhyāt //
JB, 1, 129, 12.0 bṛhadrathantarayor evainaṃ mukhe 'pidadhāti //
JB, 1, 175, 9.0 atha yad o yirā yirā cā dākṣāsā ity āha annaṃ vā irā annādyam eva tad agner vaiśvānarasya mukhato 'pidadhāti //
JB, 1, 176, 4.0 tasyā etad annādyam eva mukhato 'pidhāya svasty atyeti //
JB, 1, 178, 3.0 yas tad udgāyan nāpidadhāti yajñāyajñīyaṃ chidraṃ karoti //
JB, 1, 184, 6.0 tau yadāpibatām atṛpyatām atha hainaṃ tad eva rathacakreṇāpidhāya gobhiḥ praitām //
JB, 1, 184, 12.0 abhi hi tad rathacakram utplāvayāṃcakāra yenāpihita āsa //
JB, 1, 247, 5.0 sa bṛhatyaivartor mukham apidadhāti bṛhatyartor bṛhatyartoḥ //
JB, 1, 256, 5.0 sa yat tvam atronaṃ vettha tat tvayaivāpidadhānīti //
JB, 1, 304, 24.0 tad dve apidhattaḥ //
JB, 1, 332, 6.0 atha yo 'kṣareṣu stobdhy annam u vai stobhas stobhena stobhenaiva mṛtyor āsyam apidhāyaitaṃ mṛtyum atitarati //
JB, 1, 356, 10.0 dve yajñasya chidram apidhattaḥ //
Kauśikasūtra
KauśS, 4, 2, 2.0 mauñjapraśnena śirasyapihitaḥ savyena titauni pūlyāni dhārayamāṇo dakṣiṇenāvakiran vrajati //
KauśS, 4, 2, 24.0 mārutānyapihitaḥ //
KauśS, 8, 7, 22.0 upamitām iti yacchālayā saha dāsyan bhavati tad antar bhavatyapihitam //
Kātyāyanaśrautasūtra
KātyŚS, 10, 4, 4.0 apihitadvāra ādityapātram ādāya saṃsravāṃś copari pūtabhṛtas tata ādityagrahaṃ gṛhṇāti saṃsravebhyaḥ kadā caneti //
KātyŚS, 10, 4, 11.0 apāvṛtadvāre niṣkrāmato graham apidhāya pāṇinā sthālyā vānvārabdhe //
KātyŚS, 15, 3, 41.0 bārhaspatyam adhiśrityāśvatthī yā svayambhagnā prācy udīcī vā śākhā tatpātreṇāpidadhāti //
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 5.0 kaṃse camase vā dadhy āsicya madhu ca varṣīyasāpidhāya viṣṭarābhyāṃ parigṛhya pādyaprathamaiḥ pratipadyante //
KāṭhGS, 25, 2.1 śamīśākhayā sapalāśayāpidhāyāharet //
Kāṭhakasaṃhitā
KS, 6, 6, 43.0 oṣadhīr evāsmai pāvakā bhāgadheyam apidadhāti //
KS, 6, 6, 45.0 yadā hy evāsmai nāpidadhaty athaiṣo 'nugacchati //
KS, 8, 8, 79.0 yad amno 'nunirvaped rudrāya paśūn apidadhyād apaśus syāt //
KS, 10, 6, 28.0 rudrāyaivainam apidadhāti //
KS, 11, 5, 53.0 adhipatim evainaṃ niryācya rudrāyāpidadhāti //
KS, 12, 5, 41.0 rudrāya paśūn apidadhyāt //
KS, 15, 1, 11.0 idam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmīty apidadhāti //
KS, 15, 1, 11.0 idam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmīty apidadhāti //
KS, 15, 5, 9.0 sa yadā śṛto bhavaty atha tat pātram āśvattham apidhāya pavitravatyājyam ānayati //
KS, 19, 10, 44.0 ūrjam evāsmā apidadhāti //
KS, 19, 10, 47.0 ūrjam evāsmā apidadhāti //
KS, 19, 10, 72.0 jātāyaivāsmā ūrjam apidadhāti //
KS, 19, 10, 77.0 āhutim evainaṃ bhūtām agnaye 'pidadhāti //
KS, 20, 3, 25.0 yad udīca utsṛjed rudrāya paśūn apidadhyād apaśus syāt //
KS, 20, 6, 1.0 yāṃ vā avidvān adhvaryur iṣṭakāṃ prathamām upadadhāti tayā yajamānasya prāṇam apidadhāti prajāyāś ca paśūnāṃ ca //
KS, 20, 8, 24.0 ukhāyām apidhāya pratyasyati //
KS, 21, 1, 10.0 prajābhya eva prajātābhyo 'nnam apidadhāti //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 13, 46.0 yat saha juhuyād rudrāyāsya paśūn apidadhyāt //
MS, 1, 6, 3, 43.0 yad valmīkavapām upakīryāgnim ādhatte prajāpatir evāsmai stanam apidadhāti //
MS, 1, 6, 5, 21.0 yajamānaṃ tv evāsyaitad āsann apidadhāti //
MS, 1, 6, 9, 15.0 yat phalgunīpūrṇamāsyam ahar ādadhyāt saṃvatsarasyainam āsann apidadhyāt //
MS, 1, 6, 9, 18.0 nainaṃ saṃvatsarasyāsann apidadhāti //
MS, 1, 7, 1, 5.2 tebhiś chidram apidadhmo yad atra svāhā yajño apyetu devān //
MS, 1, 8, 6, 29.0 yaddhyevāsann apidadhāti taddhinoti //
MS, 1, 8, 9, 47.1 na hi vā etasmā apidhīyate 'thaiṣo 'nugacchati //
MS, 1, 8, 9, 49.1 oṣadhīr evāsmai pāvakā bhāgadheyam apidadhāti prajananāya //
MS, 1, 8, 9, 50.2 tebhiś chidram apidadhmo yad atra svāhā yajño apyetu devān //
MS, 1, 10, 20, 10.0 yad abhighārayed rudrāyāsya paśūn apidadhyāt //
MS, 2, 1, 2, 27.0 saṃvatsarāyaivainad apyadhāt //
MS, 2, 1, 6, 3.0 tata enaṃ niryācya rudrāyāsya paśūn apidadhāti //
MS, 2, 1, 10, 35.0 agnaye rudravate 'ṣṭākapālaṃ nirvaped yaḥ kāmayeta rudrāyāsya paśūn apidadhyām iti //
MS, 2, 1, 10, 37.0 rudrāyaivāsya paśūn apidadhāti //
MS, 2, 3, 7, 43.0 yad bṛhatyā vaṣaṭkuryād rudrāyāsya paśūn apidadhyāt //
MS, 2, 6, 1, 12.0 tat punar apidadhāti //
MS, 2, 6, 1, 13.0 idam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmi //
MS, 2, 6, 6, 11.0 tatra tat pātram apidhāyājyam āsicya ye sthaviṣṭhās taṇḍulās tān āvapanti //
MS, 2, 7, 7, 11.2 ye stenā ye ca taskarās tāṃs te agne apidadhāmy āsye //
MS, 3, 10, 3, 19.0 yad anyasyottarasyāvadyet prāṇam asyāpidadhyāt //
Mānavagṛhyasūtra
MānGS, 1, 9, 6.1 kāṃsye camase vā dadhi madhu cānīya varṣīyasāpidhāyācamanīyaprathamaiḥ pratipadyante //
Pañcaviṃśabrāhmaṇa
PB, 7, 3, 19.0 triṇidhanaṃ bhavati trīṇi savanānāṃ chidrāṇi tāni tenāpidhīyante //
PB, 7, 9, 18.0 yan nirāha rudrāya paśūn apidadhāti rudras tāṃ samāṃ paśūn ghātuko bhavati //
PB, 8, 6, 13.0 yasya vai yajñā vāgantā bhavanti vācaś chidreṇa sravanty ete vai yajñā vāgantā ye yajñāyajñīyāntā etad vācaś chidraṃ yad anṛtaṃ yad agniṣṭomayājy anṛtam āha tad anv asya yajñaḥ sravaty akṣareṇāntataḥ pratiṣṭhāpyam akṣareṇaiva yajñasya chidram apidadhāti //
PB, 9, 6, 10.0 yad vai yajñasya sravati vācaṃ pratisravati vāg anuṣṭup yajño viṣṇur vācaiva yajñasya chidram apidadhāti //
PB, 10, 4, 3.0 saṃvatsarasya vā etau daṃṣṭrau yad atirātrau tayor na svaptavyaṃ saṃvatsarasya daṃṣṭrayor ātmānaṃ ned apidadhānīti //
PB, 10, 12, 1.0 bharadvājāyanā vai sattram āsata tān apṛcchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kiṃ ṣaṣṭhenetīdam evāgacchāmeti //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 5.0 āharanti viṣṭaraṃ padyaṃ pādārtham udakam argham ācamanīyaṃ madhuparkaṃ dadhimadhughṛtamapihitaṃ kāṃsye kāṃsyena //
Taittirīyabrāhmaṇa
TB, 1, 1, 5, 9.3 rudrāya paśūn apidadhyāt /
TB, 1, 1, 5, 9.10 na rudrāyāpidadhāti //
TB, 1, 1, 6, 7.2 rudrāya paśūn apidadhyāt /
TB, 2, 1, 3, 1.5 rudrāya patnīm apidadhyāt /
Taittirīyasaṃhitā
TS, 1, 7, 3, 9.1 atho yajñasyaiva chidram apidadhāti //
TS, 2, 2, 10, 4.2 somāraudraṃ caruṃ nirvaped abhicarant saumyo vai devatayā puruṣa eṣa rudro yad agniḥ svāyā evainaṃ devatāyai niṣkrīya rudrāyāpidadhāti tājag ārtim ārchati /
TS, 5, 1, 9, 48.1 ūrjam evāsmā apidadhāti //
TS, 5, 1, 10, 8.1 ūrjam evāsmā apidadhāti //
TS, 5, 2, 7, 17.1 yad iṣṭakāyā ātṛṇṇam anūpadadhyāt paśūnāṃ ca yajamānasya ca prāṇam apidadhyāt //
TS, 5, 2, 7, 20.1 na paśūnāṃ ca yajamānasya ca prāṇam apidadhāti //
TS, 5, 2, 8, 8.1 prathameṣṭakopadhīyamānā paśūnāṃ ca yajamānasya ca prāṇam apidadhāti //
TS, 5, 2, 9, 17.1 ukhāyām apidadhāti //
TS, 5, 3, 4, 10.1 jātāyaivāsmā annam apidadhāti //
TS, 5, 3, 7, 26.0 yad anyām uttarām iṣṭakām upadadhyāt paśūnāṃ ca yajamānasya ca prāṇaṃ cāyuś cāpidadhyāt //
TS, 5, 4, 1, 33.0 yat saṃspṛṣṭā upadadhyād vṛṣṭyai lokam apidadhyād avarṣukaḥ parjanyaḥ syāt //
TS, 5, 4, 6, 8.0 ūrjam evāsmā apidadhāti //
TS, 6, 3, 5, 2.1 apidadhyāt /
TS, 6, 3, 5, 4.11 jātāyaivāsmā annam apidadhāti /
TS, 6, 3, 10, 1.2 vapayā pracarya puroḍāśena pracaraty ūrg vai puroḍāśa ūrjam eva paśūnām madhyato dadhāty atho paśor eva chidram apidadhāti /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 4.0 āpohiraṇyapavamānaiḥ prokṣayaty ud vayam ityādinādityamupasthāya mahāvyāhṛtyā jalam abhimantrya karṇāv apidhāyābhimukham ādityārdhaṃ nimajjya ṛtaṃ ca satyaṃ ca yāsu gandhā iti trirāvartayannaghamarṣaṇaṃ karoti //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 8, 4.0 āpo haviṣṣv ity ayaspātre dārupātre vāpa ānīyād astam asi viṣṇave tvety apidadhāti //
VaikhŚS, 10, 15, 4.0 śamitā vapoddharaṇaṃ muṣṭināpidadhāti yāvadvapāṃ juhoti //
VaikhŚS, 10, 19, 8.0 āpaḥ samariṇann iti pārśvena vasāhomam apidadhāti //
Vaitānasūtra
VaitS, 3, 4, 1.9 gharmaḥ paścād uta gharmaḥ purastād ayodaṃṣṭrāya dviṣato 'pidadhmaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 77.2 ye stenā ye ca taskarās tāṃs te agne 'pidadhāmy āsye //
Vārāhagṛhyasūtra
VārGS, 11, 5.0 kāṃsye camase vā dadhani madhvāsicya varṣīyasāpidhāya virājo doho 'si virājo doho 'si virājo doham aśīya mayi dohaḥ padyāyai virāja iti madhuparkam āhiyamāṇaṃ pratīkṣate //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 52.1 dakṣiṇaṃ paridhisaṃdhiṃ pratyavasthāya vaṣaṭkārānte pārśvenāpidadhad ivānāsekaṃ haviṣo 'prakṣiṇan juhoti //
VārŚS, 1, 2, 2, 34.1 viṣṇo havyaṃ rakṣasveti nidhāyāpo jāgṛteti sodakena pātreṇāmṛnmayenāpidadhyāt //
VārŚS, 1, 3, 1, 42.1 apabāḍhaṃ rakṣo 'pabāḍho 'ghaśaṃso 'pabāḍhā yātudhānā iti sphyenotkaram apidhatte //
VārŚS, 1, 6, 5, 10.1 stambaṃ sthāṇuṃ vāpidadhyāt /
VārŚS, 1, 6, 7, 8.1 prayutā dveṣāṃsīti pārśvenāpas tvā samariṇvann iti gṛhītvā pārśvenāpidadhāti //
VārŚS, 3, 2, 5, 28.1 bhūmidundubhiḥ pañcamaḥ paścād āgnīdhrīyasya savanīyasya carmaṇāpihitaḥ //
VārŚS, 3, 3, 1, 12.0 tenaiva loṣṭenāpidadhāti idam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmīti //
VārŚS, 3, 3, 1, 12.0 tenaiva loṣṭenāpidadhāti idam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmīti //
VārŚS, 3, 3, 1, 52.0 tatra tat pātram apidhāyājyam āsicya ye sthaviṣṭhās taṇḍulās tān āvapanti //
Āpastambadharmasūtra
ĀpDhS, 1, 10, 8.0 athāpi brāhmaṇaṃ rikto vā eṣo 'napihito yan muṇḍas tasyaitad apidhānaṃ yacchikheti //
ĀpDhS, 1, 11, 19.0 divā cāpihite //
Āpastambagṛhyasūtra
ĀpGS, 12, 1.1 vedam adhītya snāsyan prāgudayād vrajaṃ praviśyāntarlomnā carmaṇā dvāram apidhāyāste //
Āpastambaśrautasūtra
ĀpŚS, 6, 9, 2.1 yad aṅgāreṣu vyavaśānteṣu lelāyad vīva bhāti tad devānām āsyaṃ tasmāt tathā hotavyaṃ yathāsye 'pidadhāty evaṃ tad iti vijñāyate //
ĀpŚS, 7, 17, 7.1 yady abhicared arātīyantam adharaṃ kṛṇomi yaṃ dviṣmas tasmin pratimuñcāmi pāśam iti tayā vṛkṣaṃ sthāṇuṃ stambhaṃ vāpidadhyāt //
ĀpŚS, 7, 19, 3.0 muṣṭinā śamitā vapoddharaṇam apidhāyāsta ā vapāyā homāt //
ĀpŚS, 7, 25, 5.1 vātasya tvā dhrajyā iti tenaivāpidadhāti /
ĀpŚS, 7, 25, 5.3 svadhitināpidadhātīty eke //
ĀpŚS, 18, 8, 13.1 ya udañcas tān udaṅ paretya valmīkavapām uddhatyedam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaja iti śuktyā valmīkavapāyāṃ hutvedam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmīti tayaiva śuktyā valmīkavapām apidadhyāt //
ĀpŚS, 18, 8, 13.1 ya udañcas tān udaṅ paretya valmīkavapām uddhatyedam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaja iti śuktyā valmīkavapāyāṃ hutvedam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmīti tayaiva śuktyā valmīkavapām apidadhyāt //
ĀpŚS, 18, 8, 14.1 valmīkavapayā juhoti valmīkavapayāpidadhātīty eke //
ĀpŚS, 18, 11, 16.1 yadā śṛto bhavaty athainaṃ maitreṇa pātreṇāpidadhāti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 5, 10.0 ut te stabhnāmīti kapālenāpidhāyāthānavekṣaṃ pratyāvrajyāpa upaspṛśya śrāddham asmai dadyuḥ //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 1, 1.3 tasmā etad annādyam apidadhāti /
ŚBM, 2, 2, 1, 1.4 yathā kumārāya vā jātāya vatsāya vā stanam apidadhyād evam asmā etad annādyam apidadhāti //
ŚBM, 2, 2, 1, 1.4 yathā kumārāya vā jātāya vatsāya vā stanam apidadhyād evam asmā etad annādyam apidadhāti //
ŚBM, 5, 3, 2, 8.2 tam maitreṇa pātreṇāpidadhāti tadājyamānayati tattaṇḍulānāvapati sa eṣa ūṣmaṇaiva śrapyate varuṇyo vā eṣa yo 'gninā śṛto 'thaiṣa maitro ya ūṣmaṇā śṛtastasmādūṣmaṇā śṛto bhavati tayorubhayoravadyannāha mitrābṛhaspatibhyām anubrūhīty āśrāvyāha mitrābṛhaspatī yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 5, 4, 33.2 iṣṭā anuyājā bhavanty avyūḍhe srucāv athaitair havirbhiḥ pracarati paścādvai somo 'tipavate paścādevainametena medhenāpidadhāty āśvinam u tarhi dvikapālam puroḍāśaṃ nirvaped atha yadā vapābhiḥ pracaraty athaitenāśvinena dvikapālena puroḍāśena pracarati //
ŚBM, 6, 6, 3, 5.2 jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyata etad v ekamannaṃ yad aparaśuvṛkṇaṃ tenainam etat prīṇāti yadagne kāni kāni cid ā te dārūṇi dadhmasi sarvaṃ tadastu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cāparaśuvṛkṇaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 6.2 jāyata eṣa etad yaccīyate sa eṣa sarvasmā annāya jāyata etad v ekam annaṃ yad adhaḥśayaṃ tenainam etat prīṇāti yad atty upajihvikā yad vamro atisarpatīty upajihvikā vā hi tad atti vamro vātisarpati sarvaṃ tad astu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cādhaḥśayaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 11.2 yaś cainānadveḍyaṃ cādviṣus tam asmā annaṃ kṛtvāpyadadhus tenainam aprīṇann annam ahaitasyābhavad adahad u devānām pāpmānaṃ tathaivaitad yajamāno yaś cainaṃ dveṣṭi yaṃ ca dveṣṭi tam asmā annaṃ kṛtvāpidadhāti tenainam prīṇāty annam ahaitasya bhavati dahaty u yajamānasya pāpmānam //
ŚBM, 6, 6, 3, 11.2 yaś cainānadveḍyaṃ cādviṣus tam asmā annaṃ kṛtvāpyadadhus tenainam aprīṇann annam ahaitasyābhavad adahad u devānām pāpmānaṃ tathaivaitad yajamāno yaś cainaṃ dveṣṭi yaṃ ca dveṣṭi tam asmā annaṃ kṛtvāpidadhāti tenainam prīṇāty annam ahaitasya bhavati dahaty u yajamānasya pāpmānam //
ŚBM, 10, 4, 1, 3.3 kṛtvāsmā apidadhāty ātmasaṃmitam /
ŚBM, 10, 4, 1, 14.3 kṛtvāsmā apidadhāty ātmasaṃmitam /
ŚBM, 10, 4, 1, 20.3 kṛtvāsmā apidadhāty ātmasaṃmitam /
ŚBM, 10, 5, 1, 4.5 mṛtyave ha sa ātmānam apidadhāti /
ŚBM, 13, 3, 5, 2.0 tad āhuḥ yad amuṣmai svāhāmuṣmai svāheti juhvat saṃcakṣīta bahum mṛtyumamitraṃ kurvīta mṛtyava ātmānam apidadhyāditi mṛtyave svāhetyekasmā evaikāmāhutiṃ juhoty eko ha vā amuṣmiṃlloke mṛtyuraśanāyaiva tamevāmuṣmiṃlloke 'pajayati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 7, 48.0 apihitapāṇiḥ //
ŚāṅkhGS, 4, 12, 14.0 nāpihitapāṇiḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 7, 13.0 athāpy apidhāyākṣiṇī upekṣeta tatraitad varāṭakānīva na paśyet tad apy evam eva vidyāt //
ŚāṅkhĀ, 8, 7, 14.0 athāpy apidhāya karṇā upāsīta //
ŚāṅkhĀ, 8, 9, 11.0 tad yathā haiveyaṃ romaśena carmaṇāpihitā bhavaty evam evāsau romaśena carmaṇāpihitā bhavati //
ŚāṅkhĀ, 8, 9, 11.0 tad yathā haiveyaṃ romaśena carmaṇāpihitā bhavaty evam evāsau romaśena carmaṇāpihitā bhavati //
ŚāṅkhĀ, 8, 9, 12.0 romaśena ha sma carmaṇā purā vīṇā apidadhati //
ŚāṅkhĀ, 10, 2, 4.0 pṛthivī tṛptā yat kiṃcit pṛthivyāpihitaṃ bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 10, 3, 4.0 ākāśas tṛpto yat kiṃcākāśenāpihitam bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 10, 4, 3.0 ādityas tṛpto divaṃ tarpayati dyaus tṛptā yat kiṃcid divāpihitam bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 10, 5, 9.0 saṃvatsaras tṛpto yat kiṃcit saṃvatsareṇāpihitam bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 10, 6, 4.0 avāntaradiśas tṛptā yat kiṃcāvāntaradigbhir apihitam bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 10, 7, 5.0 samudro tṛpto yat kiṃcit samudreṇāpihitam bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 11, 3, 4.0 akṣiṇī vā apidhāya varāṭakānīva na paśyati //
ŚāṅkhĀ, 11, 3, 5.0 karṇau vāpidhāyopabdim iva na śṛṇoti //
Ṛgveda
ṚV, 1, 32, 11.2 apām bilam apihitaṃ yad āsīd vṛtraṃ jaghanvāṁ apa tad vavāra //
ṚV, 4, 28, 1.2 ahann ahim ariṇāt sapta sindhūn apāvṛṇod apihiteva khāni //
ṚV, 4, 28, 5.2 ādardṛtam apihitāny aśnā riricathuḥ kṣāś cit tatṛdānā //
ṚV, 5, 62, 1.1 ṛtena ṛtam apihitaṃ dhruvaṃ vāṃ sūryasya yatra vimucanty aśvān /
ṚV, 10, 129, 3.2 tucchyenābhv apihitaṃ yad āsīt tapasas tan mahinājāyataikam //
Arthaśāstra
ArthaŚ, 2, 14, 40.1 tasyāpihitakācakasyodake nimajjata ekadeśaḥ sīdati paṭalāntareṣu vā sūcyā bhidyate //
Carakasaṃhitā
Ca, Sū., 17, 59.1 vātapittakṣaye śleṣmā srotāṃsyapidadhadbhṛśam /
Ca, Cik., 2, 14.0 bhallātakānāṃ jarjarīkṛtānāṃ piṣṭasvedanaṃ pūrayitvā bhūmāv ākaṇṭhaṃ nikhātasya snehabhāvitasya dṛḍhasyopari kumbhasyāropyoḍupenāpidhāya kṛṣṇamṛttikāvaliptaṃ gomayāgnibhir upasvedayet teṣāṃ yaḥ svarasaḥ kumbhaṃ prapadyeta tam aṣṭabhāgamadhusamprayuktaṃ dviguṇaghṛtam adyāt tatprayogādvarṣaśatamajaraṃ vayastiṣṭhatīti samānaṃ pūrveṇa //
Mahābhārata
MBh, 1, 221, 16.1 tato 'haṃ pāṃsunā chidram apidhāsyāmi putrakāḥ /
MBh, 3, 275, 8.2 bāṣpeṇāpihitāṃ sītāṃ dadarśekṣvākunandanaḥ //
MBh, 5, 34, 63.1 kṣudrākṣeṇeva jālena jhaṣāvapihitāvubhau /
MBh, 5, 35, 59.1 dhanenādharmalabdhena yacchidram apidhīyate /
MBh, 5, 127, 30.1 kṣudrākṣeṇeva jālena jhaṣāvapihitāvubhau /
MBh, 12, 139, 42.1 sa supta eva caṇḍālaḥ śleṣmāpihitalocanaḥ /
MBh, 12, 168, 49.1 ekasthūṇaṃ navadvāram apidhāsyāmyagārakam /
MBh, 12, 169, 10.2 so 'haṃ kathaṃ pratīkṣiṣye jālenāpihitaścaran //
MBh, 12, 237, 18.2 sarvāṇyevāpidhīyante padajātāni kauñjare //
MBh, 12, 237, 19.1 evaṃ sarvam ahiṃsāyāṃ dharmārtham apidhīyate /
MBh, 12, 243, 18.1 saṃgopya hyātmano dvārāṇyapidhāya vicintayan /
MBh, 12, 254, 14.2 devair apihitadvārāḥ sopamā paśyato mama //
MBh, 12, 276, 30.2 api cāpihitaḥ śvabhre kṛtavidyaḥ prakāśate //
MBh, 13, 40, 43.1 nāpidhāyāśramaṃ śakyo rakṣituṃ pākaśāsanaḥ /
MBh, 13, 115, 6.2 sarvāṇyevāpidhīyante padajātāni kauñjare /
MBh, 13, 148, 30.2 dharmeṇāpihitaṃ pāpaṃ dharmam evābhivardhayet //
MBh, 16, 8, 74.1 sa tat kṛtvā prāptakālaṃ bāṣpeṇāpihito 'rjunaḥ /
Rāmāyaṇa
Rām, Ay, 71, 5.1 śabdāpihitakaṇṭhaś ca śodhanārtham upāgataḥ /
Rām, Ay, 93, 38.1 bāṣpāpihitakaṇṭhaś ca prekṣya rāmaṃ yaśasvinam /
Kirātārjunīya
Kir, 7, 17.2 āsede daśaśatalocanadhvajinyā jīmūtair apihitasānur indrakīlaḥ //
Kir, 12, 29.2 viśvam idam apidadhāti purā kim ivāsti yan na tapasām aduṣkaram //
Kir, 14, 33.2 kirātasainyair apidhāya recitā bhuvaḥ kṣaṇaṃ nimnatayeva bhejire //
Matsyapurāṇa
MPur, 154, 237.2 tatastanmayatāṃ yātaḥ pratyūhāpihitāśayaḥ //
Gītagovinda
GītGov, 5, 6.1 dhvanati madhupasamūhe śravaṇam apidadhāti /
Āryāsaptaśatī
Āsapt, 2, 633.1 sakhi mihirodgamanādipramodam apidhāya so 'yam avasāne /
Kaṭhāraṇyaka
KaṭhĀ, 2, 4, 24.1 haritenāpidadhāti divo 'pradāhāya /
KaṭhĀ, 2, 5-7, 92.0 yathāyajuḥ yaj juhuyād rudrāya paśūn apidadhyād apaśus syāt //
KaṭhĀ, 3, 4, 412.0 [... au1 letterausjhjh] tad bahiṣṭāt [... au1 letterausjhjh] dvārāṇy apidhāya pravargyeṇa pracarati //
Kokilasaṃdeśa
KokSam, 2, 65.2 reṇutrastā iva sumanasāṃ dakṣiṇāḥ kelisakhyaḥ kaṃcitkālaṃ karakisalayairapyadhurlocanāni //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 15, 8.4 ut te stabhnāmīti loṣṭenāpidhāya /