Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Liṅgapurāṇa

Aitareyabrāhmaṇa
AB, 2, 20, 20.0 jāmayo adhvarīyatām pṛñcatīr madhunā paya iti //
Atharvaveda (Paippalāda)
AVP, 1, 2, 1.2 pṛñcatīr madhunā payaḥ //
AVP, 5, 15, 4.2 āsu bhūmāny api pṛñcantu devā āsāṃ vatsān āyuṣā medasā saṃ sṛjāmi //
Atharvaveda (Śaunaka)
AVŚ, 1, 4, 1.2 pṛñcatīr madhunā payaḥ //
AVŚ, 5, 1, 9.1 ardham ardhena payasā pṛṇakṣy ardhena śuṣma vardhase amura /
AVŚ, 5, 2, 3.1 tve kratum api pṛñcanti bhūri dvir yad ete trir bhavanty ūmāḥ /
AVŚ, 6, 12, 3.1 madhvā pṛñce nadyaḥ parvatā girayo madhu /
AVŚ, 6, 64, 1.1 saṃ jānīdhvaṃ saṃ pṛcyadhvaṃ saṃ vo manāṃsi jānatām /
AVŚ, 6, 74, 1.1 saṃ vaḥ pṛcyantāṃ tanvaḥ saṃ manāṃsi sam u vratā /
AVŚ, 7, 88, 1.1 apehy arir asy arir vā asi viṣe viṣam apṛkthā viṣam id vā apṛkthāḥ /
AVŚ, 7, 88, 1.1 apehy arir asy arir vā asi viṣe viṣam apṛkthā viṣam id vā apṛkthāḥ /
AVŚ, 7, 89, 1.1 apo divyā acāyiṣam rasena sam apṛkṣmahi /
AVŚ, 9, 4, 23.1 upehopaparcanāsmin goṣṭha upa pṛñca naḥ /
AVŚ, 10, 4, 26.1 āre abhūd viṣam araud viṣe viṣam aprāg api /
AVŚ, 10, 5, 46.1 apo divyā acāyiṣaṃ rasena sam apṛkṣmahi /
AVŚ, 18, 1, 12.2 kāmamūtā bahv etad rapāmi tanvā me tanvaṃ saṃ pipṛgdhi //
AVŚ, 18, 1, 13.1 na te nāthaṃ yamy atrāham asmi na te tanūṃ tanvā sam papṛcyām /
AVŚ, 18, 1, 14.1 na vā u te tanūṃ tanvā saṃ papṛcyāṃ pāpam āhur yaḥ svasāraṃ nigacchāt /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 9, 6.0 athānupariplāvayaty adbhyaḥ pari prajātā stha sam adbhiḥ pṛcyadhvam iti //
BaudhŚS, 1, 10, 11.0 atha dakṣiṇaṃ puroḍāśaṃ bhasmanābhivāsya vedenābhivāsayati saṃ brahmaṇā pṛcyasva saṃ brahmaṇā pṛcyasveti triḥ //
BaudhŚS, 1, 10, 11.0 atha dakṣiṇaṃ puroḍāśaṃ bhasmanābhivāsya vedenābhivāsayati saṃ brahmaṇā pṛcyasva saṃ brahmaṇā pṛcyasveti triḥ //
BaudhŚS, 16, 5, 4.0 sa yatrāha adhvaryū yajatam iti tad adhvaryū jaghanena havirdhāne upaviśya svayamṛtuyājaṃ yajato ye3 yajāmahe aśvinādhvaryū ādhvaryavād ṛtunā somaṃ pibatām arvāñcam adya yayyaṃ nṛvāhaṇam rathaṃ yuñjāthām iha vāṃ vimocanaṃ pṛṅktaṃ havīṃṣi madhunā hi kaṃ gatam athā somaṃ pibataṃ vājinīvasū ṛtunā somaṃ pibatām vau3ṣat iti //
BaudhŚS, 18, 9, 5.2 tejasvān viśvataḥ pratyaṅ tejasā saṃ pipṛgdhi meti //
BaudhŚS, 18, 9, 12.2 ojasvān viśvataḥ pratyaṅ ojasā saṃ pipṛgdhi meti //
BaudhŚS, 18, 9, 19.2 payasvān viśvataḥ pratyaṅ payasā saṃ pipṛgdhi meti //
BaudhŚS, 18, 9, 26.2 āyuṣmān viśvataḥ pratyaṅ āyuṣā saṃ pipṛgdhi meti //
BaudhŚS, 18, 10, 14.0 ratham ātiṣṭhaty ātiṣṭha vṛtrahan iti pratipadya āyaṃ pṛṇaktu rajasī upastham ity ātaḥ //
Bhāradvājaśrautasūtra
BhārŚS, 1, 25, 6.1 adbhyaḥ pari prajātā stha sam adbhiḥ pṛcyadhvam iti taptābhiḥ pradakṣiṇaṃ paryāplāvayati //
BhārŚS, 1, 26, 9.1 saṃ brahmaṇā pṛcyasveti vedena puroḍāśe sāṅgāraṃ bhasmādhyūhati //
Kauśikasūtra
KauśS, 2, 3, 5.0 sahṛdayaṃ tad ū ṣu saṃ jānīdhvam eha yātu saṃ vaḥ pṛcyantāṃ saṃ vo manāṃsi saṃjñānaṃ naḥ iti sāṃmanasyāni //
KauśS, 2, 4, 6.0 etayoḥ prātar agniṃ girāv aragarāṭeṣu divaspṛthivyāḥ iti sapta marmāṇi sthālīpāke pṛktāny aśnāti //
KauśS, 4, 6, 3.0 pṛktaṃ śākaṃ prayacchati //
Kāṭhakasaṃhitā
KS, 21, 6, 9.0 yaddhiraṇyaśalkaiḥ prokṣaty amṛtenaivāsya tanvaṃ pṛṇakti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 9, 4.7 saṃ te tanvā tanvaḥ pṛcyantām //
MS, 1, 3, 14, 3.1 eṣa te yonir indrāya tvopayāmagṛhīto 'si devebhyas tvā devāyuvaṃ gṛhṇāmi punarhavir asi devebhyas tvā devāyuvaṃ pṛṇacmi yajñasyāyuṣe //
MS, 1, 3, 26, 1.2 upopen nu maghavan bhūyā in nu te dānaṃ devasya pṛcyate //
MS, 2, 7, 14, 8.2 sa darśatasya vapuṣo virājasi pṛṇakṣi sānasiṃ rayim //
MS, 3, 11, 7, 5.2 śukreṇa deva devatāḥ pipṛgdhi rasenānnaṃ yajamānāya dhehi //
Taittirīyasaṃhitā
TS, 1, 1, 3, 10.0 sam pṛcyadhvam ṛtāvarīr ūrmiṇīr madhumattamā mandrā dhanasya sātaye //
TS, 1, 1, 8, 1.4 adbhyaḥ pari prajātā stha sam adbhiḥ pṛcyadhvam /
TS, 1, 1, 8, 1.15 sam brahmaṇā pṛcyasva /
TS, 1, 5, 6, 30.2 upopen nu maghavan bhūya in nu te dānaṃ devasya pṛcyate //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 21.4 saṃ revatīr jagatībhiḥ pṛcyantāṃ saṃ madhumatīr madhumatībhiḥ pṛcyantām //
VSM, 1, 21.4 saṃ revatīr jagatībhiḥ pṛcyantāṃ saṃ madhumatīr madhumatībhiḥ pṛcyantām //
VSM, 3, 34.2 upopen nu maghavan bhūya in nu te dānaṃ devasya pṛcyate //
VSM, 8, 2.2 upopen nu maghavan bhūya in nu te dānaṃ devasya pṛcyate /
VSM, 9, 4.5 sampṛcau sthaḥ saṃ mā bhadreṇa pṛṅktam /
VSM, 9, 4.6 vipṛcau stho vi mā pāpmanā pṛṅktam //
VSM, 10, 4.20 madhumatīr madhumatībhiḥ pṛcyantāṃ mahi kṣatraṃ kṣatriyāya vanvānāḥ /
VSM, 12, 107.2 putro mātarā vicarann upāvasi pṛṇakṣi rodasī ubhe //
VSM, 12, 109.2 sa darśatasya vapuṣo virājasi pṛṇakṣi sānasiṃ kratum //
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 28.2 pṛñcatīḥ payasā payo mandrā dhanasya sātaye /
VārŚS, 1, 3, 1, 15.1 adbhiḥ pariprajātāḥ stha sam adbhiḥ pṛcyadhvam iti madantībhiḥ //
VārŚS, 1, 3, 1, 22.1 saṃ te tanvā tanvaḥ pṛcyantām ity avikṣārayan lepena parimārṣṭi //
VārŚS, 1, 3, 1, 27.1 saṃ brahmaṇā pṛcyasveti vedena sahāṅgāraṃ bhasmābhyūhati //
VārŚS, 3, 1, 2, 36.0 saṃpṛcaḥ stha saṃ mā bhadreṇa pṛṅkteti prāṅ adhvaryuḥ somagrahair uddravati vipṛcaḥ stha vi mā pāpmanā pṛṅkteti pratyaṅ pratiprasthātā surāgrahaiḥ //
VārŚS, 3, 1, 2, 36.0 saṃpṛcaḥ stha saṃ mā bhadreṇa pṛṅkteti prāṅ adhvaryuḥ somagrahair uddravati vipṛcaḥ stha vi mā pāpmanā pṛṅkteti pratyaṅ pratiprasthātā surāgrahaiḥ //
VārŚS, 3, 2, 2, 28.2 pṛṅktaṃ havīṃṣi madhunā hi kaṃ gatam athā somaṃ pibataṃ vājinīvasū /
Āpastambaśrautasūtra
ĀpŚS, 18, 7, 1.1 saṃpṛca stha saṃ mā bhadreṇa pṛṅkteti prāṅ adhvaryuḥ somagrahair uddravati /
ĀpŚS, 18, 7, 1.2 vipṛca stha vi mā pāpmanā pṛṅkteti pratyaṅ pratiprasthātā surāgrahaiḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 2, 2.2 athaika upasarjanībhiraiti tā ānayati tāḥ pavitrābhyām pratigṛhṇāti sam āpa oṣadhībhiriti saṃ hyetad āpa oṣadhībhiretābhiḥ piṣṭābhiḥ saṃgacchante samoṣadhayo raseneti saṃ hyetad oṣadhayo rasenaitāḥ piṣṭā adbhiḥ saṃgacchanta āpo hyetāsāṃ rasaḥ saṃ revatīrjagatībhiḥ pṛcyantām iti revatya āpo jagatya oṣadhayas tā u hyetad ubhayyaḥ saṃpṛcyante saṃ madhumatīr madhumatībhiḥ pṛcyantām iti saṃ rasavantyo rasavatībhiḥ pṛcyantām ityevaitad āha //
ŚBM, 1, 2, 2, 2.2 athaika upasarjanībhiraiti tā ānayati tāḥ pavitrābhyām pratigṛhṇāti sam āpa oṣadhībhiriti saṃ hyetad āpa oṣadhībhiretābhiḥ piṣṭābhiḥ saṃgacchante samoṣadhayo raseneti saṃ hyetad oṣadhayo rasenaitāḥ piṣṭā adbhiḥ saṃgacchanta āpo hyetāsāṃ rasaḥ saṃ revatīrjagatībhiḥ pṛcyantām iti revatya āpo jagatya oṣadhayas tā u hyetad ubhayyaḥ saṃpṛcyante saṃ madhumatīr madhumatībhiḥ pṛcyantām iti saṃ rasavantyo rasavatībhiḥ pṛcyantām ityevaitad āha //
ŚBM, 1, 2, 2, 2.2 athaika upasarjanībhiraiti tā ānayati tāḥ pavitrābhyām pratigṛhṇāti sam āpa oṣadhībhiriti saṃ hyetad āpa oṣadhībhiretābhiḥ piṣṭābhiḥ saṃgacchante samoṣadhayo raseneti saṃ hyetad oṣadhayo rasenaitāḥ piṣṭā adbhiḥ saṃgacchanta āpo hyetāsāṃ rasaḥ saṃ revatīrjagatībhiḥ pṛcyantām iti revatya āpo jagatya oṣadhayas tā u hyetad ubhayyaḥ saṃpṛcyante saṃ madhumatīr madhumatībhiḥ pṛcyantām iti saṃ rasavantyo rasavatībhiḥ pṛcyantām ityevaitad āha //
ŚBM, 5, 1, 2, 18.2 somagrahaṃ dhārayaty adho 'dho 'kṣaṃ neṣṭā surāgrahaṃ sampṛcau sthaḥ sam mā bhadreṇa pṛṅktam iti net pāpamiti bravāveti tau punar viharato vipṛcau stho vi mā pāpmanā pṛṅktamiti tad yatheṣīkām muñjād vivṛhed evamenaṃ sarvasmātpāpmano vivṛhatas tasminna tāvaccanaino bhavati yāvattṛṇasyāgraṃ tau sādayataḥ //
ŚBM, 5, 1, 2, 18.2 somagrahaṃ dhārayaty adho 'dho 'kṣaṃ neṣṭā surāgrahaṃ sampṛcau sthaḥ sam mā bhadreṇa pṛṅktam iti net pāpamiti bravāveti tau punar viharato vipṛcau stho vi mā pāpmanā pṛṅktamiti tad yatheṣīkām muñjād vivṛhed evamenaṃ sarvasmātpāpmano vivṛhatas tasminna tāvaccanaino bhavati yāvattṛṇasyāgraṃ tau sādayataḥ //
ŚBM, 5, 3, 4, 27.2 madhumatīrmadhumatībhiḥ pṛcyantāmiti rasavatī rasavatībhiḥ pṛcyantām ity evaitadāha mahi kṣatraṃ kṣatriyāya vanvānā iti tat parokṣaṃ yajamānāyāśiṣam āśāste yadāha mahi kṣatraṃ kṣatriyāya vanvānā iti //
ŚBM, 5, 3, 4, 27.2 madhumatīrmadhumatībhiḥ pṛcyantāmiti rasavatī rasavatībhiḥ pṛcyantām ity evaitadāha mahi kṣatraṃ kṣatriyāya vanvānā iti tat parokṣaṃ yajamānāyāśiṣam āśāste yadāha mahi kṣatraṃ kṣatriyāya vanvānā iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 28, 8.0 saṃpṛcyadhvam ṛtāvarīr ūrmiṇā madhumattamāḥ pṛñcatīr madhunā payo mandrā dhanasya sātaya ity uṣṇāsv apsu śītā āsiñcati //
Ṛgveda
ṚV, 1, 23, 16.2 pṛñcatīr madhunā payaḥ //
ṚV, 1, 40, 8.1 upa kṣatram pṛñcīta hanti rājabhir bhaye cit sukṣitiṃ dadhe /
ṚV, 1, 47, 8.2 iṣam pṛñcantā sukṛte sudānava ā barhiḥ sīdataṃ narā //
ṚV, 1, 79, 3.2 aryamā mitro varuṇaḥ parijmā tvacam pṛñcanty uparasya yonau //
ṚV, 1, 83, 1.2 tam it pṛṇakṣi vasunā bhavīyasā sindhum āpo yathābhito vicetasaḥ //
ṚV, 1, 84, 1.2 ā tvā pṛṇaktv indriyaṃ rajaḥ sūryo na raśmibhiḥ //
ṚV, 1, 103, 1.2 kṣamedam anyad divy anyad asya sam ī pṛcyate samaneva ketuḥ //
ṚV, 1, 109, 4.2 tāv aśvinā bhadrahastā supāṇī ā dhāvatam madhunā pṛṅktam apsu //
ṚV, 1, 110, 4.2 saudhanvanā ṛbhavaḥ sūracakṣasaḥ saṃvatsare sam apṛcyanta dhītibhiḥ //
ṚV, 1, 128, 5.1 kratvā yad asya taviṣīṣu pṛñcate 'gner aveṇa marutāṃ na bhojyeṣirāya na bhojyā /
ṚV, 1, 129, 7.2 durmanmānaṃ sumantubhir em iṣā pṛcīmahi /
ṚV, 1, 141, 6.1 ād iddhotāraṃ vṛṇate diviṣṭiṣu bhagam iva papṛcānāsa ṛñjate /
ṚV, 1, 141, 11.1 asme rayiṃ na svarthaṃ damūnasam bhagaṃ dakṣaṃ na papṛcāsi dharṇasim /
ṚV, 2, 24, 15.2 vīreṣu vīrāṁ upa pṛṅdhi nas tvaṃ yad īśāno brahmaṇā veṣi me havam //
ṚV, 2, 37, 5.2 pṛṅktaṃ havīṃṣi madhunā hi kaṃ gatam athā somam pibataṃ vājinīvasū //
ṚV, 3, 54, 21.1 sadā sugaḥ pitumāṁ astu panthā madhvā devā oṣadhīḥ sam pipṛkta /
ṚV, 4, 19, 7.2 dhanvāny ajrāṁ apṛṇak tṛṣāṇāṁ adhog indra staryo daṃsupatnīḥ //
ṚV, 4, 24, 5.2 ād it somo vi papṛcyād asuṣvīn ād ij jujoṣa vṛṣabhaṃ yajadhyai //
ṚV, 4, 38, 10.2 sahasrasāḥ śatasā vājy arvā pṛṇaktu madhvā sam imā vacāṃsi //
ṚV, 5, 74, 10.2 vasvīr ū ṣu vām bhujaḥ pṛñcanti su vām pṛcaḥ //
ṚV, 6, 15, 11.2 yajñasya vā niśitiṃ voditiṃ vā tam it pṛṇakṣi śavasota rāyā //
ṚV, 6, 20, 6.2 prāvan namīṃ sāpyaṃ sasantam pṛṇag rāyā sam iṣā saṃ svasti //
ṚV, 6, 28, 8.1 upedam upaparcanam āsu goṣūpa pṛcyatām /
ṚV, 6, 68, 8.1 nū na indrāvaruṇā gṛṇānā pṛṅktaṃ rayiṃ sauśravasāya devā /
ṚV, 7, 67, 9.2 pra ye bandhuṃ sūnṛtābhis tirante gavyā pṛñcanto aśvyā maghāni //
ṚV, 7, 93, 2.2 kṣayantau rāyo yavasasya bhūreḥ pṛṅktaṃ vājasya sthavirasya ghṛṣveḥ //
ṚV, 7, 100, 2.2 parco yathā naḥ suvitasya bhūrer aśvāvataḥ puruścandrasya rāyaḥ //
ṚV, 8, 5, 36.2 tā naḥ pṛṅktam iṣā rayim //
ṚV, 8, 24, 14.1 upo harīṇām patiṃ dakṣam pṛñcantam abravam /
ṚV, 8, 51, 7.2 upopen nu maghavan bhūya in nu te dānaṃ devasya pṛcyate //
ṚV, 9, 69, 2.1 upo matiḥ pṛcyate sicyate madhu mandrājanī codate antar āsani /
ṚV, 9, 74, 9.1 adbhiḥ soma papṛcānasya te raso 'vyo vāraṃ vi pavamāna dhāvati /
ṚV, 9, 97, 1.1 asya preṣā hemanā pūyamāno devo devebhiḥ sam apṛkta rasam /
ṚV, 9, 97, 11.1 adha dhārayā madhvā pṛcānas tiro roma pavate adridugdhaḥ /
ṚV, 9, 97, 12.1 abhi priyāṇi pavate punāno devo devān svena rasena pṛñcan /
ṚV, 10, 10, 11.2 kāmamūtā bahv etad rapāmi tanvā me tanvaṃ sam pipṛgdhi //
ṚV, 10, 10, 12.1 na vā u te tanvā tanvaṃ sam papṛcyām pāpam āhur yaḥ svasāraṃ nigacchāt /
ṚV, 10, 94, 13.2 vapanto bījam iva dhānyākṛtaḥ pṛñcanti somaṃ na minanti bapsataḥ //
ṚV, 10, 95, 9.1 yad āsu marto amṛtāsu nispṛk saṃ kṣoṇībhiḥ kratubhir na pṛṅkte /
ṚV, 10, 140, 2.2 putro mātarā vicarann upāvasi pṛṇakṣi rodasī ubhe //
ṚV, 10, 140, 4.2 sa darśatasya vapuṣo vi rājasi pṛṇakṣi sānasiṃ kratum //
Ṛgvedakhilāni
ṚVKh, 1, 2, 11.2 iyaṃ hitvā dayamānaṃ pṛñcadbhir māṃ vāyaso doṣād dayamāno abūbudhat //
ṚVKh, 3, 3, 7.2 upopennu maghavan bhūya in nu te dānaṃ devasya pṛcyate //
Mahābhārata
MBh, 1, 87, 14.3 madhucyuto ghṛtapṛktā viśokās te nāntavantaḥ pratipālayanti //
MBh, 9, 10, 46.2 nirmuktāśīviṣākārāṃ pṛktāṃ gajamadair api //
Rāmāyaṇa
Rām, Utt, 26, 6.1 madhupuṣparajaḥpṛktaṃ gandham ādāya puṣkalam /
Saundarānanda
SaundĀ, 16, 74.1 yathā kṣudhārto 'pi viṣeṇa pṛktaṃ jijīviṣurnecchati bhoktumannam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 37, 60.1 taddūṣitaṃ ca vastrādi dehe pṛktaṃ vikārakṛt /
Kirātārjunīya
Kir, 11, 3.2 pṛktayendukarair ahnaḥ paryanta iva saṃdhyayā //
Liṅgapurāṇa
LiPur, 1, 70, 154.1 te ca prakāśabahulās tamaḥpṛktā rajo'dhikāḥ /