Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Drāhyāyaṇaśrautasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Āśvalāyanagṛhyasūtra
Ṛgveda
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Matsyapurāṇa
Sāṃkhyatattvakaumudī
Bhāgavatapurāṇa
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 51, 4.1 imām agne śaraṇiṃ mīmṛṣo na imam adhvānaṃ yam agāma dūram /
Atharvaveda (Śaunaka)
AVŚ, 3, 15, 4.1 imām agne śaraṇiṃ mīmṛṣo no yam adhvānam agāma dūram /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 7.2 imām agne śaraṇiṃ mīmṛṣo na imamadhvānaṃ yamagāma dūrāt /
Kauśikasūtra
KauśS, 1, 3, 7.0 tad anvālabhya japati idam aham arvāgvasoḥ sadane sīdāmyṛtasya sadane sīdāmi satyasya sadane sīdāmīṣṭasya sadane sīdāmi pūrtasya sadane sīdāmi māmṛṣad deva barhiḥ svāsasthaṃ tvādhyāsadeyam ūrṇamradam anabhiśokam //
KauśS, 14, 1, 39.1 tad anvālabhya japatīdam aham arvāgvasoḥ sadane sīdāmy ṛtasya sadane sīdāmi satyasya sadane sīdāmīṣṭasya sadane sīdāmi pūrtasya sadane sīdāmi māmṛṣad eva barhiḥ svāsasthaṃ tvādhyāsadeyam ūrṇamradam anabhiśokam //
Kāṭhakasaṃhitā
KS, 7, 10, 2.0 sā yamī bhrātaraṃ mṛtaṃ nāmṛṣyata //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 12, 12.0 na vā iyam imam itthaṃ mṛṣyate //
MS, 1, 5, 12, 17.0 tataḥ sā tam amṛṣyata //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 23, 24.1 evam anāhitāgnir gṛhya imām agne śaraṇim mīmṛṣo na ityetayarcā //
Ṛgveda
ṚV, 1, 31, 16.1 imām agne śaraṇim mīmṛṣo na imam adhvānaṃ yam agāma dūrāt /
ṚV, 1, 71, 10.1 mā no agne sakhyā pitryāṇi pra marṣiṣṭhā abhi viduṣ kaviḥ san /
ṚV, 1, 145, 2.2 na mṛṣyate prathamaṃ nāparaṃ vaco 'sya kratvā sacate apradṛpitaḥ //
ṚV, 3, 33, 8.1 etad vaco jaritar māpi mṛṣṭhā ā yat te ghoṣān uttarā yugāni /
ṚV, 6, 54, 4.1 yo asmai haviṣāvidhan na tam pūṣāpi mṛṣyate /
ṚV, 6, 67, 7.2 na mṛṣyante yuvatayo 'vātā vi yat payo viśvajinvā bharante //
ṚV, 7, 18, 21.2 na te bhojasya sakhyam mṛṣantādhā sūribhyaḥ sudinā vy ucchān //
ṚV, 7, 22, 5.1 na te giro api mṛṣye turasya na suṣṭutim asuryasya vidvān /
Buddhacarita
BCar, 6, 55.2 mṛṣyatāṃ saphalaḥ śīghraṃ śramaste 'yaṃ bhaviṣyati //
Mahābhārata
MBh, 1, 122, 1.5 bhāradvājena pāñcālyo nāmṛṣyata vaco 'sya tat /
MBh, 1, 123, 44.2 dhārtarāṣṭrā durātmāno nāmṛṣyanta narādhipa //
MBh, 1, 128, 4.71 siṃhanādasvanaṃ śrutvā nāmṛṣyata dhanaṃjayaḥ /
MBh, 1, 128, 4.99 sa taṃ na mamṛṣe pārthaḥ pāñcālenārdito mṛdhe /
MBh, 1, 133, 9.1 tad rājyaṃ pitṛtaḥ prāptaṃ dhṛtarāṣṭro na mṛṣyate /
MBh, 1, 133, 11.2 rājaputrān imān bālān dhṛtarāṣṭro na mṛṣyate //
MBh, 1, 133, 12.1 vayam etad amṛṣyantaḥ sarva eva purottamāt /
MBh, 1, 192, 7.144 nāmṛṣyetāṃ mahābāhū prahāram iva sadgajau /
MBh, 1, 212, 31.2 na hi me marṣaṇīyo 'yam arjunasya vyatikramaḥ /
MBh, 2, 14, 10.3 tasmād ariṃ na mṛṣyanti bālam arthaparāyaṇam /
MBh, 2, 35, 4.2 mṛṣyante cārhaṇāṃ kṛṣṇe tadvat tvaṃ kṣantum arhasi //
MBh, 2, 41, 5.2 tato na mamṛṣe caidyastad bhīṣmavacanaṃ tadā /
MBh, 2, 52, 19.2 amṛṣyamāṇastat pārthaḥ samāhvānam ariṃdamaḥ //
MBh, 2, 62, 6.1 yāṃ na mṛṣyanti vātena spṛśyamānāṃ purā gṛhe /
MBh, 2, 62, 7.1 mṛṣyante kuravaśceme manye kālasya paryayam /
MBh, 3, 13, 95.2 nāmṛṣyata mahābāhus tatrākrudhyad vṛkodaraḥ //
MBh, 3, 15, 4.2 sa roṣavaśasamprāpto nāmṛṣyata durātmavān //
MBh, 3, 157, 25.2 nāmṛṣyata mahābāhuḥ prahāram iva sadgavaḥ //
MBh, 3, 206, 10.2 kaṃcit kālaṃ mṛṣyatāṃ vai tato 'si bhavitā dvijaḥ /
MBh, 3, 264, 16.2 nāsya tan mamṛṣe vālī taṃ tārā pratyaṣedhayat //
MBh, 3, 268, 17.2 śrutvā na mamṛṣe rājā rāvaṇaḥ krodhamūrchitaḥ //
MBh, 4, 63, 54.1 na mṛṣyād bhṛśasaṃkruddho māṃ dṛṣṭvaiva saśoṇitam /
MBh, 5, 47, 86.2 te hyakasmājjīvitaṃ pāṇḍavānāṃ na mṛṣyante dhārtarāṣṭrāḥ padasthāḥ //
MBh, 5, 122, 23.1 yo 'rthakāmasya vacanaṃ prātikūlyānna mṛṣyate /
MBh, 5, 155, 11.1 nāmṛṣyata purā yo 'sau svabāhubaladarpitaḥ /
MBh, 6, 5, 5.1 bhaumam aiśvaryam icchanto na mṛṣyante parasparam /
MBh, 6, 10, 4.2 ye gṛddhā bhārate varṣe na mṛṣyanti parasparam //
MBh, 6, 50, 32.1 na taṃ sa mamṛṣe bhīmaḥ siṃhanādaṃ mahāraṇe /
MBh, 6, 60, 20.2 nāmṛṣyanta maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ //
MBh, 6, 60, 39.1 abhimanyumukhāstatra nāmṛṣyanta mahārathāḥ /
MBh, 6, 61, 6.1 punaḥ punar na mṛṣyāmi hataṃ sainyaṃ sma pāṇḍavaiḥ /
MBh, 6, 69, 20.2 nāmṛṣyata yathā nāgastalaśabdaṃ samīritam //
MBh, 6, 74, 17.1 tānnāmṛṣyata kaunteyo jīvamānā gatā iti /
MBh, 6, 84, 13.3 nāmṛṣyanta raṇe śūrāḥ sodaryāḥ sapta saṃyuge //
MBh, 6, 84, 19.2 sa tanna mamṛṣe bhīmaḥ śatrubhir vadham āhave //
MBh, 6, 86, 84.2 ubhayoḥ senayoḥ śūrā nāmṛṣyanta parasparam //
MBh, 6, 91, 65.2 nāmṛṣyata maheṣvāso bhagadattaḥ pratāpavān //
MBh, 6, 102, 52.2 nāmṛṣyata mahābāhur mādhavaḥ paravīrahā //
MBh, 6, 104, 28.2 nāmṛṣyata tadā bhīṣmaḥ sainyaghātaṃ raṇe paraiḥ //
MBh, 6, 105, 4.1 na mṛṣyāmi raṇe bhīṣmaṃ pratyudyātaṃ śikhaṇḍinam /
MBh, 6, 109, 18.1 nātīva mamṛṣe śalyo bhīmasenasya vikramam /
MBh, 6, 114, 14.1 bhīṣmasya dhanuṣaśchedaṃ nāmṛṣyanta mahārathāḥ /
MBh, 6, 115, 5.1 punaḥ punar na mṛṣyāmi hataṃ devavrataṃ raṇe /
MBh, 7, 2, 19.2 mitradroho marṣaṇīyo na me 'yaṃ bhagne sainye yaḥ sahāyaḥ sa mitram //
MBh, 7, 3, 23.1 tam adyāhaṃ pāṇḍavaṃ yuddhaśauṇḍam amṛṣyamāṇo bhavatānuśiṣṭaḥ /
MBh, 7, 8, 12.2 patanaṃ bhāskarasyeva na mṛṣye droṇapātanam //
MBh, 7, 8, 35.1 nāhaṃ mṛṣye hataṃ droṇaṃ siṃhadviradavikramam /
MBh, 7, 13, 28.1 sa tanna mamṛṣe vīraḥ śatror vijayam āhave /
MBh, 7, 13, 56.2 pauravaṃ patitaṃ dṛṣṭvā nāmṛṣyata jayadrathaḥ //
MBh, 7, 13, 78.3 tannāmṛṣyanta putrāste śatror vijayalakṣaṇam //
MBh, 7, 20, 13.1 sa tanna mamṛṣe droṇaḥ pāñcālyenārdanaṃ mṛdhe /
MBh, 7, 31, 1.2 pratighātaṃ tu sainyasya nāmṛṣyata vṛkodaraḥ /
MBh, 7, 36, 7.2 āsyād grāsam ivākṣiptaṃ mamṛṣe nārjunātmajaḥ //
MBh, 7, 36, 9.2 nāmṛṣyanta susaṃrabdhāḥ punar droṇamukhā rathāḥ //
MBh, 7, 67, 38.1 sa tanna mamṛṣe rājan pāṇḍaveyasya vikramam /
MBh, 7, 83, 33.2 nāmṛṣyata yathā nāgastalaśabdaṃ samīritam //
MBh, 7, 88, 20.2 sa taṃ na mamṛṣe droṇaṃ yuyudhāno mahārathaḥ //
MBh, 7, 92, 15.2 nāmṛṣyata raṇe rājā śatror vijayalakṣaṇam //
MBh, 7, 93, 18.2 taṃ vai na mamṛṣe droṇaḥ sarvaśastrabhṛtāṃ varaḥ //
MBh, 7, 106, 27.1 tannāmṛṣyata kaunteyaḥ karṇasya smitam āhave /
MBh, 7, 106, 39.1 taṃ bhīmaseno nāmṛṣyad avamānam amarṣaṇaḥ /
MBh, 7, 106, 48.2 nāmṛṣyata maheṣvāsaḥ krodhād udvṛtya cakṣuṣī //
MBh, 7, 110, 28.2 nāmṛṣyanta maheṣvāsāḥ sodaryāḥ pañca māriṣa //
MBh, 7, 111, 4.1 avahāsaṃ tu taṃ pārtho nāmṛṣyata vṛkodaraḥ /
MBh, 7, 112, 1.3 nāmṛṣyata yathā matto gajaḥ pratigajasvanam //
MBh, 7, 119, 11.2 nāmṛṣyata mahātejāḥ somadattaḥ śiner nṛpa //
MBh, 7, 120, 39.2 nāmṛṣyanta maheṣvāsāḥ phalgunaṃ puruṣarṣabhāḥ //
MBh, 7, 120, 64.3 tasya tal lāghavaṃ dṛṣṭvā nāmṛṣyata raṇe 'rjunaḥ //
MBh, 7, 122, 29.2 na mṛṣyati hataṃ nūnaṃ bhūriśravasam āhave //
MBh, 7, 130, 22.1 taṃ karṇo bhrātaraścāsya nāmṛṣyanta mahārathāḥ /
MBh, 7, 134, 41.1 tasya tal lāghavaṃ pārtho nāmṛṣyata mahābalaḥ /
MBh, 7, 145, 25.1 na tu tanmamṛṣe karṇo dhanuṣaśchedanaṃ tathā /
MBh, 7, 160, 2.1 na marṣaṇīyāḥ saṃgrāme viśramantaḥ śramānvitāḥ /
MBh, 7, 164, 144.2 nāmṛṣyata yudhāṃ śreṣṭho yājñasenir mahārathaḥ //
MBh, 7, 167, 7.3 bhṛśaṃ śokābhitaptena pitur vadham amṛṣyatā //
MBh, 8, 5, 108.1 na mṛṣyāmi ca rādheyaṃ hatam āhavaśobhinam /
MBh, 8, 11, 18.1 na tu tan mamṛṣe bhīmaḥ śatror vijayalakṣaṇam /
MBh, 8, 20, 11.3 taṃ nāmṛṣyata saṃkruddho vyavasāyaṃ yudhiṣṭhiraḥ //
MBh, 8, 26, 53.2 mitradroho marṣaṇīyo na me 'yaṃ tyaktvā prāṇān anuyāsyāmi droṇam //
MBh, 8, 55, 60.2 na tu taṃ mamṛṣe bhīmaḥ siṃhanādaṃ tarasvinām //
MBh, 8, 65, 14.1 amṛṣyamāṇaś ca mahāvimarde tatrākrudhyad bhīmaseno mahātmā /
MBh, 8, 65, 27.2 amṛṣyamāṇaḥ punar eva pārthaḥ śarān daśāṣṭau ca samudbabarha //
MBh, 8, 66, 30.1 tam asya harṣaṃ mamṛṣe na pāṇḍavo bibheda marmāṇi tato 'sya marmavit /
MBh, 8, 66, 43.1 amṛṣyamāṇo vyasanāni tāni hastau vidhunvan sa vigarhamāṇaḥ /
MBh, 9, 12, 24.3 nāmṛṣyat taṃ tu śaineyaḥ śatror vijayam āhave //
MBh, 9, 19, 10.2 senāpatiḥ pāṇḍavasṛñjayānāṃ pāñcālaputro na mamarṣa roṣāt //
MBh, 9, 22, 12.1 nāmṛṣyanta susaṃrabdhāḥ śikhaṇḍipramukhā rathāḥ /
MBh, 9, 31, 33.2 etat sa naraśārdūlo nāmṛṣyata tavātmajaḥ /
MBh, 9, 31, 34.2 vācaṃ na mamṛṣe dhīmān uttamāśvaḥ kaśām iva //
MBh, 9, 56, 38.1 tāṃ nāmṛṣyata kauravyo gadāṃ pratihatāṃ raṇe /
MBh, 10, 1, 6.1 nāmṛṣyanta maheṣvāsāḥ krodhāmarṣavaśaṃ gatāḥ /
MBh, 12, 81, 25.1 naiva dvau na trayaḥ kāryā na mṛṣyeran parasparam /
MBh, 12, 92, 31.2 putrasyāpi na mṛṣyecca sa rājño dharma ucyate //
MBh, 12, 94, 3.2 tad eva viṣamasthasya svajano 'pi na mṛṣyate //
MBh, 12, 94, 29.1 yo 'rthakāmasya vacanaṃ prātikūlyānna mṛṣyate /
MBh, 12, 105, 30.2 dhātāraṃ garhate nityaṃ labdhārthāṃśca na mṛṣyate //
MBh, 12, 149, 97.2 tyajyatāṃ kāṣṭhabhūto 'yaṃ mṛṣyatāṃ jāmbukaṃ vacaḥ //
MBh, 12, 248, 13.2 atīva vṛddhā bahulā nāmṛṣyata punaḥ prajāḥ //
MBh, 12, 251, 20.2 yad anyastasya tat kuryānna mṛṣyed iti me matiḥ //
MBh, 12, 283, 9.1 taṃ dharmam asurāstāta nāmṛṣyanta janādhipa /
MBh, 12, 306, 31.1 muhūrtaṃ mṛṣyatāṃ tāvad yāvad enaṃ vicintaye /
MBh, 12, 314, 12.1 sa nāmṛṣyata taṃ kṣepam avaikṣata ca pāvakim /
MBh, 13, 38, 27.2 rakṣitāraṃ na mṛṣyanti bhartāraṃ paramaṃ striyaḥ //
MBh, 14, 10, 1.3 āvikṣitasya tu balaṃ na mṛṣye vajram asmai prahariṣyāmi ghoram //
MBh, 14, 59, 31.2 nihataṃ droṇaputreṇa pitur vadham amṛṣyatā //
MBh, 16, 4, 17.2 na tanmṛṣyanti hārdikya yādavā yat tvayā kṛtam //
Manusmṛti
ManuS, 4, 217.1 mṛṣyanti ye copapatiṃ strījitānām ca sarvaśaḥ /
Rāmāyaṇa
Rām, Ay, 108, 12.2 avaliptaś ca pāpaś ca tvāṃ ca tāta na mṛṣyate //
Rām, Ār, 5, 17.1 evaṃ vayaṃ na mṛṣyāmo viprakāraṃ tapasvinām /
Rām, Ār, 39, 20.1 nivāryamāṇas tu mayā hitaiṣiṇā na mṛṣyase vākyam idaṃ niśācara /
Rām, Ki, 9, 6.2 śrutvā na mamṛṣe vālī niṣpapāta javāt tadā //
Rām, Ki, 31, 16.2 vacanaṃ marṣaṇīyaṃ te rāghavasya mahātmanaḥ //
Rām, Su, 61, 26.2 marṣitaṃ marṣaṇīyaṃ ca ceṣṭitaṃ kṛtakarmaṇām //
Rām, Yu, 46, 20.1 amṛṣyamāṇastat karma prahasto ratham āsthitaḥ /
Saundarānanda
SaundĀ, 12, 3.2 paripākagate hetau na sa tanmamṛṣe vacaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 75.2 sābravīd aparodho 'yam aryaputreṇa mṛṣyatām //
BKŚS, 14, 33.2 alabdhakulavidyāyāḥ sakhi tan mṛṣyatām iti //
BKŚS, 19, 20.2 yan mayā roṣitā yūyam etan me mṛṣyatām iti //
BKŚS, 21, 20.2 śukavāśitaniḥsāram idaṃ me mṛṣyatām iti //
Daśakumāracarita
DKCar, 2, 2, 341.1 atarkayaṃ ca na cedimāṃ vāmalocanāmāpnuyāṃ na mṛṣyati māṃ jīvituṃ vasantabandhuḥ asaṃketitaparāmṛṣṭā ceyam atibālā vyaktamārtasvareṇa nihanyānme manoratham //
Matsyapurāṇa
MPur, 150, 225.1 teṣām amṛṣya tatkarma viṣṇurdānavasūdanaḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.15 mṛṣyante hi puṇyasaṃbhāropanītasudhāhradāvagāhinaḥ kuśalāḥ pāpamātropapāditāṃ duḥkhavahnikaṇikām /
Bhāgavatapurāṇa
BhāgPur, 3, 18, 6.2 todaṃ mṛṣan niragād ambumadhyād grāhāhataḥ sakareṇur yathebhaḥ //
BhāgPur, 4, 2, 8.1 prāṅniṣaṇṇaṃ mṛḍaṃ dṛṣṭvā nāmṛṣyat tadanādṛtaḥ /
BhāgPur, 4, 8, 26.1 aho tejaḥ kṣatriyāṇāṃ mānabhaṅgam amṛṣyatām /
BhāgPur, 4, 19, 2.2 śatakraturna mamṛṣe pṛthoryajñamahotsavam //
Skandapurāṇa
SkPur, 7, 17.1 amṛṣyamāṇaḥ krodhāndho durātmā yajñanāśakaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 129.1 mṛṣāyaṃ vadate lokaścandanaṃ kila śītalam /